________________
१४०२ शब्दरत्नमहोदधिः।
[पिङ्गाशी-पिच्छिका पिङ्गाशी स्त्री. (पिङ्गाश+स्त्रियां ङीष्) २. (स्त्री. | 3 - अपि च पिचुमन्दमुकुले मौकुलिकुलाकुलं
पिङ्गाश+स्त्रियां जातित्वात् ङीष) मे तनी | मिलति-आर्यासप्तशत्याम् ३४९।। भा७८..
| पिचुल पुं. (पिचुं लाति, ला+क) ०४८. वृक्ष, ५॥स. पिङ्गास्य पुं., पिङ्गास्या स्त्री. (पिङ्गमास्यं वदनमस्य। । ३, ४८.51132, 5 तर्नु २५, . तनु जाउ.
पिङ्गास्य+टाप्) . तनु भा -भा७८. पिच्च् (छेदे चुरा. उभ. स. सेट-पिच्चयति-ते) छे, (त्रि. पिङ्गं आस्यं यस्य) पी. भुजवाणु, दीवानी. જ્યોતની સમાન રંગના મુખવાળું.
पिच्चट न. (पिच्चयति, पिच्च्+ अटन्) सीस, 315 - पिङ्गी स्त्री. (पिङ्गो वर्णोऽस्त्यस्याः, पिङ्ग+अच्+ ङीष्) रङ्ग बङ्गं च कस्तीरं मृदङ्गं पुत्रपिञ्चटम् - _blank 3, 6६२31.
वैद्यकरत्नमालायाम् । (पुं.) iजनो रोग. पिङ्गेक्षण पुं. (पिङ्गानि पिङ्गलवर्णानि ईक्षणानि यस्य) | पिच्चा स्त्री. भी.तीन ठे2j समु 4.न.
भाव, शिव. (त्रि. पिङ्गमीक्षणं यस्य) पीज | पिच्चिट (पं.) तनी ही.. नेत्रवाj.
पिच्छ (बाधे तुदा. पर. स. सेट-पिच्छति) पी.3j, दु. पिचण्ड पुं. (अपिचण्ड्यतेऽनेन, अपि+चडि कोपे+घञ् हे, उनउतुं.
___ अपेरल्लोपः) पेट, 6४२, ५शुनो. अवयव. | पिच्छ, पिञ्छ न. (पिच्छति, पिच्छ+अच्/पृच्छ+ पृषो०) पिचण्डक त्रि. (पिचण्डे कुशलः, पिचण्ड+कन्) 2 भोग्नु पीछु -दर्पदीप्रः क्षुरप्रेण मायूरं पिच्छमच्छिनत्
ભરવામાં કુશળ, ફક્ત ખાવામાં હોંશિયાર, પેટભરું. अनर्घराघवे ६।६५। 800, पीछु, शिम-योz८0.. पिचण्डिक, पिचण्डिल त्रि., पिचिण्डिल पुं. (पुं. पिच्छ+अच्) पूंछ.
(अतिशयितं पिचण्डं यस्य ठन्/अतिशयितं पिचण्ड- पिच्छक, पिच्छिलसार पुं. (पिच्छ इव कायति, कै+क/ मुदरमस्य इलच्/ अतिशयितं पिचिण्डं उदरमस्य, | पिच्छिलः सारोऽस्य) भोयरस..
पिचिण्ड+इलच्) भो20 पेटquj, siauj. | पिच्छबाण पुं. (पिच्छं बाण इव यस्य) 40% ५६l. पिचण्डिका, पिचिण्डिका त्री. (पिचण्ड इव | पिच्छल पुं. (पिच्छ+लच्) याsi, A५ -तरुणं
पिण्डाकृतिरस्त्यस्याः ठन्+टाप्/पिचिण्ड इव पिण्डा- सर्षप-शाकं नवौदनं पिच्छलानि च दधीनि-छन्दो० कृतिरस्त्यस्याः, पिचिण्ड+ठन्+टाप्) ढीय नाये પૂંછડાવાળો, ચોખાનો માંડ, ચોખાની કાંજી સાથેની भासदमाग - पिं...
ચટણી, મલાઈવાળું દહીં, વાસુકિ વંશમાં પેદા થયેલ पिचव्य पुं. (पिचवे तूलाय साधुः, पिचु+यत्) ४५सनो તે નામનો સર્પ. छाउ..
पिच्छलदला स्त्री. (पिच्छ+कलच्, पिच्छलं दलं यस्याः) पिचिण्ड पुं. (पिचण्ड पृषो० इत्वम्) पेट, ६२, ५शुनो। यो२31- 93.
सवयव. -पिचण्डिलैः स्थूलवक्रर्मेघगम्भीरनिस्वनैः- | पिच्छा स्री. (पिच्छ+ अच्+टाप्) शीमान, 3 - काशीखण्डे
निर्यासः शाल्मले: पिच्छा शाल्मलीवेष्टकोऽपि चपिचु पु. (पेचति, पिच् मर्दने+कु) 3ास, तमान भावप्र० । सोपारी, सीसमर्नु, वृक्ष, ७21, भोयरस.,
વજન, તે માપવાળો એક કર્મ, તે નામનો અસુર, ઓળપંક્તિ, ભાતનું ઓસામણ, ઘોડાના પગનો
भैरव, मे तनो ओढनो रो, धान्यविशेष. રોગ, કોયલ માદા, તરવારનું મ્યાન. पिचुक पुं. (पिचुरिव कायति, कै+क) महन. वृक्ष, | पिच्छादि (पुं.) ul-14 15२. प्रसिद्ध में श०६४ भीank आ3.
-स च-पिच्छा, उरस्, घुवक, ध्रुवक, वर्ण, उदक, पिचुकीय त्रि. (पिचुक+अस्त्यर्थे छ) भीani Statuो पङ्क, प्रज्ञा इति । प्रश.
पिच्छिका स्त्री. (पिच्छं मयूरबर्ह अस्त्यत्र, पिच्छ+ठन्) पिचुतूल न. (पिचोस्तूलम्) उपासनु ३.
यामरनी. समान मारपीछी. -पिच्छिका श्रामयित्वा पिचुमन्द, पिचुमई पुं. (पिचुं कुष्ठं मन्दयति, मन्द्+अण्/ | बहुविध हास्यं कृत्वा, पणमहई दस्स चरणे इदं
पिचुं कुष्ठं मर्दयति मृनाति वा मर्द+अण्) साबार्नु । अलिं अपिणा कुणमस्म- रत्नावलीनाटके ४ अङ्गे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org