________________
पीलुक-पुंश्चली शब्दरत्नमहोदधिः।
१४१७ ५२०३५. बानो दु:ो, तासन. sis, St. | पीवरस्तनी स्त्री. (पीवरौ स्तनौ यस्याः डीप) मोटा (न. पीलाः फलं अण् तस्य लुक्) पादुडीन स्तनवाणी स्त्री- पयोधरेणोरसि काचिदुन्मनाः पियं आउनु ३.
___जघानोन्नतपीवरस्तनी-भारवौ ८।१९। भोट मायपीलुक पुं. (पीलुरिव कार्यात, के+क) में तनो जी Pun.
30.32. (पुं. पोलुअ, जै. प्रा.) 05, ५.यु... पीवरा स्त्री. (पीवर+टाप्) मासंघ. वनस्पति, शतावरी पीलुकण न. (पीलूनां पाकः कुणच्) पासुनो. ५. वनस्पति, स्थूल स्त्री... पीलनी स्त्री. (पील+उन+गौरा. डीए) वनस्पति. भोरवेल,
पीवरी स्त्री. (पीवर+स्त्रियां ङीष्) पुष्ट स्त्री, १२९५ भूवा.
स्त्री, हुवान. आय. पीलुपत्र, पीलुपी पुं. (पीलुयुक्तं कृमिकलितं पत्रं
पीवरोधस्का स्त्री. (पीवरं ऊधो यस्याः कप्+टाप्) यस्य/पीलुकलितानि पान्यस्याः ङीप्) मोरटालता
પુષ્ટ આંચળવાળી-થાનવાળી ગાય. તે નામની એક વેલ, મૂવી વનસ્પતિ-મોરવેલ,
पीवस त्रि. (पीव् स्थौल्ये+असुन्) पुष्ट, स्थूल, ई. બિમ્બિકા વનસ્પતિ, એક જાતની ઔષધિ.
पीवा स्त्री. (पा-पाने+बा० व+टाप्) ४९, ५...
पीवोपवसन त्रि. (पीवसः उपवसनं समीपस्थितिरस्य पीलुपाकवादी (पुं.) ५२मा ४ स्वतन्त्र १२५ मी.
पृषो. सलोपः) सूक्ष्म, झी.. રૂપાદિ થાય છે એમ માનનાર વૈશેષિક.
पुंयोग पुं. (पुंसो योगः) पुरुषनी नक्षत्रमा न२संताननी पीलुमूल न. (पीलोर्मूलम्) पी.डीनु, भूणियु.
म. थाय ते. योग-संबन्ध- पुंयोगे क्षत्रिणी । पीलुमूलतस् अव्य. (पीलुमूल+अधिकारे तस्) पासुन
पुंराशि पुं. (पुमान् राशिः) विषम -मेष, मिथुन, મૂળ તરફની એક દિશા.
सिंड. पीलुमूला स्त्री. (पीलुमूल+टाप्) वनस्पति. प्रासंध, पुंलिङ्ग न. (पुंसो लिङ्गम्) पुरुषद्, यिल, पुरुष , विं... अश्वगन्धा, शतावरी.
-पुंलिङ्गा इव नार्यस्तु स्त्रीलिङ्गां पुरुषाभवन् । दुर्योधने पीलुमूली स्त्री. (पीलुमूल+ङीप्) शतमूद वनस्पति, तदा राजन् ! पतिते तनये तव-महा० ९५८५७। શાલપર્ણી-સમેરવો વનસ્પતિ, જુવાન ગાય.
(पु.) पुंसः इव लिङ्गमस्य) व्या४२५प्रसिद्ध पुरुष पीलुवह त्रि. (पीलुं वहति, वह् + अच्) पासुन. वही જાતિવાચક શબ્દ ना२ ५५.
| पुंवत् अव्य. (पुंसः इव, तुल्यार्थे वत्) पुरुष.नी. ४, पीलुवाद पुं. (पीलु+वद्+घञ्) ५२माशुवाह.
પુરુષની સમાન. पीलुवादिन् त्रि. (पीलु+वद्+णिनि) ५२भाशुवाही. | पुंवत्स पुं. (पुमान् चासौ वत्सश्च) ५२५३५ वत्सपील्वादि (पुं.) निीय व्य15२९प्रसिद्ध शहए..
७२32. सचपीलु, कर्कन्धु, शमी, करीर, कुवल, बदर,
पुंवत्सा स्त्री. (पुमान् वत्सो यस्याः) पुरुष. वा७२७८वाणी अश्वत्थ, खदिर इति ।
गाय वगैरे. पीव (स्थौल्ये भ्वा. प. अक. से. -पीवति) स्थू-91.31
पुंवद्भाव पुं. (पुंवतः भावः) पुरुषना-पुलिंग से थ. थ, पुष्ट थ.
पुंवृष पुं. (पुमानिव वर्षति, वृष्+क) छछू६२. पीवन, पीवर त्रि. (प्य+क्वनिप् सम्प्र. दीर्घः/प्यै+प्वरच्
पुंश्चल पुं. (पुंश्चलीव, उपचारात् पुंस्त्वम्) व्यत्भियारी सम्प्र. दीर्घः) स्थूस, ई, हृष्टपुष्ट- भयपिहितं
५२५.
पुंश्चली, पुंश्चलू स्त्री. (पुंसो भर्तुः सकाशात् पुरुषान्तरं बालायां पीवरमुरुद्वयं स्मरोन्निद्रः । निद्रायां प्रेमाः
गच्छति, अच्+गौरा. ङीष्/पुंसश्चलति, चल्+कू) पश्यति निःश्वस्य निःश्वस्य-आर्यास० ४२० । मोर्ट,
व्यत्भियारी स्त्री, मसती स्त्री- 'अहो को वेद पणवान. (पुं.) वायु.
भुवने दुज्ञेयं पुंश्चलीमनः । पुंश्चल्यां यो हि विश्वस्तो पीवर (पुं.) तामस मन्वन्तरनी. सप्तर्षि मह.
विधिना स विडम्बितः' -ब्र. वै. पु. । -दारुणं पीवरगर्भा स्त्री. (पीवरगब्भा, जै. प्रा.) थो. तमi पुंश्चलीचित्तं सदा शृङ्गारकर्मणि-ब्र. वै. पु० । 'कामस्य પ્રસવ જેને થવાનો હોય તેવી સ્ત્રી.
पुंश्चलूम्' -यजु ०।३०।५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org