________________
प्रत्यक्षतस्-प्रत्यञ्जन]
प्रत्यक्षतस् अव्य. (प्रत्यक्ष + तसिल् ) समक्ष, साक्षात्
प्रत्यक्ष.
प्रत्यक्षता, स्त्री, प्रत्यक्षत्व न. (प्रत्यक्षस्य भावः तल्+टाप्-त्व) प्रत्यक्षपणुं, समक्षपशु. प्रत्यक्षदर्शन, प्रत्यक्षदर्शिन् त्रि. (प्रत्यक्षेण पयत, दृश् + ल्यू / प्रत्यक्षेण पश्यति, दृश् + णिनि) साक्षी, साक्षात् भेनार, प्रत्यक्ष दर्शन- प्रत्यक्षदर्शनं जज्ञे गतिं चानुत्तमां शुभाम्- महा० ३ । ५७ । ३६ । प्रत्यक्षप्रमाण न. ( प्रत्यक्षं प्रमाणम्) इन्द्रियना संबंधथी
शब्दरत्नमहोदधिः ।
પ્રાપ્ત થનાર પ્રમાણ, ચક્ષુઃપ્રમાણ.
प्रत्यक्षभूत त्रि. (प्रत्यक्ष + भू + क्त) उघार्छु थयेयुं, प्रत्यक्ष
थयेयुं, जुल्सुं थयेयुं, प्रगट थयेलुं.
प्रत्यक्षभोग पुं. (प्रत्यक्ष + भुञ्ज्+घञ्) भाविनी संभतिथी તેની વસ્તુનો ઉપભોગ કરવો તે. प्रत्यक्षलवण न. (प्रत्यक्षं पृथक्तयोपलभ्यमानं लवणम्) રસોઈ બની રહ્યા પછી શાક તથા કઢી વગેરેમાં અપાતું મીઠું. प्रत्यक्षवादिन् पुं. (प्रत्यक्षमेव प्रमाणत्वेन वदति, वद् + णिनि) प्रत्यक्ष दृष्टा यार्वाड, जौद्ध- नाप्रत्यक्षं प्रमाणमिति तन्मतम् ।
प्रत्यक्षिन् त्रि. (प्रत्यक्षमस्त्यस्य इनि) साक्षात् भेनार,
પ્રત્યક્ષ કરનાર.
प्रत्यक्षीकरण न. (प्रत्यक्ष+च्चि+कृ+ ल्युट् ) धाडु ड ु ते, प्रत्यक्ष वुं ते.
प्रत्यक्षीकृत, प्रत्यक्षीभूत त्रि. (प्रत्यक्ष + च्वि+कृ+क्त/ प्रत्यक्ष+च्वि+भू+क्त) प्रत्यक्ष पुरेल, उधाडु उरेल પ્રત્યક્ષ થયેલ.
प्रत्यक्षीभवन न. ( प्रत्यक्ष च्वि+भू+ ल्युट् ) प्रत्यक्ष थवु, ઉઘાડા થવું, બહાર પડવું. प्रत्यक्रस्त्रोतस् पुं. स्त्री. ( प्रत्यक् प्रतीचीगामि स्रोतो यस्य यस्याश्च) पश्चिम दिशा तरई भेनो प्रवाह भय छे खेवी नही, नर्भही नही. (पुं. प्रतीचि प्रत्यगात्मनि स्रोतश्चित्तप्रवाहोऽस्य) परमात्मामां भेडा भनवाणी
योगी.
प्रत्यगात्मन् पुं. (प्रतीचो जीवस्याऽत्मा स्वरूपम्) परमेश्वर, परमात्मा, ब्रह्मयैतन्य.
प्रत्यगाशा स्त्री. ( प्रत्यक् प्रतीची आशा) पश्चिम दिशा. प्रत्यगाशापति पुं. (प्रत्यगाशायाः पतिः) पश्चिम हिशानो अधिपति-वरुणदेव.
Jain Education International
१४९३
प्रत्यगुदच् स्त्री. (प्रतीच्या उदीच्याश्च अन्तराला दिक् ) વાયવ્યકોણ-પશ્ચિમ અને ઉત્તર દિશાની વચ્ચેની દિશા. प्रत्यग्र त्रि. ( प्रतिगतमग्रं श्रेष्ठं प्रथमदर्शनं वाऽस्य) नवीन, नूतन, शोधित-शोधेयुं, स्वच्छ. (पुं.) बृहद्रथनो પુત્ર એક રાજા.
प्रत्यग्रता स्त्री, प्रत्यग्रत्व न. ( प्रत्यग्रस्य भावः तल्+टाप्त्व) नवीनपशुं ताभपशुं नूतनता.
प्रत्यग्रथ पुं. (प्रतीच्यां रथ इव) अहिच्छत्र नाभे खेड हेश.
प्रत्यग्रवयस् त्रि. (प्रत्यग्रं वयो यस्य) दुवान अवस्थावार्जु नवी वयनुं, दुवान-तर- प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद् धनञ्जयम्- महा० ८ । ३८।१८ । प्रत्यग्रवय न. ( प्रत्यग्रं वयः) युवावस्था, दुवानी, यौवन. प्रत्यग्रह (पुं.) थे हि देशनो ते नामनो राभ. प्रत्यङ्ग न. ( प्रतिगतमङ्गम्) अंग-शरीरनो अवयव डान वगेरे (अव्य. अङ्ग अङ्गं प्रति साकल्ये अव्ययी.) अंगे गंगे, प्रत्येक अवयवे ध्वान्तं नीलनिचोलचारुसुदृशां प्रत्यङ्गमालिङ्गितः - गीत० ११ । ११ । - प्रत्यङ्ग कर्णनासाक्षिलिङ्गाङ्गानि करादिकम् - शब्दचन्द्रिकायाम् । प्रत्यङ्गिरस् पुं. (प्रतिगतः अङ्गिरसम् ) याक्षुस મન્વન્તરમાંનો તે નામનો એક ઋષિ.
प्रत्यङ्गिरा (स्त्री.) 'मंत्रमहोदधि' नामना ग्रंथ प्रसिद्ध ते નામની એક દેવી.
प्रत्यङ्मुख त्रि. (प्रत्यङ् मुखं यस्य) पश्चिम तरई
મુખવાળું, પશ્ચિમ તરફ જેનું મુખ હોય તે. प्रत्यङ्मुखता स्त्री, प्रत्यङ्मुखत्व न. ( प्रत्यङ्मुखस्य भावः तल्+टाप्-त्व) पश्चिम तरई मुख राजवापासुं પશ્ચિમમાં મુખ રાખવું તે.
प्रत्यच् पुं. (प्रत्यञ्चति, अञ्च् + क्विप् विच् वा ) स्वात्मा पश्चिमहेश-द्वाज (अव्य. पतीच्यां सप्तम्यर्थे असि तस्य लोपः) पश्चिम अणमां, पश्चिम देशमां, पश्चिम हिशामां. (त्रि. प्रति+अञ्च् + कर्त्तरि विच्) देश अथवा કાળની પાછળનું-પશ્ચિમનું.
प्रत्यञ्च पुं. (प्रत्यञ्चति, अञ्च क्विप् विच् वा) परमेश्वर प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः भाग० ६।९।२० । पश्चिमहेश-द्वाज..
प्रत्यञ्जन न. ( प्रतिरूपमनुरूपमञ्जनम्) योग्य खंभन, સારું આંજણ.
For Private & Personal Use Only
www.jainelibrary.org