________________
पूज्य - पूतिगन्धा ]
पूज्य (पुं.) ससरो..
पूज्यता स्त्री, पूज्यत्व न. ( पूज्यस्य भावः तल+टाप्त्व) पूभवा योग्यपशुं मान्यपशु, पूभ रवा बायपासुं.
पूण् (चुरा. उभ. स. सेट् पूणयति - ते) ढगली रखो, मावु, खेत्र ४.
पूत न. ( पूयते स्म पू+कर्मणि क्त) शेतरा डाढी ढगलो रेल धान्य, सत्यता, सत्य. पुं. पूयते स्म येन, पू+करणे क्त) शंज धोणो धर्भ, बिकङ्कत - विडसी नामे वनस्पति, (त्रि. (पू+क्त) पवित्र, पावन - - दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत्मनु० ६।४६।) सायुं, प्रामाणिक, शुद्ध. पूतक्रतायी स्त्री. ( पूतक्रतोः पत्नी ङीष् एङ्) ६न्द्राए पुतक्रतु पुं. (पूतः शुद्धः क्रतुरस्य) न्द्र. पुतगन्ध पुं. ( पूतः पवित्रः गन्धो यस्य) वर्वर - खेड જાતની તુલસી.
पूततृण न. ( पूतं पवित्रं तृणम्) धोजो ह. पूत पुं. (पूतः पवित्रो दुः) जाजरानुं आउ, इएरासनुं
आउ.
शब्दरत्नमहोदधिः ।
पूतधान्य न ( पूतं धान्यम्) तल, ४. पूतना स्त्री. (पूतयति, पूत् + णिच् + ल्यु+टाप्) हरउनुं जाउ, गन्धमांसी वनस्पति, उसने म६६ २नार રાક્ષસી જે સ્તન ઉ૫૨ ઝે૨ ચોપડી કૃષ્ણનો પ્રાણ सेवा खावी हती पूतना मगधोद्भवा, पूतना चतुरस्रका, पूतन चतुरङ्गुला हारीते । -मा पूतना त्वमुपगाः शिवतातिरेधि-मा० ९।४०। ते नामे खेड जनग्रह.
पूतनानिषूदन, पूतनाराति, पूतनारि, पूतनारिपु, पूतनाशत्रु, पूतनासूदन, पूतनाहन् पुं. (पूतनां निषूदयति, नि + षूद् + ल्युट् / पूतनायाः अरातिः शत्रुः / पूतनायाः अरिः / पूतनायाः रिपुः / पूतनायाः शत्रुः / पूतनां सूदयति, सूद् + ल्युट् / पूतना हन्ति, हन्+ क्विप् ) श्रीकृष्ण, वासुदेव.
पूतफल पुं. (पुतानि फलानि यस्य ) इशसनुं वृक्ष. पूतभृत् पुं. (पूतं शुद्धं सोमरसं बिभर्ति भृ+क्विप्) સોમરસ ભરવાનું એક જાતનું પાત્ર. पूतयव अव्य. ( पूता निस्तूषीकृता यवा अत्र अव्ययी०) જેમાં જવનાં ફોતરાં કાઢી નાંખલાં હોય એવું ખળું.
Jain Education International
१४३९
पूता स्त्री. (पूत +टाप्) हूर्वा-प्रोजउ. पूतात्मन् त्रि. (पूतः पवित्रः आत्मा यस्य) शुद्ध अन्तः दुरावा, शुद्ध हेडवाणुं - पूतात्मा निरुजः श्रीमांस्तस्माद् रोगाद् विमुक्तवान्-शाम्बपु० सूर्यस्तवे । (पुं. पूतः आत्मा स्वरूपमस्य) विनद्देव, विष्णु. पूर्ति न. ( पू+कर्त्तरि क्तिच्) रोहिषतृण नामनुं घास. ( स्त्री पू+भावे क्तिन्) शुद्धपशु, पवित्र. (स्त्री. पूय् + क्तिच् / त्रि. पूय + क्तिच्) दुर्गन्ध, जहजो, दुर्गन्धवाणुं, जहजोवाणुं. पूतिक न., पूतिकरज, पूतिकरञ्ज पुं. (पूत्या दुर्गन्धेन कायति कै + क / पुं. पूत्या दुर्गन्धेन कायति, कै+क/ पूतियुक्तः करजःकरञ्जः / पूतियुक्तः करञ्जः ) विष्टा, દુર્ગંધવાળું કરંજ વૃક્ષ.
पूतिकर्ण, पूतिकर्णक पुं. (पूतिर्दुगन्धः कर्णो यस्मात्/ पूतिकर्ण + स्वार्थे कप्) खेड भतनो अननो रोग - कर्णविद्रधियाकाद् वा जायते चाम्बुपूरणात् । पूयं स्रवति वा पूतिः स ज्ञेयः पूतिकर्णकः -माधवाकरः । पूतिका, पूथिका स्त्री. ( पूत्या कायति, कै+क+टाप्/
पूतिका पृषो.) खेड भतनुं शार्ड मार्जाली भुखो.. पूतिकामुख पुं. (पूतिका तत्फलमिव मुखमस्य) खेड જાતની પાણીની છીપ.
पूतिकाष्ठ न., पूतिकाष्ठक (पूतेः पावनार्थं काष्ठम् / (पुं. पूतिकाष्ठ + संज्ञायां कन्) देवहारनुं भाउ, सरस वृक्ष. पूतिकीट पुं. (पूतेः पावानार्थं कीटः) खेड भतनो डीडी.
पूतिकेश्वरतीर्थ न ( पूतिकेश्वरस्य तीर्थम्० ते नाभे खेड तीर्थ.
पूतिगन्ध पुं. (पूतिर्दुष्टो गन्धो यस्य ) गन्ध, गुद्दी
वृक्ष - गेंगानुं आउ (न.) उसा). (त्रि.) जराज गन्धवाणुं, जहजोवानुं. (पुं. पूतिर्दुष्टो गन्धः) जराज गन्ध, जहजो - नित्यानध्याय एव स्यात् ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा - मनु० ४। १०७ ।
पूतिगन्धा, पूतिगन्धिका स्त्री. (पुतिगन्ध + स्त्रिया टाप् / पूतिगन्धोऽस्त्यस्याः पूतिगन्ध + उन्+टाप्) खेड भतनी वनस्पति, शा.
For Private & Personal Use Only
www.jainelibrary.org