________________
१४७४
प्रणयिन् त्रि. (प्रणयोऽस्त्यस्य इनि) प्रेमवाणुं, स्नेहवाजु (पुं.) पति, स्वामी स्वाथात् सतां गुरुतरा प्रणयक्रियेव विक्रम० ४।१५। प्रणयिनि निजनाथे लज्जया मानभावां प्रति किमिह नवोढां रोति विर्वोकथाक:उद्भटः ।
-
प्रणयिनी स्त्री. (प्रणयिन् + ङीप्) भार्या पत्नी. प्रणव, प्रणवक पुं. (प्रकर्षेण नृयते स्तूयते आत्माऽनेन,
प्र+नु + अप्/ प्रणव + स्वार्थे क) (ॐ४२ शब्द ॐकारः प्रणवस्तारो वेदादिवर्तुलो ध्रुवः- अमरः । ૐ એમ કહી ગાવા યોગ્ય સામ, પરમેશ્વર. प्रणश्यत् त्रि. (प्र+नश्+शत) विनाश पामतुं नाश यामतुं.
प्रणस त्रि. (प्रगता नासिका अस्य नसादेशः अच् समा.) गयेला नाडवाणुं नटुं.
प्रणाडी स्त्री. ( प्रणाली लस्य डः ) ४५ नीडजवानो मार्ग, नाजयुं, परना, परंपरा, द्वार, धारणुं. प्रणामक त्रि. (पणामय, जै.प्रा.) दुर्गति तरई नभाउनार શબ્દાદિ પાંચ વિષયો.
प्रणामिन् त्रि. (प्र+नम् + णिनि) प्रणाम ४२नार, नमन २नार.
प्रणायक पुं. (प्रकृष्टो नायकः) उत्तम नाय, सेनापति, नेता..
-
शब्दरत्नमहोदधिः ।
प्रणाय्य त्रि. (प्र+नी+ ण्यत्) योर, प्रीतिने लाय, विरक्त विराग पामेसुं, ४२छा विनानुं न प्रणाय्यो जनः कश्चित् निकाय्यमधितिष्ठति भट्टि० ६ । ६६ । साधु, प्रिय..
प्रणाल, प्रणाली, प्रणालिका स्त्री. (प्रणल्यते जलादिर्नि:- सार्यतेऽनेन, प्र+णल् + घञ् / प्र+नल् + घञ् गौरा. ङीष् णत्वम् / प्रणाली + स्वार्थे क+टाप् ह्रस्वः) पाशी वडेवानी मार्ग, नाजयुं, परंपरा, परनास तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् । कौशल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् - रामा० २।६२।१०। कुर्वन् पूर्णा नयनपयसां चक्रवालैः प्रणाली:- उद्धवसंदेशे २। प्रणाश पुं. (प्र+नश्+घञ् णत्वम्) महान विनाश, અતિશય નાશ.
Jain Education International
प्रणाशन न प्रणाशिन् त्रि. (प्र+नश् + णिच् + ल्युट् ) नाश पभाउवो, हानि, नुङसान (त्रि. प्र+नश्+ णिच् + ल्यु / प्र+नश् + णिच् + णिनि) नाश पभाउनार, નુકસાન કરનાર.
[प्रणयिन्- प्रणिपातिन्
प्रणाशित त्रि. (पणासिअ; जै.प्रा.) नाश उरेसुं. प्रणिघात पुं. प्रणिघातन न (प्र+नि+छन्+घञ् / प्र+नि+हन् + ल्युट् ) वध, हिंसा, नाश, भार भारवो a.
प्रणित (न.) सुंदर मसाला वगेरे नांजी जनावेसी उढी संभार, घाशा-डोभीर.
प्रणिधान न. ( प्रणिधीयते, प्र+नि+धा + ल्युट् ) प्रयत्नमहेनत - प्रणिधानेन धैर्येण रूपेण वयसा च मेमहा० ५ । १०३ । २१ ।) अभिनिवेश-आग्रह, योगशास्त्र प्रसिद्ध खेड समाधि - सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम्- रघु० १।७४ । भक्तिविशेष, અર્પણ, કર્મના ફળનો ત્યાગ, મનને બીજા વિષયોમાંથી દૂર કરી એક વિષયમાં એકાગ્ર કરવું તે. (न. पणिहाण, जै.प्रा.) मन वगेरे योगोनी डायता, अवधान, प्रयोग, व्यापार, अभिलाषाडामना..
प्रणिधि पुं. (पुं. (प्रणिधीयते, प्र+नि+था+कि) गुप्त छूत जातभीहार - बृहद्रथस्य प्रणिधिः कश्यपस्य बृहत्तरः- महा० ३ । २१९ । ९ । छूपी पोलीस, अनुयरસેવક, બૃહદ્રથનો તે નામનો એક પુત્ર. (पुं. प्र+नि+था+भावे कि) यायना रवी, भागशी २वी.
प्रणिधिक त्रि. (पणिहिअ जै. प्रा.) वेष असावी उपट કરનાર-માયા કરનાર.
प्रणिनदत् त्रि. (प्र+नि+नद्+शतृ) गर्भना ४२, गंभीर નાદ કરતું, મેઘ જેવો શબ્દ કરતું. प्रणिनाद पुं. (प्र+नि+नद्+घञ्) गर्भना, भोटो शब्द, ગંભીર અવાજ, મેઘ જેવો શબ્દ. प्रणिपतन न (प्र+नि+पत् + ल्युट् ) प्रशाम, नमस्डार, नमन.
प्रणिपतित त्रि, प्रणिपात पुं. (प्र+नि+पत्+क्त /
प्र+नि+पत्+घञ्) प्रणाम उरेल नभेल, नमस्डार रेल - तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य कुमा० ३ । ६१ ।
प्रणिपत्य अव्य. (प्र+नि+पत् + ल्यप्) ख६२ डे मानथी નમસ્કાર કરીને.
प्रणिपातिन् त्रि. (प्रणिपात + अस्त्यर्थे इनि) प्रशाम કરનાર, નમસ્કાર કરનાર.
For Private & Personal Use Only
www.jainelibrary.org