________________
१४५६
शब्दरत्नमहोदधिः।
[पैशाची-पोतलकप्रिय अण) पिय. (न. पिशाचेन निर्वृत्तं अण्) | पोटा स्री. (पुटति स्त्री पुरुषस्वरूपं संश्लिष्यति, 'रितस्मृति'भा डेस. . निंघ हान. पुं. न. ब. पुट्+अच्+टाप्) भ२६ स्त्री, मूछ वगेरे पुरुषना હથિયાર ઉપર જીવનાર કોઈ મનુષ્યસમૂહ.
क्षम छ तवी स्त्री, नपुंस.. पैशाची स्त्री. (पिशाच+अण्+ ङीप्) is धार्मि प्रसंग | पोटिक पुं. (पोटः संश्लेषोऽस्त्यस्य ठन्) मई. તૈયાર કરાયેલું નૈવેદ્ય, રાત્રિ એક જાતના રંગમંચ | | पोट्टशाल पुं. (पोट्टसाल, जै. प्रा.) पोयस नमन. ઉપર પિશાચો દ્વારા બોલાતી હલકી ભાષા, પ્રાકૃત से परि४ि. ભાષાનું એક નીચલા વર્ગનું રૂપ.
पोट्टसारिणी (पोट्टसारणी, जै.प्रा.) भतिसारनी रोग. पैशुन, पैशुन्य न. (पिशुनस्य भावः युवा. अण। | पोट्टिल (पु.) ते. नामे मे छैन. ताई.७२. पिशुनस्य भावः ब्राह्मणा० ष्यञ्) याउया, या1- | पोट्टिलदेव पुं. (पोट्टिलदेव, जै. प्रा.) पाहिद ना. हेव यूगा. (पैशुन्यं साहसं द्रोह- ईर्षासूयार्थदूषणम् । पूर्वमवे. तेतली. प्रधाननी. स्त्री. पोहिदा३५ वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टक:- तो ते. मनौ ६।४८।
पोडु पुं. (पुड्+उन्) vोपरीन &0331र्नु, तणयु. पैष्ट त्रि. (पिष्टस्येदं, पिष्ट+अण्) पिष्ट-टर्नु, भोट पोत, पोतक पुं. (पुनाति, पू+तन्/पोत इव कायति, संबन्धी..
कै+क, स्वार्थे क वा) मनुष्य-पशु-पक्षीनु लाज पैष्टिक न. (पिष्ट+ठञ्) सोटनो समूह, मध. -पिब स्तन्यं पोत ! -भामिनी० १६०। १४, पैष्टी स्त्री. (पिष्टस्येयं, पिष्ट+अण्+स्त्रियां ङीप्) घरनु, समर स्थान, ४. वन थी. (करिपोतः,
टोटमाथी बनतो. तनो ३ गौडी माध्वी मृगपोतः वगैरे.) नौ81४९४ -पोतो तथा पैष्टी निर्यासाः कथिताः परा । इति चतुर्विधा दुस्तरवारिराशितरणे - हितो० २१६५। - संप्राप्य ज्ञेयाः सुरास्तासां प्रभेदकाः-हारीते ।
मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय पैसुकायन (पु.) ते. नामनी में षि.
कामम् । संप्राप्य वाचकमहो ! न शृणोति मूढः सो पो त्रि. (पवते, पुनाति वा, पु-पू वा विच्) शुद्ध, वञ्चितोऽत्र विधिना सुहृदं पुराणम् - शोध, पवित्र, पवित्र ४२ना२.
देवीभाग० १।३।४२। वस्त्र, ५७, २, मे. पोगण्ड पुं. (पौः शुद्धो गण्ड एकदेशो यस्य) पायथी. જાતનો નાગ. ६श वर्ष सुधीन. . (त्रि.) विण अंगवाणु, | पोतकी, पोतिका स्त्री. (पोतक+गौरा० ङीष्/पोतोऽभोछावत गवाणु, पो.3viyeraij -'पोगण्डो स्त्यस्याः, पोत+ठन् यद्वा पुत्तिका+पृषो०) मे विकलाङ्गे स्यात्'"-हलायुधः ।
જાતનું શાક (પોઈ), વનસ્પતિ શ્યોનાક, એક જાતનું पोट पुं. (पुट+श्लेषे+भावे घञ्) भेट, भगवं, भे५. ५.क्षी..
(पुं. पुटत्यत्र, पुट् श्लेषे+आधारे धञ्) ५२नो पायो, | पोतज पुं. (पोतः सन् जायते, जन्+ड) और विना ઘરની ભૂમિ.
मत हाथी-घोस वगे३ -अण्डजाः पक्षिसांद्याः पोटगल पुं. (पोटेन संश्लेषमात्रेण गलति, गल्+अच्) पोतजा कुञ्जरादयः-हेमचन्द्रः ४।४२९ । मैथुन विना
એક જાતનું માછલું, એક જાતનો બરુ. કાસડો - ગર્ભ ધારણ કરનાર, મનુષ્યભક્ષક એક પ્રાણી. पोटगलो बृहत्काशः काकेक्षुः स च खड्गक:- पोतन त्रि. (प+तन) पवित्र, पवित्रता 5२ना२. वैद्यकरत्नमालायाम् ।
पोतनपुर (न.) ते. ना. . २२. पोटगली, पोटी स्री. (पोटगल+स्त्रियां जाति० ङीष्) | पोतप्लव त्रि. (पोतेन प्लवते, प्लु+अच्) Aug-.51.
એક જાતની માછલી, સ્થૂલકાય મગરમચ્છ. ____43 त२॥२. पोटलक न., पोटलिका, पोट्टलिका, पोट्टली स्त्री. | पोतरक्ष पुं. (पोतं रक्षति, रक्ष+अण्) 4&tuनी. २६८
(पोटेन लीयते, ली+ड+स्वार्थे क/पोटेन संश्लेषण | २नार-सुनी.. लीयते, ली+ड स्वार्थे क+टाप् अत इत्वम्/पोटलिका | पोतलकप्रिय पुं. (पोतलकः पर्वतविशेषः प्रियोऽस्य) पृषो./पोटली पृषो.) ७५॥र्नु पोखं-पो2. त . . मुद्ध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org