________________
१४९४
शब्दरत्नमहोदधिः।
[प्रत्यनन्तर-प्रत्यर्पित प्रत्यनन्तर त्रि. (प्रति प्राप्तमनन्तरम्) पासे.नु, न®i | प्रत्यभिवादन न. (प्रति+अभि+वद्+ल्युट) प्रमा विद्यमान, तरत. ५छीनु, तन आये- जीवेत् | કરનાર ગુરુ વગેરે એ આશીર્વાદ વગેરે કહેવો તે. क्षत्रियधर्मेण स ह्यस्य ब्रह्मणः प्रत्यनन्तर:- मनु० | प्रत्यभिस्कन्दन न. (प्रति+अभि+स्कन्द+भावे ल्युट्) १०१८२।
પ્રતિવાદીની વિરુદ્ધ ફરિયાદ કરવી તે. प्रत्यनीक पुं. (प्रतिकूलमनीकं यस्य) शत्रु- न शक्ताः | प्रत्यय पुं. (प्रति+इण+भावकरणादौ अच्) मरोंसो
प्रत्यनीकेषु स्थातुं मम सुरासुराः । - ऋतेऽपि त्वां | विश्वास, -मूढः परप्रत्ययनेयबुद्धिः-मालवि० १।२। - न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः- संजातप्रत्ययः-पञ्च० ४। मातरी, प्रभापूर्व भग० ११।३२। विन, प्रतिवादी (न.) ते. नामनी निश्य, सोह, शान, बुद्धि, स्वाधीन, हेतुमे. सा.१२- प्रतिपक्षमशक्तेन प्रतिकतु तिरक्रिया, अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः-रघु० १।३।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते-काव्य० १० । वत, शालयलगात, हत, प्रसिद्धय, प्रत्यनुमान न. (प्रतिरूपमनुमानम्) सास अनुमान, व्या४२४६२॥स्त्र प्रसिद्ध प्रत्यय -सोऽभवद् वरवधू
વિરુદ્ધ અનુમાન, જેમકે પર્વત વહ્નિવાળો છે “ધુમાડાથી समागमः प्रत्ययप्रकृतियोगसन्निभः रघु० ११५६ । -આવું વાદીએ કહ્યું તેનાથી ઊલટું પર્વત અગ્નિવાળો मायार, स री5२५५, छे४-50mj, स्वाह, ध्यान ५२j નથી કેમ ? પાષાણાદિવાળો છે માટે તેવું ते, अमुड में श६. अनुमान.
प्रत्ययकारिणी स्त्री. (प्रत्ययं करोति, कृ+णिनि+ङीप्) प्रत्यन्त पुं. (प्रतिगतोऽन्तम्) ते नमन. द.२७ १२. | तरी. रावना. मी२-सि-मुद्रा.
(त्रि.) न®र्नु, सभी५नु, पासे.नु, संनिष्ट- स | प्रत्ययकारिन् त्रि. (प्रत्ययं करोति, कृ+णिनि) भातरी गुप्तमूलप्रत्यन्तः शुद्धपाणिरयान्वितः-रघु० ४।२६।। કરાવનાર, નિશ્ચયકારક, વિશ્વાસકારક. सीमा, ६.
प्रत्ययित, प्रत्ययिन् त्रि. (प्रत्ययो विश्वासः संजातोऽस्य, प्रत्यन्तगिरि, प्रत्यन्तपर्वत पुं. (प्रत्यन्तः सन्निकृष्टो प्रत्यय+ इतच्/प्रत्ययं+अस्त्यर्थे इनि) विश्वास
गिरिः-पर्वतो वा) मोटा पर्वतमा पासेनो नानी पर्वत. पामेला, विश्वासु- तच्छुत्वा व्यसृजद् राजा सोऽथ प्रत्यन्तर त्रि. (प्रतिगतमन्तरम्) सभापर्नु, पासेन, . प्रत्ययितान् द्विजान्-कथासरित्सागरे १५ १६८ । साप्त, प्रत्यपकार पुं. (अपकारं प्रति) प्रतिशोध, बहसामi रितेशु, भLs. (त्रि. प्रति+अय् गतौ+क्त)
क्षति ५डयाडवी- शाम्येत प्रत्यपकरेण नोपकारेण સામે ગયેલ. दुर्जनः-कुमा० २१४०।
प्रत्यरा स्त्री. (प्रतिनिहिताः अराः) पैन मामीन प्रत्यभिज्ञा स्त्री. (प्रतिगता अभिज्ञाम्) ५८i 305 पाथन । म४यूत. २मा माटेनो पीसो.
लोया ५छी तने ते. ४ ३५. ३२. श्री५को त, मे. प्रत्यरि पुं. (प्रति+ऋ+इन्) शत्रु, हुश्मन, वैरी. પ્રકારનું પ્રત્યક્ષ જ્ઞાન.
प्रत्यर्थ पुं. (प्रतिगतः अर्थम्) उत्त२-४७, ३२शत्रुता, प्रत्यभिज्ञादर्शन न. (प्रत्यभिज्ञायाः दर्शनम् शास्त्रम्) . 0051२ 13 २j त.. નામે એક દર્શન-માહેશ્વરશાસ્ત્ર.
प्रत्यर्थिन् त्रि. (प्रत्यर्थयते, प्रति+अर्थ-पीडने+णिनि) प्रत्यभिज्ञान न. (प्रतिगतं अभिज्ञानम्) अमु वस्तुने. शत्रु, दुश्मन- नास्मि भवत्योरीश्वरनियोगप्रत्यर्थी
પ્રથમ જોયા પછી તેને તેજ રૂપે ફરી ઓળખવી તે. विक्रम० २। (त्रि. प्रतिकूलमर्थयते, अर्थ+णिनि) प्रत्यभियोग पुं. (प्रतिरूपोऽभियोगः) वाही. 6५२ प्रतिवही- स धर्मस्थ सखः शश्वदर्थिप्रत्यर्थिनां स्वयम्
प्रतिवाहीन सामी इरियाह- अभियोगमनिस्तीर्य नैनं रघु० १७।३९। साभो ४वाल मापना२.
प्रत्यभियोजयेत् । प्रतिवहीन विरुद्ध रिया६. प्रत्यर्पण न. (प्रति+ऋ+णिच्+पुक्+ल्युट) दाएं प्रत्यभिवाद पुं. (प्रति+अभि+वद्+णिच्+घञ्) वहन. धन. वर्ग३ पाछु माप, पाछु सोप- सीता
४२॥२२. सामे. मावा रे वात- अभिवाद्यस्य प्रत्यर्पणैषिणः-रघु० १५१८५। गुरोराशीर्वचनम्-गोपीचन्द्रः ।
| प्रत्यर्पित त्रि. (प्रति+ऋ+णिच्+पुक् क्त) पार्छ सोपा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org