________________
१४४६
शब्दरत्नमहोदधिः।
[पूर्ववार्षिक-पूर्वाह्निक पूर्ववार्षिक त्रि. (पूर्ववर्षाणां एकदेशि स० ठञ् । पूर्वादि पु. (पूर्वः आदिर्यस्य) षि, पाणिनीय व्या४२१॥
उत्तरपदवृद्धिः) वातुन पूर्वमा थनार. प्रसिद्ध सर्वनाम श०६९।- स च- पूर्व, पर, अवर, पूर्ववाह पुं. (पूर्वे वयसि वहति, वह् +ण्वि) पूर्व वयमi - दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर इति । वना२-6413॥२.
पूर्वानिल पुं. (पूर्वः पूर्वदिक्स्थः अनिलः) पूर्व विनो पूर्वविद् त्रि. (पूर्वं वेत्ति, विद्+क्विप्) पूर्वनो. 09-0२,
वायु. પૂર્વ-પ્રથમનો જાણનાર.
पूर्वानुयोग पुं. (पूर्व+अनु+यु+घञ्) दृष्टिवाना पूर्वविदेह न. (पुव्वविदेह, जै. प्रा.) यूद्वीपना मध्यक्षेत्र
( પાંચ પ્રકાર પૈકી એક પ્રકાર. મહાવિદેહનો પૂર્વાદ્ધિ, મેરુથી પૂર્વ તરફનો ભાગ.
पूर्वापर त्रि. (पूर्वं च अपरं च इति) पूर्वन अने. पूर्ववृत्त न. (पूर्वं वृत्तम्) पूर्वनो वृत्तान्त इतिहास..
५छीनु, पूर्व हिuk अने. पश्चिम दृशानु- 'पूर्वापरौ
तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः' पूर्वशारद त्रि. (पूर्वः शरदः, पूर्वशरदे भवं अण्)
-कुमारे. १।१। શરદઋતુની પૂર્વે થનાર.
पूर्वापर्य न. (पूर्वापरयोर्भावः ष्यञ् न वृद्धिः) पूर्वपूर्वशैल, पूर्वाद्रि पुं. (पूर्वः पूर्वदेशस्थितो वा शैल:
पश्चिम-, भाग-41५. अद्रिः) ध्यायन पर्वत- सन्ध्यापिशङ्गपूर्वाद्रिशृङ्गसङ्गं
पूर्वापहाना स्त्री. (पूर्वं अपहीयते, अप+हा+कर्मणि सुखं शशीकथासरित्० १।१८।
ल्युट+टाप्) पूर्व डीन. थना२. पूर्वसक्थ न. (पूर्वं सक्थ्नः एकदेशि स. अच् समा०) । पूर्वार्ध न. (पूर्वं च तदर्धं च) पडदा. मधमालसायनो पूर्वमा
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जपूर्वसमुद्र, पूर्वसागर पुं. (पूर्वश्चासौ समुद्रश्च/पूर्वश्चासौ नानाम्-भर्तृ २।६०। सागरश्च) पूर्वमा आवेतो. समुद्र
पूर्वार्ध्व न. (पूर्वार्धे भवः, पूर्वार्ध+यत्) ५३८॥ साध पूर्वसमास पुं. (पुव्वसमास, जै. प्रा.) थी. धारे ભાગમાં થનાર. પૂર્વનું જ્ઞાન, શ્રુતજ્ઞાનનો એક પ્રકાર.
पूर्वावतार पुं. (पूर्वश्चासौ अवतारश्च, अव+तृ+घञ्) पूर्वसंगतिक त्रि. (पुव्वसंगइय, जै. प्रा.) ५३सांनी - રોગસંતાપ વગેરેનો પ્રથમ પ્રવેશ, અગાઉનો અવતાર. સંગી, બાલ્યાવસ્થાનો મિત્ર.
पूर्वावेदक, पूर्वावेदिन त्रि. (पूर्वश्चासौ आवेदकश्च/पूर्व पूर्वसंयम पुं. (पुव्वसंजम, जै. प्रा.) सा संयम, ___ आवेदयति, आ+विद्+ णिनि) प्रथम ४॥वनार वीतरा संयम.नी. पूर्वावस्था.
વાદી કે ફરિયાદી વગેરે. पूर्वसर त्रि. (पूर्वः सन् सरति, पूर्व+सृ+ट उप० स०) | पूर्वाश्रम पुं. (पूर्वश्चासी आश्रमश्च) ५.यो आश्रम. पूर्व सन्मुज. यन. ४८२- द्विषन् वनेचराग्राणां
पूर्वाषाढा स्री. (पूर्वा चासौ आषाढा च) सत्यावीस. त्वमादाय चरो वने । अग्रेसरो जघन्यानां मा भूत्
नक्षत्रीमनुवीस नक्षत्र- पूर्वाषाढा जन्मकाले यदि पूर्वसरो मम-भट्टिः ५।९७।।
स्यादाषाढः स्याद् वैरिव नितान्तम्- कोष्ठीप्रदीपे । पूर्वसार त्रि. (पूर्वं देशं सरति, सृ+अण् वाक्ये) पूर्व |
पूर्वाह्न पुं. (अह्नः पूर्वं, एकदेशि स. टच् समा० अह्रादेशः
पुंस्त्वम्) हिवसनी. पडे(मा, सपोरनी. भान.. દેશ તરફ જનાર, પૂર્વ તરફ જનાર.
भाग- श्वःकार्यमद्य कुर्वीत पूर्वाहणे चापराणिकम् ।' पूर्वसूरि पुं. (पुव्वसूरि, जै. प्रा.) पू[याय- इति पूर्वसूरि
-अश्वत्थं वन्दयेन्नित्यं पूर्वाणे प्रहरद्वये-मलमासतत्त्वे। दर्शितमन्त्रपदविदर्भितः स्तवः शान्तेः-लघुशान्ति- |
पूर्वाह्नतन त्रि. (पूर्वाणे काले भवः, पूर्वाह्ण+ट्यु+तुट स्तोत्रम् । -अथवा कृतवाग्द्वारे वंशेऽस्मिन् |
च) हिवसन। पूर्वमा थना२. (त्रि. पूर्वाह्णः पूर्वसूरिभिः-रघु० १।४। प्राथान-आया.
सोढोऽस्य, ट्यु तुट च्) हिवसनो पडेलो. मा पूर्वा स्त्री. (पूर्व+टाप्) पूर्व दिशा.
सहन, २ना२. पूर्वाचरित त्रि. (पूर्वे आचरितम्) पूर्व मायरे.. पूर्वाहिक त्रि. (पूर्वाह्ण, साधनतयाऽस्त्यस्य ठन्) हिवसना पूर्वातिथि (पुं.) त. नामे गोमवत षि. તે પહેલા ભાગમાં સાધવા યોગ્ય કર્મ વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org