________________
१४२१
पुण्यजित-पुण्याह
शब्दरत्नमहोदधिः। पुण्यजित त्रि. (पुण्येन जितः) पुष्य 43 ®ते... | पुण्यलोक पुं. (पुण्येन प्राप्यो लोकः) पुश्य. 43 पामवा
(पुं. पुण्येन जितः आयत्तीकृतः) पुथ्य वडे मेणवेश योग्य हेवा वगैरे. (पुं. पुण्यो लोकः) पुष्यशजी हेवा .
सो, पवित्र भास.. पुण्यता स्त्री., पुण्यत्व न. (पुण्यस्य भावः तल्+टाप्- | पुण्यवत् त्रि. (पुण्य+भूमार्थे मतुप, मस्य वः) घ९॥ त्व) पुय५, पवित्रता.
पुण्यवाणु, घj४ पुयशजी -उर्ध्वं भित्त्वा प्रतिष्ठन्ते पुण्यतीर्थ न. (पुण्यजनकं तीर्थम्) पुथ्यताथ, पवित्र प्राणाः पुण्यवतां नृपः-महा० १३।२९७।२८। तीर्थ..
पुण्यविजित त्रि. (पुण्येन विजितः) पुश्यथी. तेदु. पुण्यतृण न. (पुण्यं पवित्रं तृणम्) धोमो .. पुण्यशकुन न. (पुण्यसूचकं शकुनम्) पुश्य. सूयवतुं पुण्यदर्शन पुं. (पुण्यं शुभजनकं दर्शनमस्य) यास. शुमा कुन. (त्रि. पुण्यशकुनः साध्यतयाऽस्त्यस्य
पं. (त्रि. पुण्यं दर्शनं यस्य) नु शन य[थी. अच्) शुम सूय: शुनर्नु साधन. -'मयूराः પુણ્ય થાય તેવી દેવની પ્રતિમા વગેરે, પવિત્ર पुण्यशकुनाः हंससारसचातकाः' भा. उ. | शनवाणु, -तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्त
| पुण्यशील त्रि. (पुण्यं शीलयति, शील्+अच्) पुण्यश्ली , पोनिधिः-रघु०१८६।
કાયમ પુણ્ય કરનાર, પવિત્રશીલ. पुण्यदर्शनी स्त्री. (पुण्यदर्शन+स्त्रियां जाति. ङीष्) यास.
पुण्यश्लोक पुं. (पुण्यः पुण्यदायकः श्लोको यशश्चरित्रं पक्षिी .
वा यस्य)ना नामस्मरथी. ५५ यत, पवित्र पुण्यनामन् (पुं.) अतिस्वामीनो मे अनुय२.
ચરિત્રવાળા - વિષ્ણુ, અભયકુમાર, યુધિષ્ઠિર, જનક (त्रि. पुण्यसाधनं नाम यस्य) नु नाम पुष्य४न
२५%, श्रे1ि5 २0%, न% - पुण्यश्लोको नलो પવિત્ર હોય તે.
राजा पुण्यश्लोको युधिष्ठिरः-पुराणे । वगैरे पवित्र पुण्यप्रत्यया स्त्री. (पुनपत्तिया, जै.प्रा.) हैन मुनि.मा.ना.
५२५.. એક શાખા.
पुण्यश्लोका स्त्री. (पुण्यः पुण्यजनक: श्लोको यशश्चरितं पुण्यप्रकृति स्त्री. (पुन्नप्पयडि, जै.प्रा.) पुश्य-शुभ भनी
वा यस्याः) द्रौपट्टी, सीता-पुण्यश्लोका च वैदेही ४२ प्रति.
पुण्यश्लोकौ जनार्दनः- पुराणे । सुखसा,
ચંદનલાબાલા, મન્દોદરી વગેરે સતી સ્ત્રીઓ. पुण्यफल पुं. (पुण्यानि शुभानि फलान्यस्य) i. म. से छे ते मे वन. (न. पुण्यस्य फलम्) पुश्यनु
पुण्यसम अव्य. (पुण्यं समं यत्र अव्य.) या स.२
પુણ્ય હોય છે તે. ६८. पुण्यप्रभ . (पुनप्पभ, जै.प्रा.) क्षुवरद्वीपनी पिपतिव.
पुण्यसहम (न.) योतिष. प्रसिद्ध में. सम.
पुण्यस्थान न. (पुण्यनिमित्तं स्थानम्) या पुश्य 6त्पन्न पुण्यभरित त्रि. (पुण्येन भरितम्) पुश्यथा मरेतुं.
ન થાય છે તે સ્થાન, જ્યોતિષપ્રસિદ્ધ લગ્નથી નવમું पुण्यभाज त्रि. (पुण्यं भजते, भज्+ण्वि) पुण्यवाण..
स्थान. पुण्यशucl. -पुण्यभाजः खल्वमी मुनयः-का० ४३१ ।
पुण्यसेन पुं. (पुण्णसेण, जै. प्रा.) २0% usो पुत्र.. - क्रीडावन्तो विनीता लघुसुरतरताः पुण्यभाजः
पुण्या स्री. (पु+डुण्या) तुदशी, पुथ्य ४२॥२ पवित्र शशाः स्युः- पञ्चसायके । पुण्यभद्र पुं. (पुनभद्द, जै.प्रा.) ते नामनी में गडपति,
पुण्यात्मन् त्रि. (पुण्यः आत्मा स्वभावो यस्य) पवित्र જેણે મહાવીરસ્વામી પાસે દીક્ષા લીધી હતી.
आत्मावाणु -पुण्यात्मनां पापिनां च पन्थानं पुण्यभू, पुण्यभूमि स्त्री. (पुण्यस्य पुण्योत्पादिका वा
सुखदुःखदम्-पाद्मोत्तरे । भूः-भूमिः) पवित्र भूमि-मायविहश -आर्यावर्तो
पुण्याह न. (पुण्ये च तदहश्च टच् समा.) पुश्य-पवित्र जन्मभूमिर्जिनचक्रयर्धचक्रिणाम् । पुण्यभूराचारवेदी
हिवस, सभ 3२वान डोय ते हिवस. -पुण्याहं मध्यं विन्ध्य हिमालयोः-हेमचन्द्रः ४।१४।। व्रजमङ्गलं सुदिवसं प्रातः प्रयातस्य ते. पुण्यरात्र पुं. (पुण्या रात्रिः अच् समा. रात्रान्तत्वात् अमरुशतके ६१ । - पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां पुंस्त्वम्) पवित्र-पुथ्य४४ त्रि.
भगवन्तोऽर्हन्तः- बृहच्छान्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org