________________
१४१८
पुंश्चिह्न न. (पुंसः चिन्हम् ) पुंस् (चु. उभ. सक. से.
पुरुषनुं शिल-सिंग. पुंसयति - ते) भईन खु
दुःख हेवु, पीउवु, शिक्षा ४२वी - पुंसयति खलं राजा - दुर्गादासः । पुंसवन न. ( पुमान् सूयतेऽनेन, सू+करणे ल्युट् ) स्त्रीने ગર્ભ રહ્યા પછી અમુક સમયે કરવામાં આવતો खेड संस्कार- 'यथाक्रमं पुंसवनादिकाः क्रियाः धृतेश्च धीरः सदृशीर्व्यधत्त सः' रघुवंशे ३ | १० | पुंसानुज पुं. (पुंसोऽनुजः अलुक्समासः) भेनो नानी ભાઈ પુરુષ હોય તે.
पुंस्कामा स्त्री. (पुमांसं कामयते, कामि + अण् पुंसोऽन्तलोपे रुत्वे बा. रोः सः टाप्) पुरुषने याडती स्त्री.. पुंस्कोकिल पुं. (पुमान् कोकिलः पुंसोऽन्तलोपे रुत्वे रोः सत्त्वम्) पुरुष डोयल- चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलोऽयं मधुरं चुकूज' कुमा० ३।३२।
पुंस्ता स्त्री, पुंस्त्व न. ( पुंसो भावः तल्+टाप्-त्व) पुरुषपशु, वीर्य, पराभ- यत्नात् पुंस्त्वे परीक्षितःयाज्ञ० १।५५ । - सौम्यासौम्यैस्तथा शान्तेः पुंस्त्वं स्त्रीत्वं च स प्रभुः - मार्क० ५०।१२ । पुंस्त्वविग्रह पुं. (पुंस्त्वस्य शुक्रस्येव विग्रहो यस्य ) भूतॄण खेड भतनुं घास.
पुक त्रि. (पु+बा. कक्) पवित्र. पुकिन् त्रि. (पुकस्यादूरदेशादि इनि) पवित्रनी सभीपनो अहेश.
शब्दरत्नमहोदधिः ।
पुक्कश, पुक्कष, पुक्कस पुं. (पुक् कुत्सितं कसति, कस् गतौ + अच् पृषो० बा० शः) थंडाल, व[सं. २ खेड भति- जातो निषादाच्छूद्रायां जात्या भर्वात पुक्कसः - मनु० १०।१८ । (त्रि.) अधम, एलहुँ. पुक्कशी, पुक्कषी, पुक्कसी स्त्री. (पुक्कश + स्त्रियां जाति.
ङीष्) थंडावशी - पुक्कस्यां जायते पापः सदा सज्जनगर्हितः - मनौ० १० । ३८ | खेड भतनी वसिंडर स्त्री, डूलनी दुजी, गणी औौषधि. पुंक्षीर न. ( पुं-प्रियं क्षीरम् ) पुरुषने प्रिय दूध. फुङ्ख पुं., न. (पुंमांसं खनति, खन्+ड) जानुं भूस -'सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे' - रघुवंशे २ । ३१ । ४, श्येन पक्षी. (f.) yos-ui. पुङ्खतीर्थ (न.) रामे श३ रे खेड तीर्थ.
Jain Education International
[पुंश्चिह्न - पुञ्जिष्ठ
पुङ्खित त्रि. (पुङ्ख + इतच् ) पुंजयुक्त, जागना भूजवाणुं. पुनः पुं. (पूञ्ज्+ पृषां.) समूह, समुय्यय.
पुङ्गल पुं. (पुङ्ग देहसमूहं लाति आदत्ते, पुङ्ग+ला+क) खात्मा, व.
पुङ्गव पुं. (पुमान् गौः, षच् समा.) जगह, वृषभ नामे औषधि (त्रि. पुमान् गौरिव मदबलाद्यतिशयात् इत्युप०) उत्तर५६ तरी श्रेष्ठ अर्थवाय शब्द - वाल्मीकिर्मुनिपुङ्गवः-भर्तृ० २।३१। -यद् वयं पुङ्गवैः सार्द्धं वर्धामः प्रसवैस्तथा हरिवंशे ७५।४१। पुङ्गवकेतु पुं. (पुङ्गवो वृषः केतुरस्य) महादेव, शिव. पुच्छ् (भ्वा. पर. अ. सेट- पुच्छति ) प्रभाह ४२वो,
लूस, यूड - खुरघातेस्तथा देवान् पुच्छस्य भ्रमणेन च स जघान - देवीभाग० ५।७।१६ ।
पुच्छ पुं. न. ( पुच्छति, पुच्छ् प्रसादे + अच्) पूंछ 'अङ्गानि लोमरहितानि हितानि भर्तुः । तुच्छं न पुच्छमपि कुत्र समस्तवस्तु' -सुभाषितम् । (न.) पाछणनो लाग. (पुं. पुच्छ् + अच्) वाणवाणुं पूंछ -पश्चात् पुच्छे वहति विपुले - उत्तर० ४।२७ । ४थ्यो, समूह.
-
पुच्छकण्टक पुं. (पुच्छे कण्टको यस्य ) वींछी. पुच्छटि, पुच्छटी स्त्री. (पुच्छ् + अटि + वा ङीप् ) આંગળીઓની ચપટી વગાડવી તે.
पुच्छदा स्त्री. (पुच्छमिव ददाति दा+क+टाप्) 'लक्ष्मणाकन्द' नामे वनस्पति.
पुच्छण्टक (पुं.) तक्षडना वंशनो खेड नाग पुच्छिन् पुं. (पुच्छ+अस्त्यर्थे इनि) डूडी, खडडानु उ. (त्रि.) पूंछडावाणुं.
पुञ्ज, पुजि पुं. (पिञ्ज्यते, पिजि + अच् पृषो., उन्नत्या
पुमांसं जयति, जि+ड वा/पिञ्जयति, पिजि + इन् पृषो.) ढगलो, ४थ्यो- क्षीरोदवेलेव सफेनपुञ्जाकुमा० ७।२६ । प्रत्युद्गच्छति मूर्च्छति स्थिरतमः पुजे निकुञ्जे प्रियः - गीत० ११ । पुञ्जातुक (पुं.) खेड भतनुं आउ पुञ्जिकास्तना, पुञ्जिकास्थला (स्त्री.) ते नामनी એક અપ્સરા.
पुञ्जिल पुं. (पिजि + बा. इल पृषो.) पिञ्जल शब्द दुखी.
पुञ्जिष्ठ त्रि. (पिजि इन् पृषो. तत्र तिष्ठति, स्था+क षत्वम्) पक्षीखोना समूहनो घात ४२नार.
For Private & Personal Use Only
www.jainelibrary.org