________________
१४४०
शब्दरत्नमहोदधिः।
[पूतिगन्धि-पूयमानयव पूतिगन्धि, पूतिगन्धिक त्रि. (पुतिर्दुष्टो गन्धो यस्य | पूतीक, पूतीकरज, पूतीकरञ्ज पुं. (पूतिक पृषो./
वा इत् समा./पूतिगन्धि+स्वार्थे क) ५२ । पूतिकरज पृषो./पूतिकरञ्ज पृषो.) पूति:२४४ ગન્ધવાળું, દુર્ગન્ધવાળું.
उ. पूतिघास (पुं.) 'सुश्रुत' अन्यम विलमे.uuel.. | पूत्कार (पुं.) पूत्कृति (सी.) पो.७८२, सूम. पूतितेला स्त्री. (पूति दुर्गन्धं तैलं यस्याः) भाव.i.४ानो पूत्कारिन् त्रि. (पुत्कार+अस्यर्थे इनि) ५१२. ४२८२,
वेतो. -ज्योतिष्मती पूतितेला केचित् तामिगुन्दी बूम पाउना२. विदुः -वैद्यकरत्नमाला ।
पूत्कारी (स्त्री.) नागवानी. २०४धानी, सरस्वती. पूतिनस्य पुं, पूतिनासिक त्रि. (नसि भवः यत्,
पूत्यण्ड पुं. (पूतिर्दुर्गन्धयुक्तमण्डं यस्य) ४२तूरी, पूतिर्दुर्गन्धो नस्यः नासिकाभवो रोगः/पूतिर्नासिका
मे तनो 8132 -पुलाका इव धान्येषु पूत्यण्डा यस्य) नामांथ. पराल वास. भावे मेवो मे इव पक्षिषु । तद्विधास्ते मनुष्येषु येषां धर्मो न रोग, हु[धlaimurusaij ‘दोषैर्विदग्धैः गलतालुमूले
कारणम्- महा० १२ ॥३२२।७। संवासितो यस्य समीरणस्तु । निरेति पूतिर्मुख
पूत्यरिभेद पुं. (पूतिर्दुर्गन्धः अरिभेदः) हुन्धिवाणी नासिकाभ्यां ते पूतिनस्यं प्रवदन्ति रोगम् ।" -
७२. सुश्रुते ।
फून त्रि. (पू+क्त तस्य नः) २. पामे, ills पूतिपत्र, पूतिवृक्ष पुं. (पूतीनि पत्राणि यस्य/पूतिश्चासौ
गये.. वृक्षश्च) श्योना म..
पूप पुं. (पू+पक्) भार. पू.32, पूडो - 'पूपोऽपूपो पिष्टके पूतिपुष्पिका स्त्री. (पूतीनि पुष्पाण्यस्य कप कापि अत
स्यात् ।' इत्वम्) बार्नु . पूतिफला, पूतिफली स्त्री. (पूतीनि फलान्यस्याः टाप्/
पूपला, पूपलिका, पूपली, पूपाली, पूपिका स्त्री. पूतीनि फलान्यस्याः वा ङीप्) वनस्पति पानी
(पूपं तदाकारं लाति, ला+क+टाप्/पूपल+स्वार्थे सोमराजी ।
क+टाप् अत इत्वम्/पूपं तदाकारं लाति, पूतिबर्बरी स्त्री. (पूतिबर्बर+ङीप्) मे तनी तुसी..
ला+क+ ङीष्/ पूपाय अलति, अल+अच्+ङीष्/
पूपः पूपाकारोऽस्त्यस्याः टन्+टाप्) पूरी, भालपु.. पूतिभृङ्ग पुं. (पूतिर्दुष्टः भृङ्गः) 2.5 तनी हुन्धिी मम..
पूपशाला स्त्री. (पूपार्थं शाला) पूडौ ४ भासपू मनाववानु पूतिमयूरिका स्त्री. (पूतिर्मयूरीव स्वार्थे क+टाप् ह्रस्वः)
स्थ. અજમોદા વનસ્પતિ.
पूपाष्टका स्री. (पूपद्रव्यसाधनी अष्टका अष्टमी) पूतिमारुत, पूतिवात पुं. (पूत्यै पवित्रताये मारुतो માગશર મહિનાની પૂનમ પછી અંધારી આઠમે यस्य जीदान, 3.
કરવાને કહેલું એક શ્રાદ્ધ. पूतिमारुत, पूतिवात पुं. (पूतिर्दुष्टो मारुतः-वातः) | पूपीय, पूप्य त्रि. (पूपाय हितं, पूप+छ। पूप+यत्) દુર્ગધવાળો વાયુ.
પૂડાને માટેનો લોટ વગેરે, પુડાને ઉપયોગી. प्रतिमांस न. (प्रतिमा॑सम्) is गये. भास.. | पूय् (भ्वा. आ. अ. स. सेट-पूयते) हुन्. डीवी, पूतिमाष (पुं.) गोत्रप्रव२ . ऋषि.
हुन्धि मावी, मेj, तोउ. पूतिमृत्तिक न. (पूतिः मृत्तिका यस्मिन्) ते नमर्नु .5 | पूय, पूयन न. (पूयते दुर्गन्धो भवति, पूय्+अच्/ न२४.
पूयतेऽनेन, पूय्+ ल्युट) शुभ3. वगेरेमांथा. नी.णेल. पूतिमेद पुं. (पूतिर्मेदोऽस्य) में तर्नु पर्नु उ. લોહી વિકાર-પરુ કે પાચ. पूतिवक्त्र त्रि. (पूतिर्वक्त्रमस्य) जरा atml | पूयनाशक, पूयारि पुं. (पूयं नाशयति, नश्+णिच्+ भुपवाj.
ण्वुल्/ पूयानामरिः तन्नाशकः) दी. पूतिशारिजा स्त्री. (पूतिः शारीव जायते, जन्+ड+टाप्) पूयमानयव अव्य. (पूयमाना निस्तुषीक्रियमाणा यवा તે નામનું એક જંગલી જન્તુ.
यत्र) शेत २i Adu ४qalj MY वगैरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org