________________
पोतवणिज-पौंस्य शब्दरत्नमहोदधिः।
१४५७ पोतवणिज् पुं. (पोते वणिज्) 4sunil. ३0२ ४२८२ | पोष पुं. पोषण न. (पुष्-भावे घञ् ल्युट) 6छे२j, वेपारी..
पण, पोस -यः सर्वदास्मानपुषत् स्वपोषम्पोतवाह पु. (पोतं नावं वहति, वह् + अण्) 4&| भट्टिः । ચલાવનાર-ખલાસી.
पोषक, पोषयित्नु, पोषिन्, पोष्ट त्रि. (पुष्+ण्वुल्/ पोताच्छादन न. (पोतमिवाच्छादयति, आ+छादि+ल्यु) __ पुष्+णिच् + इत्नु/पोष+अस्त्यर्थे इनि/पुष्+तृच्) ___तंज, रावी.
પોષનાર, પોષણ કરનાર. पोताधान न. (आधीयतेऽत्र ल्युट, पोतानां आधानम्)
पोषणीय, पोषयितव्य, पोष्य त्रि. (पुष्+अनीयर्/ ક્ષુદ્ર માછલાંઓનો સમૂહ. पोतास पुं. (पोत इव असति, अस् दीप्तौ+अच्) में
पुष्+णिच्+तव्यच्/ पुष्+कर्मणि ण्यत्) पोषवा
योग्य, uml euiz -पोष्यः पुत्र इति ख्यातःतर्नु पूर - भीमसेनी ५२.
राधातन्त्रे । पोतिमत्स्यक (पुं.) मे २%ानुं नम.. पोती सी. (पुनाति, पू+तन्+ङीप) मनुष्य-पशु-५६८.
पोषयित्नु पुं. (पोषयति, पुष्+णिच्+ इत्नुच्) थी. ____ोरेनु नानु अय्युं, पण..
પોષણ પામનાર પુરુષ કોયલ, સ્વામી-ધણી. पोतु पुं. (पू+तुन्) भान-मा६२, wi3, शोध5.
पोषुक त्रि. (पुष्+बा० उक) पोषवाना स्वभाववाj, पोतृ पुं. (पुनाति, पू+तृन् प्रत्ययो निपात्यते) मे.
પાલન કરવાના સ્વભાવવાળું. त्वि.४, वि.
पोष्ट पुं. (पुष+तृच) २४ वक्षविशेष. पोत्या स्त्री. (पोतानां समूहः य+टाप्) 4&न समूह.
पोष्यता स्री., पोष्यत्व न. (पोष्यस्य भावः तल्+टाप्पोत्र न. (पूयतेऽनेन, पू+त्र) उन मुजानो समास,
त्व) पोषवा योग्य५j.. __ णना भुजन समाL, 4%, वडा-नौ.... पोष्यपुत्र पुं. (पोष्यश्चासौ पुत्रश्च) पाषान. भोटो. ४२९. पोत्रायुध, पोत्रिन् पुं. (पोत्रं तन्मुखाग्रमेव आयुधं | બીજાનો પુત્ર – દત્તકપુત્ર, પાલન વગેરેથી પુત્રપણાને ___ यस्य/ पोत्रमस्त्यस्य, पोत्र+इन्) {3, २. पाभेल. पोत्रायुधी स्त्री. (पोत्रायुध+स्त्रियां जाति० ङीष्) 390, पोष्यवर्ग पुं. (पोष्याणां प्रतिपालनीयानां वर्गः) लेन
પોષણ અવશ્ય કરવું જોઈએ તે – માતા-પિતા-સ્ત્રી पोत्रिदृष्ट्राज न. (पोत्रिणो दंष्ट्रायां जायते, जन्+ड)
भने पुत्र वगैरे समूह -माता पिता गुरुर्धाता प्रजा ભૂંડની દાઢમાં થતું એક રત્ન.
दीनः समाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग पोत्रिन् त्रि. (पोत्र+अस्त्यर्थे इनि) 4taauj, 4%auj. उदाहृतः ।। भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम्पोत्रिरथा स्त्री. (पोत्री शूकरः रथ इव गतिसाधनमस्याः)
गारुडे २१५ अ० । તે નામની એક જિનશક્તિ.
पौंश्चलेय पुं. (पुंश्चल्याः अपत्यं पुमान्, पुंश्चली+ढक्) पोत्रीय न. (पोतुः कर्म छ) पीता-प्रविन तव्य
વ્યભિચારિણીનો છોકરો, શ્ચલીનો પુત્ર. अभ.
पौंश्चल्य न. (पुंश्चल्याः भावः, पुंश्चली+ष्यञ्) पोथकी (स्त्री.) iv. 6५२ थती ४९. पोपुव त्रि. (पुनः पुनः पुनाति) वारंवार पवित्र ४२ना२,
વ્યભિચારીપણું, સ્ત્રીપુરુષનો પરસ્પર વ્યભિચાર. ઘણું શુદ્ધ કરનાર.
पौंसवन न. (पुंसवनमेव, पुंसवन+स्वार्थे अण्) पुंसवन पोल त्रि. (पल+ज्वाला. ण) महत्ववाणं.
संसार. पोलिका, पोली स्त्री. (पोली+स्वार्थे क+टाप् पूर्वहूस्वश्च।
पौंसायन (पुं.) त. ना. मे २%0. पोल+ स्त्रियां जाति० ङीष्) पुरी, पोनी. -कुर्यात्
पौंस्न न. (पुंसो भावः स्नञ्) पुरुष५j, भ२६८६ -का समितयातीव तन्वी पर्पटिका ततः । स्वेदयेत् तप्तके
देवरं वशगतं कुसुमास्रवेगविस्रस्तपोस्नमुशती न भजेत तां तु पोलिकां तां जगुर्बुधाः-भावप्र० ।
कृत्ये-भाग० ४।२६।२६। पोलिन्द पुं. (पोतस्यालिन्द इव पृषो.) 4.नो. मे. पौंस्य न. (पुंसि साधु बा० ण्य, पुंस् अभिमर्दने+ण्यत् ભાગ, નૌકાનો એક ભાગ.
वा) 4, २, संग्राम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org