________________
प्रतिकल्पित-प्रतिखुर शब्दरत्नमहोदधिः।
१४७७ प्रतिकल्पित त्रि. (पडिकप्पिअ, जै. प्रा.) स४०४ ४३८, | प्रतिकूलकृत् त्रि. (प्रतिकूलं करोति, कृ+क्विप्+तुक्) તૈયાર કરેલ.
_વિપરીત કરનાર, ઊલટું કરનાર, વિરુદ્ધ કરનાર प्रतिकश पुं. (प्रतिगतः कशाम् प्रा. स.) लेने अत्यन्त प्रतिकूलता स्त्री., प्रतिकूलत्व न. (प्रतिकूलस्य भावः ચાબૂકના પ્રહાર પડ્યા હોય તેવો ઘોડો.
तल्+टाप्-त्व) विरुद्ध५j, Baej. प्रतिष्कश त्रि. (प्रति+कश्-गतिशासनयोः अच् सुट्
प्रतिकूलदैव न. (प्रतिकूलं दैवम्) विरुद्ध हैव, भवj नि. सि. कौ.) सहाय, वाताना२, मागण
नसाल-भाग्य. ४८२-प्रधान-भुज्य वगेरे.
प्रतिकृत त्रि. (प्रति+कृ+क्त) पाछु वाणे.j, वैन प्रतिकष्ट न. (प्रतिरूपं कष्टम्) मा हुन,
બદલો લીધેલ, રોગ વગેરેની ચિકિત્સા કરેલ. કર્મને અનુરૂપ કષ્ટનું કારણ.
प्रतिकृति स्त्री. (प्रति+कृ+कर्मादौ क्तिन्) प्रतिमा, प्रतिकाम अव्य. (कामं कामं प्रति अव्ययी.) १२७
__सादृश्य, समानता, प्रतिम. ઇચ્છાએ, પ્રત્યેક અભિલાષામાં.
प्रतिकृष्ट त्रि. (प्रति+कृष्+क्त) निहवा योग्य, वार प्रतिकाय पुं. (प्रतिगतः कायो यत्र) लानु सक्ष्य
3८. प्रेत२ ३, ५g j, अस्वीकृत, गुप्त,
नीय, मधम. निशान, प्रति३५४-प्रतिभा-७७ वगैरे. प्रति(ती)कार पुं., (प्रति+कृ+घञ् पक्षे न दीर्घः)
प्रतिकोप, प्रतिक्रोध पुं. (प्रतिरूपः कोपः-क्रुध्+घञ्) वैरना नसो देवी, रोगवन शिउत्सा- विकारं
સામે કરેલો ક્રોધ, રોગને યોગ્ય કોપ. खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य-शाकुं०
प्रतिक्रम पुं. (प्रति+क्रम्+घञ्) Gazो. भ..
प्रतिक्रमणा स्त्री. (प्रडिक्कमणा, जै. प्रा.) प्रतिभा ३। - प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः
કરવું, પાપની આલોચના, દોષ નિવારણ કરવું. નિવૃત્તિभर्तृ० ३।९२ । सामे. 641य ४२८ नुसननी. दो
વ્યાવર્તન, પ્રમાદને વશ થવાથી શુભ યોગ મૂકી वाणवो .
અશુભ યોગ પર ચઢ્યા પછી પાછા શુભયોગ પર प्रति(ती)कारविधान न. (प्रतिकारस्य विधानम्) Su४ ४२वी, यित्सिl, ४२वी- प्रतिकारविधानमायुषः सति
प्रतिक्रिया स्त्री. (प्रति+कृ+भावे श+टाप्) निवार, शेषे हि फलाय कल्पते-रघु० ८।४०।
વૈરનો બદલો લેવો, કરેલા નુકસાનનો બદલો વાળવો प्रतिकारिन् त्रि. (प्रति+कृ+णिनि) सामे. 641य देनार,
તે, રોગ વગેરેનો ઈલાજ કરવો તે, પ્રતિકાર, દૂર વૈરનો બદલો લેનાર, રોગની ચિકિત્સા કરનાર.
७२ ते.- अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रियाप्रति(ती)काश पं. (प्रतिरूपः काशः. प्र+काश+घब।
उत्तर० ५।१७। पक्षे उपसर्गस्य दीर्घः) तुल्य, स२७५j, समानता- | प्रतिक्षण अव्य. (क्षणं क्षणं व्याप्य व्याप्तौ अव्य.) पुट-पाकप्रतीकाशः-उत्तर० ३।१।
६२४ क्ष, क्षो क्ष- प्रतिक्षणं सा कृतरोमविक्रियां प्रतिकितव पुं. (प्रतिकूलः कितवः) uरी सामे सतो. व्रताय मोजी त्रिगुणां बभार याम्-कुमा० ५।१०।
प्रतिक्षय त्रि. (प्रति+क्षि ऐश्वर्य-अच) २१, रक्षा १२ना२. प्रतिकुञ्चित त्रि. (प्रति+कुञ्च्+क्त) iथ गये, | प्रतिक्षिप्त त्रि. (प्रति+क्षिप्+कर्मणि क्त) भोर, સંકોચાયેલું, સંકોચ પામેલું.
પ્રેરેલ, ફેકેલ, અટકાવેલ, તિરસ્કાર કરેલ, બોલાવીને प्रतिकूप पुं. (प्रतिरूपः कूपः प्रा० त.) us. भोसेस -आहूय प्रेषितो यस्तु प्रतिक्षिप्तः स उच्यतेप्रतिकूल त्रि. (प्रतिरूपं कूलं पक्षोऽस्य) अनुकूण नालि | कृष्णदासः । २६ ४२८, अस्वीकृत, पाछु ..
ते, विरुद्ध पक्षनो साश्रय ४२८२, बटु, विरुद्ध- प्रतिक्षुत न. (प्रति+क्षु+क्त) छी. प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता | प्रतिक्षेप पुं. (प्रति+क्षिप्+भावे घञ्) अपमान, दूर -शिशु० ९।६। -अप्यन्नपुष्टा प्रतिकूलशब्दा- કરવું તે, સામે ફેંકવું, તિરસ્કાર, વિરોધ કરવો તે, कुमा० ११४५। (न. प्रतिरूपं कूलं पक्षः) प्रतिकूल उन ४२. આચરણ, વિપરીત આચરણ.
प्रतिखुर (पुं.) में प्रा२नो गूढ ग.
भाव..
गारी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org