________________
१४२८ शब्दरत्नमहोदधिः।
[पुराविद्-पुरुदंशस् पुराविद् त्रि. (पुरा पुरावृत्तं वेत्ति, विद्+क्विप्) पूर्वन | पुरीष्य त्रि. (पुरीषाय हितम्, पुरीष+यत्) विष्टाना
तिहास. वगैरे वृत्तान्त ना२- वदन्त्यपर्णेति जितनु, ने. यहा॥२४. च तां पुराविदः-कुमा० ५।२८।
। फुफ त्रि. (पू पालनपोषणयोः+कु) १९७०, . पुरावृत्त न. (पुरा पूर्वकालिकं वृत्तं यत्र) पूर्वनु वृत्तांत. (पुं. (पृ+कु) विना 5-२व.स., ते. नामनो मे.
બતાવનાર ઇતિહાસ કે આખ્યાન વગેરે- દૈત્ય, સોમવંશમાં પેદા થયેલ તે નામનો એક રાજા, पुरावृत्तोद्धारैरपि च कथिता कार्यपदवी-मा० २।१३। युधिष्ठिरनी. समास६ २८%1, सनु, २०४-५२८०1. (स्त्री.) (न. पुरा पूर्वकालिकं वृत्तं चरित्रम्) शूनुं वृत्तान्त- તે નામની એક નદી. शृणु गुह्यमिदं पार्थ ! पुरावृत्तं यथानघ ! - | पुरुकुत्स (पुं.) सूर्यवंशम पहा थयेटो मांधाता २५%नो
महा० ७।२८।२४। प्राचीन. वात, यरित्र वगैरे. पुत्र. पुरासाह् पुं. (पुराणि शत्रुपुराणि सहते अभिभवति, . पुरुकुत्सव (पुं.) छन्द्रनो में शत्रु- इन्द्रो विपश्चिद्
सह+ण्वि पूर्वपददीर्घः) ईन्द्र. (त्रि. पुराणि सह+ण्वि देवानां तद्रिपुः पुरुकुत्सवः जघान हस्तिरूपेण भगवान् पूर्वपददीर्घः) शत्रुभोना नगरी तना२.
रुडे ८७ अ० पुरासिनी स्त्री. (पुरं गृहमति, अस्+णिनि+ ङीप्) पुरुकुत्सानी स्त्री. (पुरुकृत्सस्य पत्नी, बा. अनाङ्-डोष्) સહદેવીનો વેલો.
માન્ધાતા રાજાના પુત્ર પુરુકુત્સની પત્ની. पुरि, पुरी स्त्री. (पूर्यते, पृ+इ किच्च-डीप्) न॥२, । पुरुक्षु त्रि. (पुरवः क्षुधोऽन्नान्यस्य छान्दसः अन्त्यलोपः)
श:२- नृपावासः पुरी प्रोक्ता विशां पुरमपीष्यते- डु अननो भावि. (त्रि. पुरुषु क्षीयते, क्षिश्रीधरः । -शशासैकपुरीमिव-रघु० १।३०। नही, निवासे+डु) घi ५२वाणु, मनिवासauj. संन्यासीओनी में 64 विशेष!- ज्ञानतत्त्वेन पुरुचन्द्र, पुरुश्चन्द्र त्रि. (पुरु: चन्द्र आह्लादकत्वात् संपूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं दीप्तिरस्य पृषो.) घll तिवाj, मतिशय तस्वी .. पुरिनामा स उच्यते- प्राणतोषिण्यामवधूतप्रकरणे । पुरुज, पुरुजाति पुं. (पुरु+जन्+ड, पुरोः जातिर्जन्म हेड, शरी२. (पुं. पूर्यते यश आदभिः, पृ+इ यस्य) भरतवंशम पे थयेटो सुशान्ति २%नो किच्च) 21%81.
पुत्र. पुरितत्, पुरीतत् स्त्री. (पुरिं देहं तनोति, तन्+क्विप् । पुरुजित् त्रि. (पुरुं तन्नामनृपं जयति, जि+क्विप् तुक्
तुगागमश्च) iतर, नाडी. (स्त्री. पुरि देहे तनोति च) मुन्तिमो में.5 २८%81, 345 २८% नी ते. नामनी आच्छादयति हृदयादि, पुरि+तन्+क्विप् अलुक् पुत्र, विष्- 'पुरुजित् पुरुषोत्तमः' -विष्णु० ।
स.) शरी२i. ६५. भागने. ढ.3ना२ मांसड. पुरुणाय पुं. (पुरूणां नायो नेता संज्ञायां णत्वम्) ते. पुरिश पुं. (पुरि देहे शेते, सी+अच् अलुक् समा.) नामनी में. २०%.
पुरुत्मन् पुं. (पुनरात्मा यस्य पृषो.) विशण साभावाj. पुरीमोह पं. (पुरी देहे मोहयति, मुह् + णिच्+ अण्) पुरुत्रा अव्य. (द्वितीयासप्तम्यर्थकृतेः, पुरु+त्रा) घuीने, ___घंतूरो.
घu विषे. पुरीष न., पुरीषण पुं. (पृ+ईषन् किच्च पुरीतो देहात् । पुरुद न. (पुरु प्रचुरं दाति, दै+क) सोनु, सुवा.
ईष्यते, ईष्+दाने+ल्युट) विष्टा, 40, विष्टवी. पुरुदंशक पुं. (पुरु बहुलं यथास्यात्तथा दशति, दंश्+ण्वुल्) __uी, यवस हुआ.
स.. पुरीषधान, पुरीषाधान न. (पुरीष+धा+ल्युट। | पुरुदंशस्, पुरुदंसस्, पुरुदत्र, पुरुभूत् पुं. (पुरुं
पुरीषमाधीयतेऽत्र, आ+धा+आधारे ल्युट्) यां तन्नामानमसुरं दंष्टवान् दंश्+ असुन्/पुरुं तन्नमानं વિષ્ટા રહે છે તે સ્થાન-મલાલય.
दैत्यभेदं दंसयते, दसि दर्शने+भूते असुन् । दीयते पुरीषम पुं. (पुरीषं मिमीते, मा+क) ६.
दा+का दत्रं धनम्, पुरु दत्रमस्य/पुरुहूत्+ पृषो. पुरीषिन् त्रि. (पृणाति प्रीणातीति पुरीषमुदकं मत्वर्थे पुरूणि बहूनि हूतानि नामानि यस्य यद्वा पुरुदैत्यभेदो इनि) भणयुत पवाj.
हूतो युद्धार्थं येन) छन्द्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org