________________
१४७६
प्रतवस् (त्रि.) धणुं भेरावर, धणुं ४ जणवान. प्रतान पुं. (प्र+तन्+घञ्) विस्तार, ईसाव, वेला वगेरेनो तंतु लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् - रघु० २।८। ते नामे खेड ऋषि. प्रतान, प्रतानवत् त्रि. (प्रकृष्टः तानो यस्मिन् / प्रतान + मतुप् मस्य वः) तंतुवाणुं, तांतलायुक्त, ईसावविस्तारवाणुं. (न. पयाण, जै.प्रा.) विस्तारपूर्व સ્વપ્ન દર્શન, સ્વપ્નના પાંચ પ્રકારમાંનો બીજો પ્રકાર. प्रतानिका स्त्री. (प्र+तन् + ण्वुल्+टाप् अत इत्वम्) ते
નામની એક વનસ્પતિ-ઉપલસરી.
प्रतानिन् त्रि. ( प्र + न् + णिनि) विस्तारवाणुं, इसाववाणु, विस्तीए.
शब्दरत्नमहोदधिः ।
प्रतानिनी स्त्री. (प्रतान + अस्त्यर्थे इनि + ङीप् ) ईसायेसी वेल, विस्तीए बता.
प्रताप पुं. (प्र+तप्+घञ्) भंडार भने ईउथी उत्पन्न थयेसुं राभनुं ते४. ताप-ते- प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु मनु० ९ । ३१० । खडानुं आड, अन्ति.
प्रतापन पुं. (प्र+तप्+ णिच्+ल्यु) ते नामनुं खेड नरड, -रुद्रकोपाग्निसंभूतः सर्वभूतप्रतापनात्-सुश्रुते ३९ । अ० । खाडा आड (न. प्र+तप् + ल्युट् ) पीउन, पीडा थ्वी, दुःख पाभवु - कानकं राजतं ताम्रं रैतिकं त्रप सीसकम् । चिरस्थानाद् विलीयन्ते पित्ततेजः प्रतापनात्सुश्रुते १।२६ । (त्रि. प्रतापयति, प्र + तप्+ल्यु) पीडा डरनार, दुःख हेनार, तापड़-तपावनार. प्रतापवत् त्रि. (प्रताप + अस्त्यर्थे मतुप् मस्य वः) प्रतापी, अतापवाणु, डीर्तिशाणी, शक्तिसंपत्र, (पुं.) ते नाभे કાર્તિકસ્વામીનો અનુચર.
प्रतापस पुं. (तपसि साधु अण्, प्रकृष्टस्तापसः) भोटो तापस-तपस्वी, (पुं. प्रतापं चक्षुस्तेजः स्यति, नाशयति, सो+क) घोणा खडडानुं आउ
प्रताम् अव्य. (प्र+तम् बा. ण्वि) सानिमां वपरातो
अव्यय. (त्रि. प्र+तम्+ क्विप्) दुःख पामनार, दुःखी.. प्रताम्र त्रि. (प्रकर्षे ताम्रम्) अतिशय रातुं जडु सास. प्रतार पुं., प्रतारण न., प्रतारणा स्त्री. (प्र+तृ + णिच्+ घञ्/प्र+तृ+णिच्+ल्युट् / प्र+तृ + णिच् +युच्+टाप्) पार सह ४नार, हगार्ड, छेत.
प्रतारक त्रि. (प्र+तृ + णिच् + ण्वुल् ) गारुंग, घुतारंछेतरनार - शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारक:- ब्रह्मवैवर्ते २७. अ० ।
Jain Education International
[प्रतवस्-प्रतिकर्ष
प्रतारित त्रि. (प्र+तृ + णिच् + क्त) हगेल, छेतरेल. प्रति अव्य. (प्रथते, प्रथ्- विख्यातौ + बाहु. इति) व्याप्ति, लक्षश-थिल, प्रतिनिधी४२- प्रद्युम्नः कृष्णात् प्रतिसिद्ध० । संग्रामे यो नारायणतः प्रतिभट्टि० ८।८९ । स, सामे, प्रतिधान-जहलो, थोडु, निधा, निश्चय, व्यावृत्ति, अभिभुजप- तदा यायाद् रिपुं प्रति मनु० ७ । १७१ । - प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्रामा० । डोई प्रकार पामेवानुं स्थन-दक्षा, स्वभाव वगेरेमां वपरातो अव्यय, नी तरई- तौ दम्पती स्वां प्रतिराजधानी प्रस्थापयामास वशी वशिष्ठ:रघु० २७० । - प्रत्यनिलं विचेरुः - कुमा० ३ | ३२ - वृक्षं प्रति विद्योतते विद्युत्-सिद्धां० कौ० । प्रतिक त्रि. ( कार्षापणेन क्रीतः टिठन् प्रतिरादेशश्च )
કાપણ નામના સોનાના સિક્કાથી ખરીદેલ, પા રૂપિયાથી ખરીદેલ.
प्रतिकण्ठ अव्य. ( कण्ठे कण्ठे इति वीप्सार्थे, सामीप्ये वा प्रतेः पूर्वनि.) मां, हनुं, सभीपपाशु ने विशे..
प्रतिकथा (स्त्री.) उत्तर विरुद्ध था. प्रतिकण्टक त्रि. (पडिकंटय, जै. प्रा.) प्रतिस्पर्धी. प्रतिकर पुं. (प्रति+क विक्षेपे + भावे अप्) विस्तीए पशु, વિક્ષેપ-વિખેરવું કે નાંખવું.
प्रतिकर्तृ त्रि. (प्रति+कृ+तृच्) विघ्न डरनार, साभे અપકાર કરનાર, રોગ વગેરેનો ઉપાય કરનાર, નુકસાન કરવા માટે ઇલાજ કરનાર. प्रतिकर्मन् न. ( प्रति+कृ+मनिन् ) प ४२ વસ્તુમાં અન્ય ગુણનું સ્થાપન, શરીર ઉપર કેશર, उस्तूरी वगेरे सुगन्धी पछार्थ लगाउवा ते- (अबलाः) प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम्शिशु० ९।४३ । - आस्तीर्णतल्परचितावसथः क्षणेन । वेश्याजनः कृतनवप्रतिकर्मकाभ्यः- शिशु० ५।२७। साथ, उपाय, प्रतिशोध, कार्गोद्धार, खतंअर वगेरेथी शरीर शागार ते (अव्य. कर्मणि कर्मणि वीप्सायां प्रतेः पूर्वनि.) ६२५ अभमा, प्रत्येक अभय, डार्थे आर्ये.
प्रतिकर्ष पुं. (प्रति + कृष् + भावे घञ्) याए, भाषा, सामुं तावुते, खेडहु ४२, पूर्ववियार, नेता, સહાયક, સંદેશહર, સંબંધ માટે પૂર્વના પદનું ગ્રહણ.
For Private & Personal Use Only
www.jainelibrary.org