________________
प्रज्ञान-प्रणयनीय शब्दरत्नमहोदधिः।
१४७३ प्रज्ञान न. (प्र+ज्ञा+भावे ल्युट) बुद्धि, सम४. उडा५४, | प्रणतशिरस्, प्रणतशिरस्क त्रि. (प्रणतं शिरो येन/
-नासं पृष्टो ह्युपयुकते परार्थे तत् प्रज्ञानं प्रथमं | प्रणतं शिरो येन, स्वार्थे क) नमवेद मस्तवाणु, पण्डितस्य-महा० ५।३३।२६। - येनेक्षते शृणोतीदं । નમસ્કાર કરનાર. जिघ्रति व्याकरोति च । स्वाद्वसादू विजानाति तत् प्रणति स्त्री., प्रणाम न. (प्र+नम्+भावे क्तिन्/ प्रज्ञानमुदीरितम्-पञ्चमतन्त्रे ५।१। (न. प्र+ज्ञा+करणे प्र+नम्+भावे घञ्) नभ.२७८२, नमन, प्रम. -निर्जितेषु ल्युट) यिल, प्रतl.s, निशान, iछन.
तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये-रधौ० ११।८९। प्रज्ञान, प्रज्ञाल, प्रज्ञावत्, प्रज्ञिन्, प्रज्ञिल त्रि. - पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।
(प्रज्ञानमस्त्यस्य अच/प्रज्ञाऽस्त्यस्य सिध्मा० लच वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः । -बाहुभ्यां प्रज्ञा अस्त्यर्थे मतप मस्य वः/प्रज्ञाऽस्त्यस्य इनि। चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गेयं प्रज्ञा अस्त्यते इनि) उत, विद्वान, ह्यु, uj, प्रणामः स्यात् पूजासु प्रवराविमौ अष्टांग योग बुद्धिमान, मनीषी.
પ્રણામ. प्रज्ञाहीन त्रि. (प्रज्ञया हीनः) बुद्धि वगरनु, भूज, ८. प्रणदन, प्रणाद पुं. (प्र+न+भावे ल्युट्/प्र+नद्+घञ्) विनानु..
अनुरा-स्नेहथी. उसो सारडार २०६ -अनुरागकृते प्रजु त्रि. (प्रगते विरले जानुनी यस्य जु आदेशः) शब्दे प्रणादः शीत्कृतं नृणाम्-शब्दार्णवे । वाग, ધનુષ્પદી-છૂટા ઢીંચણવાળું માણસ, જેના બે ઢીંચણ, ગર્જના - મોટેથી કરેલ શબ્દ, કાનનો એક રોગ. ભેગા થતાં વચ્ચે જગ્યા રહેતી હોય તેવું, ગળેલા प्रणदित त्रि. (प्र+नद्+क्त) भोटथी. श०६ ४२j, ouj, ઢીંચણવાળું.
વાગેલું. प्रज्वलक पुं. (प्र+ज्वल+संज्ञायां कन्) sumi. थतुं प्रणपात् त्रि. (प्रकर्षेण नपात् न पातयिता) अत्यन्त ચન્દન વગેરેનું ટીલું.
રક્ષણ નહિ કરનાર.. प्रज्वलित त्रि. (प्र+ज्वल्+क्त) पणतुं, प्रचलित - प्रणय पुं. (प्र+नी+अच्) प्रेम, प्रीति. -'तद्भूतनाथानु
अग्नि प्रज्वलितं वन्दे जातवेदं हुताशनम्-भवदेवभट्टः । गनार्हसि त्वं, संबन्धिनो मे प्रणयं विहन्तुम्' - દેદીપ્યમાન, સળગેલ.
रघौ २।२८ । - अजानता महिमानं तवेदं मया प्रमादात् प्रज्वार पुं. (प्रकृष्टः ज्वालो यस्मात् लस्य र:) तवथी. प्रणयेन वाऽपि-भग० ११।४। मोगा , प्रार्थना, थतो घड.
વિશ્વાસ, નિવણ મોક્ષ, વિનયથી માગવું. प्रज्वालित त्रि. (प्र+ज्वल+णिच्+क्त) सणस, प्रणयकलह, प्रणयखेदित न. (प्रणये कलहः इव, जाणे..
पणयखिज्जिय, जै.प्रा.) स्ने छतi -शेष. laal प्रडीन न. (प्र+डी नभो गतौ+क्त) 3 Ut२नी પક્ષીઓની ગતિ, પક્ષીનું આકાશમાં એક જાતનું | प्रणयत् त्रि. (प्र+नी+शतृ) सारी रात तुं, होरतुं. 3.
મોખરે ચાલતું, માર્ગ બતાવતું, હુકમ કરતું. प्रण त्रि. (पुराभवः, प्र+न) पूर्व २, प्राचीन, पुराj. प्रणयन न. (प्र+नी+भावे ल्युट) सारी शत. १६४, प्रणख पुं. (प्रकृष्टः नखः पूर्वपदात् णत्वम्) नमनो સારી રીતે દોરવું, માર્ગ બતાવવો, બનાવવું. અગ્રભાગ.
(न. प्र+नी+करणे ल्युट) ते. नामे भनिनो मे. प्रणत त्रि. (प्र+न+कर्तरि क्त) नमेj, if, वणे, संस्था२. विनयवाणु, अम. ४२j - भृत्यार्तिहं प्रणतपाल- प्रणयनीय त्रि. (प्र+नी+कर्मणि अनीयर) सारी शत. भवाब्धिपोतं वन्दे महापुरुष ! ते चरणारविन्दम्- લઈ જવા-દોરવા યોગ્ય. સંસ્કાર કરવા લાયક અગ્નિ भाग० ।
वगेरे. (त्रि. प्रणयनस्य वह्निसंस्कारस्येदं छ) भनिना प्रणतवत् त्रि. (प्रणत+अस्त्यर्थे मतुप् मस्य वः) नमन સંસ્કાર સંબંધી, અગ્નિ સંસ્કારની સમિધા७२, न.
કાષ્ઠ વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org