________________
पिकानन्द-पिङ्गाश शब्दरत्नमहोदधिः।
१४०१ पिकानन्द पुं. (पिकमानन्दयति, आ+नन्दि+अण) वसन्त | वेलातटे पिङ्गलम्-पञ्च० २।३३।- जो विविह
मत्तसायरपारं पत्तो विविमलमइ हेलम् । पढमं पिकेक्षण त्रि. पकेक्षणा स्त्री. (पिकस्येक्षणमिवेक्षणं भासतरण्डो नाओ सो पिङ्गलो जयइ- छन्दःशास्त्रे ।
यस्य/ पिकस्येक्षणं तद्वर्णोऽस्त्यस्याः, अच्+टाप्) तनामनी में ना।२।४. (त्रि. पिङ्गो वर्णोऽस्यास्ति, કોયલ સરખાં નેત્રવાળું, એક જાતની કોયલના જેવી पिङ्ग+लच्) stu अने. पी. वाणु (न.) पित्त, iजवाजी. स्त्री.
रतात. पिक्क पुं. (पिक इव कायति, कै+क पृषो.) दश । | पिङ्गलनामक (न.) शिसात. વર્ષની ઉંમરનું હાથીનું બચ્ચું.
पिङ्गललोह न. (पिङ्गलं लोहम्) पित्तम. पिक्का स्त्री. (पिक्क+स्त्रियां टाप् पृषो०) भोतीन वन. पिङ्गला स्त्री. (पिङ्गल+टाप्) ते नामनी वेश्या ४ पोतनी કાઢવાનું એક પરિણામ
પવિત્રતા તથા પાવન જીવન માટે પ્રસિદ્ધ છે, पिङ्ग पुं. (पिजि वर्णे+अच् न्यङ्क्वा . कुत्वम्) दीवानी (श्री भागवतi 61 350 . मे. 85
જ્યોતના રંગના જેવો રંગ-લાલ પીળો રંગ - તથા અજામિલે આ લોકનાં બંધનોથી મુક્તિ મેળવી.) अन्तर्निवि,टामलपिङ्गतारम् (-विलोचनम्)-कुमा० તે નામની નાડી, સીસમ, વામન નામના દિગ્ગજની ७।३३।- पद्मपत्रा-ननः पिङ्गस्तेजसा प्रज्वलन्निव- स्त्री-डाथए, भाasize0, रोयन, ते. नामनी. महा० १।१२३ ॥३२॥ (पुं. पिजि+अच् न्यङ्क्वा . સાહિત્યની રીતિ. कुत्वम्) 6४२, ते. नामनी ऋषि, रानी. ६ (न.) | पिङ्गलिका स्री. (पिङ्गला+संज्ञायां कन् कापि अत ४नावरनु पथ्थु, २ताद.. (त्रि. पिङ्गोवर्णोऽस्त्यस्य __इत्वम्) पी .
अच्) हीवाना न्योतनाव वाj, पाप गर्नु. पिङ्गलित, पिङ्गवत् त्रि. (पिङ्गलोऽस्य संजातः, पिङ्गकपिश त्रि. (पिङ्गः कपिशः इति) सन. पिङ्गल+इतच्/ पिङ्ग+मतुप् मस्य वः) पिंगणा जयित्रा वाj.
गर्नु-पी. onuj. पिङ्गकपिशा स्त्री. (पिङ्गा चासौ कपिशा च) में पिङ्गसार पुं. (पिङ्ग सारमस्य) ४२ताद.. _ तर्नु न्तु-तम.
पिङ्गास्फटिक पुं. (पिङ्गश्चासौ स्फटिकश्च 'गोमेद' नामना पिङ्गचक्षुस् पुं. (पिङ्गं चक्षुरस्य) 'कुम्भीर नामर्नु, ४९५२ भलि.
ued. (त्रि. पिङ्गे चक्षुसी यस्य) हीवानी यातना पिङ्गा स्त्री. (पिङ्ग+अस्त्यर्थे अच्+टाप्) गोरोयना, રંગની સમાન પીળી આંખોવાળું.
शरोयना, 1, १६२, पार्वती, हुul, lastपिङ्गजट पुं. (पिङ्गा पिङ्गलवर्णा जटा यस्य) महेव, गजी, मे. नामर्नु . dlu -पीङ्गातीर्थ उपस्पृश्य
ब्रह्मचारी नराधिप ! । कपिलानां नरव्याघ्र ! पिङ्गतीर्थ न. (पिङ्गाख्यं तीर्थम्) ते. नामर्नु में तीर्थ.. शतस्य फलमश्रुते-महा० ३१८२५५।-पिङ्गायाश्चाश्रमे पिङ्गल, पिङ्गलक पुं. (पिङ्ग+अस्त्यर्थे लच्, पिङ्गं स्नात्वा सर्वपापैः प्रमुच्यतेमहा० १३।२५।५३।
लाति, ला+क वा/पिङ्गल+स्वार्थे क) sो भने | पिङ्गाक्ष पुं. (पिङ्गे अक्षिणी यस्य षच् समा.) ते पाजो मिश्रित रंग पिग' नामनो यक्ष -'पिङ्गो नामना . हैत्य, मे. शिरी, शिव, लिखा, दीपशिखाभः स्यात् पिङ्गलः पद्मधूलिवत् ।' વાનર, દ્રોણના પુત્રો, પક્ષિવિશેષ (ત્રિ.) પીળાં (पुं. पिङ्ग+लच्) . तनो सर्प, सूर्यन ते | नेत्रवाj. नामनी गे रियो दुखरनी में नामनी . | पिङ्गाक्षी स्त्री. (पिङ्गाक्ष+स्त्रियां जाति. ङीष) ति:(मं..२, वान.२, नोणियो, मे तनु स्थाव२ २, સ્વામીની અનુચર એક માતૃકા, દૈત્ય સ્ત્રી, બિલાડી. 8.51. तनु, धुव७ ५६, प्रवाह 50 संवत्स२ | पिङ्गाश पुं. (पिङ्गं वर्णमश्रुते, अश् व्याप्तौ+अण्) मे. પૈકી એક સંવત્સર, તે નામનો એક યક્ષ, અગ્નિ, तर्नु भाछ, मनो अधिपति. (न. पिङ्ग ચિત્રાનું ઝાડ, પિંગલાચાર્ય નામક આચાર્યે રચેલો वर्णमश्रुते, अश्+अण्) 6त्तम सोनु, धातुमिश्र पिंगवस्त्र अन्य -छन्दोज्ञाननिधि जघान मकरो
शिव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org