________________
पुरुदंसस् - पुरुषवाह]
पुरुदंसस् त्रि. (पुरूणि दंसांसि कर्माण्यस्य) घएां उर्भवार्जु પુષ્કળ કામવાળું.
पुरुदस्म त्रि. ( पुरु दसति दस्+बा० मनिन्) धानो નાશ કરનાર, ઘણા કામવાળું. पुरुद्रह् त्रि. (पुरुभ्यो बहुभ्यः पुरवे देत्याय वा द्रुह्यति, द्रुह् + क्विप्) धानो द्रोह ४२नार. पुरुद्वत् (पुं.) श्रेष्टुवंशी मधुपुत्र से राम. पुरुधा अव्य. ( पुरु + प्रकारे धाच्) अने अडारे. पुरुनाय पुं. (पुरूणां नायो नेता) ते नामनी खेड राम. (त्रि. ) अनेने कतनार.
शब्दरत्नमहोदधिः ।
पुरुभोजस् पुं. (पुरून् भुङ्क्ते, भुज् + असुन्) भेघ. (त्रि.) धणुं लो४न ४२नार.
पुरुमित्र पुं. ( पुरु: मित्रमस्य) ते नामे खेड महारथी રાજા, તે નામે ધૃતરાષ્ટ્રનો એક પુત્ર. पुरुमीढ (पुं.) ते नामनो खेड डौरव राम. पुरुरथ पुं. ( रथात् रंहतेः पुरुः रथो रंहणं यस्य) सूर्य, આકડાનું ઝાડ,
पुरुरवस्, पुरुरवस, पुरूरवस्, पुरूरवस, पुरोरवस् पुं. ( पुरु प्रचुरं यथा स्यात्तथा रौति रु+असुन् पृषो.) जुध खने ईसानो पुत्र, हे सोमवंशमां पेहा થયો હતો, ચંદ્રવંશી રાજકુલનો પ્રવર્તક. पुरुरावन् त्रि. ( पुरु फलं राति ददाति, रा+वनिन्) अनेड प्रहारनां इण आपनार, बुट्टी छुट्टी भवनां
ફળ આપનાર.
पुरुवर्गस् त्रि. ( पुरुर्वर्गोऽस्य ) धागा मानवाणुं. पुरुष पुं. ( पुर् अग्रगतौ + कुषन्, पुरि देहे शेते, शी+ड पृषो. वा) भर्ह-न२- ‘पूरणात् सदनाच्चैव ततोऽसो पुरुषो मतः ' -महाभारते । खात्मा, सांख्यमत પ્રસિદ્ધ પચીસમું તત્ત્વ, પુન્નાગ વૃક્ષ, વિષ્ણુ, મેષ, મેષ-મિથુન વગે૨ે વિષમ રાશિ, મંગળ વગેરે पुरुषगड, तिस आउ, सेवड, मित्र.. पुरुषक न. ( पुरुष इव कार्याति, कै+कः) घोडाखोनी બે પગે ઊભા રહે તેવી એક જાતની ગતિ श्रीवृक्षकी पुरुषकोन्नमिताग्रकाय:- शिशु० ५। ५६ । पुरुषकार पुं. (कृ + भावे घञ्, पुरुषस्य कारः करणम्) पुरुषनुं अम, पुरुषार्थ- दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता - याज्ञ० १ ३४९ । एवं पुरुषकारेण विना दैवं न सिद्ध्यति हितो० ३२ ।
Jain Education International
१४२९
पुरुषकुञ्जर, पुरुषपुङ्गव, पुरुषपुण्डरीक, पुरुषर्षभ, पुरुषव्याघ्र, पुरुषशार्दूल, पुरुषसिंह, पुरुषोत्तम पुं. (पुरुषेषु कुञ्जरः श्रेष्ठः, पुरुषः कुञ्जर इव, वा / पुरुष: पुङ्गव इव / पुरुषः पुण्डरीकः / पुरुषेषु ऋषभ इव / पुरुषों व्याघ्र इव / पुरुषः शार्दूल इव / व्याघ्रभेद इव / पुरुषः सिंह इव, पुरुषेषु सिंहः श्रेष्ठो वा / पुरुषेषु उत्तमः) श्रेष्ठ पुरुष विनेश्वर अरिहंत उद्योगिनं पुरुषसिंहमुपेति लक्ष्मी:- हितोपदेशे । तुलनापुरिसुत्तमाणं, पुरिससोहाणं, पुरिसवर-पुण्डरियाणं, पुरिसवरगन्धहत्थीणं-नमात्थुणम् । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मिन् लोके वंदे च प्रथितः पुरुषोत्तमः - भग० १५ १८ । पुरुषच्छन्दस् स्त्री. (पुरुष इव द्विपादत्वात् छन्दां यस्याः) બે ચરણવાળો છન્દ.
पुरुषत्रा अव्य० ( पुरुष+ द्वितीयासप्तम्यन्तार्थवृत्तः त्राच् ) पुरुषने पुरुषमा.
पुरुषता स्त्री, पुरुषत्व न. ( पुरुषस्य भावः तल्+टाप्त्व) पुरुषपशु, भि
पुरुषदघ्न, पुरुषद्वयस, पुरुषमात्र त्रि. ( पुरुष : परिमाणमस्य, पुरुष + परिमाणार्थे दघ्नच् / पुरुष + परिमाणार्थे द्वयसच्/पुरुष + परिमाणार्थे मात्रच्) या કરેલા હાથવાળા પુરુષના માપનું, માથોડું, પુરુષની ઊંચાઈનું. पुरुषदन्तिका स्त्री. (पुरुषस्येव दन्तो दन्ताकारोऽस्याः कप्, कापि अत इत्वम्) 'मेदा' नामनी वनस्पति. पुरुषद्वेषिन् त्रि. (पुरुषं द्वेष्टि, द्विष् + णिनि) पुरुषनो દ્વેષ કરનાર.
पुरुषधर्म पुं. ( पुरुषस्यैव धर्मः) पुरुषमात्रनो धर्म. पुरुषनाय पुं. (पुरुषान् नयति, नी+अण्) मनुष्योनुं रक्षएा डरनार, सेनापति.
पुरुषपशु पुं. (पुरुष इव पशुः ) पुरुष३५ पशु. पुरुषमेघ पुं. (पुरुषाः नरजातीया मिध्यन्ते हिंस्यन्तेऽत्र, मिध-आधारे+घञ्) खेऽ भतनो यज्ञ, मां पुरुषनो હોમ થાય છે તે.
पुरुषवर्जित त्रि. (पुरुषेण वर्जितः) पुरुषरहित, પુરુષવિનાનું.
पुरुषवाच् स्त्री. (पुरुषस्येव वाक् यस्याः) भेना पक्षी. पुरुषवाह पुं. (पुरुषेण नरेण उह्यते, वह् + कर्मणि घञ्) २. (पुं. पुरुषमादिपुरुषं वहति, वह + अण् ) गरुड पक्षी.
For Private & Personal Use Only
www.jainelibrary.org