________________
१४२२
शब्दरत्नमहोदधिः।
[पुण्याहवाचन-पुत्रवत्
पुण्याहवाचन न. (पुण्याहस्य वाचनम्) Yएय४न पुत्रकृतक पुं. (पुमिव कृतकः) ने पुत्रनी म
દિવસનું વાચન-એક કર્મ, પવિત્ર એવા મંગલ કર્મ | भान्यो. डोय, मागे दी ८. डोय. तेनो पुत्र - માટે ત્રણ વખત પુણ્યાહ’ એમ કહેવું તે.
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुण्योदका स्त्री. (पुण्यजनकं स्नानदानादावदकं यस्याः) पुत्रकृतकः पदवीं मृगस्त-श० ४।१३।
त. नामनी मे नही -जनकतनयास्नानपुण्योदकेषु- पुत्रकृथ पुं. (कृ+बा. भावे थक्, पुत्रस्य कृथः) पुत्रने मेघ० १।
ઉત્પન્ન કરવો તે. पुण्योदय पुं. (पुण्यस्य उदयः) पुश्यनो य.. पुत्रघ्नी स्त्री. (पुत्रं हन्ति, हन्+टक् + ङोप्) मे तनो पुत् न. (पृ+बा. डुति पृषो.) ते नामे में न२४. योनिरोग-वैधना 'सुश्रुत' अन्यमा प्रसिद्ध छ. पुत्त (सौत्रधातुः-भ्वा. प. स. सेट-पुत्तति) ४, गमन २.
पुत्रजग्धी स्री. (पुत्रः जग्धो यया ङीष्) पुत्रने जा पुत्तल पुं. (पुत्त् गतौ+भावे घञ् पुत्तं गमनं लाति
नारी स्त्री.. अन्यस्मादिति, पुत्त+ला+क) पूत'.
पुत्रजीव, पुत्रजीवक पुं. (पुत्रं गर्भ जीवयति, जीव्+अण/ पुत्तलक पुं. (पुत्तल+संज्ञायां कन्) ५i६i-घास. वगे३था.
पुं. पुत्रं गर्भ जीवयति, जीव्+ण्वुल विभक्तेरलुक्) બનાવેલું શબના પ્રતિનિધિરૂપ પૂતળું
®या पोतो. नामे में. 3 -पुत्रजीवकवृक्षः । पुत्तलिका, पुत्तली स्त्री. (पुत्तली+स्वार्थ कन्+टाप,
पुत्रता स्री., पुत्रत्व न. (पुत्रस्य भावः तल्+टाप्-त्व) ईकारस्य हस्वः। पुत्तं गमनं. लाति, पुत्त+ला+
पुत्र. क+ ङीष्) पूती - मृण्मयीं पुत्तलीं कृत्वा
पुत्रद, पुत्रप्रद त्रि. (पुत्रं गर्भं ददाति, दा+क/ पुत्रं दीपादिभिरलंकृताम्- उत्तरकामाख्यतन्त्रे ।
प्रददाति प्र+दा+क) पुत्रने आपना२. पुत्तिका स्त्री. (पुत् इति शब्दं तनोति, तन्+ड+स्वार्थे क+ टाप, अत इत्वम्) नानी. भ.धमाजी -धर्मं शनैः
पुत्रदा, पुत्रप्रदा स्त्री. (पुत्रं गर्भं ददाति-प्रददाति सेवनात्, सञ्चिनुयात् वल्मीकमिव पुत्तिकाः-मनु० ४।२३८ ।
दा+क+टाप-प्र+दा+क+टाप्) aisi 38131,
मे तनो उन्६ -लक्ष्मणाकन्द । पुत्र पुं. (पू+त्क्र हूस्वश्च, पुतो नरकभेदात् त्रायते, त्रै+क वा) ही57. -पुंनाम्नो नरकाद् यस्मात् त्रायते
| पुत्रदात्री स्री. (पुत्रं ददाति, दा+तृच्+ङीप्) पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव
જાતની વેલ, જે માળવામાં પ્રસિદ્ધ છે. स्वयंभुवा-मनु० ९।१३८। योतिषप्रसिद्ध नथी.
पुत्रपौत्र न. (पुत्रपौत्राणां समाहारः) छो४२. माने छौ.२i પાંચમું સ્થાન, તે નામનો સહમ.
छो७२i. पुत्रक पुं. (पुत्र+स्वार्थे क) छो४२२, ही.४२..
पुत्रपौत्रीण त्रि. (पुत्रपौत्रमनुभवति, पुत्रपौत्र+ख) छोरानो (पुं. पुत्र+अनुकम्पायां संज्ञायां वा कन्) मनुस्या
અને છોકરાના છોકરાનો અનુભવ કરનાર. ध्याथी पोसावा योग्य पुरुष 'हा हा पुत्रक !
| पुत्रप्रतिनिधि पुं. (पुत्रस्य प्रतिनिधिः) हत्त पुत्र, पोषल. नाधीतं सुगतैतासु रात्रिषु'- हितोपदेशे । सिंडनु, पुत्र. શત્રુ શરભ પશુ, પતંગ, એક પર્વત, તે નામે એક
| पुत्रप्रिय पुं. (पुत्रः प्रियो यस्य) मे तनु, पक्षी.. જાતનું ઝાડ, ધુતારો.
(त्रि.) लेने पुत्र वदो डोय ते. पुत्रकन्दा स्त्री. (पुत्र इव स्निग्धत्वात् कन्दोऽस्याः) | पुत्रभद्रा स्त्री. (पुत्रस्य भद्रं यस्याः) मे तनी वेद __मे तनुं उन्६ -लक्ष्मणाकन्द ।
-'बृहज्जीवन्तिका ।' पुत्रका स्त्री. (पुत्र इव कायति, के+क+टाप्) औ२स- पुत्रभाव पुं. (पुत्रस्य भावः) पुत्र५j, योतिष प्रसिद्ध સગી દીકરી સમાન દીકરી.
લગ્નથી પાંચમું સ્થાન. पुत्रकाम त्रि., पुत्रकाम्या, पुत्रैषणा स्त्री. (पुत्रं कामयते, पुत्रवत्, पुत्रवल त्रि. (पुत्र+अस्त्यर्थे मतुप्, मस्य वः।
कामि+अण्/आत्मनः पुत्रमिच्छति, पुत्र+काम्यच्+ पुत्रोऽस्त्यस्य क्लच्) पुत्रवाणु, छो२॥aj, पुत्र भावे आ+टाप्/ पुत्रस्य एषणा) ही४२॥ २७॥ साहित. (अव्य. पुत्र+ तुल्यार्थे वत्) पुत्र. समान, રાખનાર, પોતાને પુત્રની ઇચ્છાવાળી.
છોકરાની પેઠે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org