________________
पृथ्वी .
पूर्वाह्णतन-पृक्त शब्दरत्नमहोदधिः।
१४४७ पूर्वाहणेतन त्रि. (पूर्वाणे काले भवः ट्यु+तुट च | पूषदन्तहर पुं. (पुष्णः सूर्य्यभेदस्य दन्त हरति, ह+अच्)
सप्तम्याः अलुक्) हवसना पूर्वमागम डोना२- દક્ષ પ્રજાપતિના યજ્ઞ સમયે પૂષાદેવના દાંત ઉખાડી थना२.
પાડનાર શિવાનુચર વીરભદ્ર. पूर्विक त्रि. (पूर्व+इक) पूर्वन, साउनु.
पूषध्र (पुं.) वैवस्वत मनुनो ते. नामनी पुत्र.. पूर्विन् त्रि. (पूर्वं कृतमनेन इनि) पूर्व या ४२॥२. |
पूषन् पुं. (पूषति, पूष्+कनिन्) सूर्य- सदा पान्थः पूषा पूर्वेण (अव्य.) पूर्व हम पूर्व mi, पूर्व देशमi.
भर्तृ० २।११४। -गगनपरिमाणं कलयतिपूर्वेधुस् अव्य. (पूर्वस्मिन् अहनि, पूर्व+एधुस् निपा.)
इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् शिशु० ગઈકાલ, ગયો દિવસ, આગલા દિવસ, પ્રભાત
२।३। ते नामे हित्यदेव, 05-13 (स्त्री.) समय- पूर्वेधुरपरेधुर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत् त्र्यवरान् सम्यग् विप्रान् यथोदितान्
पूषभासा स्त्री. (पूषेव भासते, भास्+अच्+टाप्) छन्द्रनी. मनौ० ३।१८७। पूर्वेषुकामशमी स्त्री. (पूर्वा पूर्वदिग्वर्तिनी इषुकामशमी)
नगरी. પૂર્વ દિશામાં આવેલું એક શહેર.
पूषराति पुं. (पूषा तदाख्यो देवो रातिर्दाता यस्य) सूर्य पूर्वोक्त, पूर्वोदित त्रि. (पूर्वे च तदुक्तं च/पूर्वं च तत्
* आपी. 3 त. में पस्तु. उदितं च) पूर्व , पूर्व मध्य पाभे..
पूषात्मज पुं. (पूष्णः आत्मजः) इन्द्रदेव, मेघ.. पूर्वोत्तरा स्त्री. (पूर्वस्याः उत्तरस्याश्चान्तराला दिक्) पूर्व |
| पूषासुहृत् पुं. (पूष्णः असुहृद् शत्रुः) शिव, मडाव. ' અને ઉત્તર દિશાની વચ્ચેની દિશા-ઈશાન કોણ. |
पू (व्यापारे तुदा० आत्म. अ. अनिट-प्रियते, पृतः, पूर्व्य त्रि. (पूर्वैः कृतम् यः) पू . ४२८, पूर्वना प्रायेणायं व्यापूर्वः) व्या५८२ ४२वी, 50. वर्गभां. - विद्वान. ४३८. पु२०४८ करे..
jथाj. कार्ये व्याप्रियते । -व्यापारितः शूलभृता पूल (चु. उभ. सक. सेट-पूलयति-ते) (भ्वा. पर. स. विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति-रघु० २।३८ । राम, सेट-पलति) दो २.. २..
४. हे निश्चित ४२- व्यापारयामास करं किरीटेपूल, पूलक पुं. (पूल+अच्/पूल्+ण्वुल्) घास. वगेरेनो रघु० ६।१९। -उमामुख ...व्यापारयामास पूणो, घास वगैरेनी 9, iस...
विलोचनानि-कुमा० ३।६७। - व्यापारितं शिरसि पूलाक (पुं. (पुलाक पृषो.) तुच्छ धान्य.
शस्त्रमशस्त्रपाणे:-वेणी० ३।१९। (स्वा. पर. सक. पूलास त्रि. (पूल-राशीकरणे+घञ् तमस्यति क्षिपति,
अनिट्-पृणाति) प्रसन २j, प्रसन यj, मुश थj. ___ अस्+अण्) घास. वगैरेनी ने छुट्टी पाउना२, (अक.) (चुरा. उभ. सक. सेट-पारयति-ते) पार दूर 5२न॥२.
લઈ જવું, નાવથી પાર ઉતારવું, કોઈ વસ્તુને સામી पूलासककुण्ड न. (कुण्डस्य पूलासकः पर नि०)
બાજુએ પહોંચાડવી, યોગ્ય અથવા સમર્થ હોવું - કૂંડામાંથી કે કૂંડમાંથી ઘાસ વગેરે દૂર કરનાર.
अधिकं नहि पारयामि वक्तुम्-भामि० २।५९। (जुहो. पूलिका स्त्री. (पूरिका रस्य ल:) पूरी, पोजी.
पर. सक. अनिट् वा दीर्घः सेट- पिपर्ति) भ२j, पूष् (वृद्धौ भ्वा. अक. प. सेट-पूषति) वृद्धि पामवी,
પૂર્ણ કરવું, પાલન કરવું, રક્ષણ કરવું, આગળ લઈ वध. पूष, पूषक पुं. (पूष् वृद्धो+क/पूष+स्वार्थे क) २
४, वित. २३, नति. १२वी, प्रगति. 5२वी.
(क्रयादि पर. पृणाति) २२५॥ ४२j. वृक्ष. पूषण त्रि. पूष्णः पृथिव्या इदम् अण वेदे न वृद्धिः) | पृक्का स्त्री. (पृच्-कन् न्यङ्क्वा . कुत्वम्) . तनी पृथ्वीन, पृथ्वी सम्बन्धी..
કપૂરીમધુરી વનસ્પતિ. पूषणा स्त्री. (पूष्+ ल्यु+टाप्) ति.स्वामीनी अनुय२ | पृक्त त्रि. (पृच्यते स्म, पृच् सम्बन्ध+क्त) संबंध मे. भातृडा.
पामेल, स्५० पास, सीयेस, छाया- 'पृक्तस्तुपूषणवत् त्रि. (पूषण+अरत्यर्थे मतुप् मस्य वः) सूर्यवाणु, षारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी' - रघु० પૃથ્વીવાળું.
२।१३। (न. पृच्+क्त) धन, संपत्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org