________________
८६६
चेतोमत् त्रि. (चेतस् + अस्त्यर्थे मतुप् ) यित्तवाणुं, | शैतन्यवाणुं, ज्ञानवाणुं,
शब्दरत्नमहोदधिः ।
चेतोमुख पुं. (चेतो मुखं द्वारमस्य ) वेहांतशास्त्र प्रसिद्ध आ - आनन्दभुक् चेतोमुखः प्राज्ञः - श्रुतिः । चेतृ त्रि. (चित् ताच्छील्ये तृन्) भावनार. चेत्य त्रि. (चित् + कर्मणि ण्यत्) भगवा योग्य. चेदार अथींडो, डाडीं -कृकलासः ।
चेदि पुं. ते नामनो खेड हेश. (पुं. ब.) येहि देशमां रहेनार, येहि देशनो राम.
चेदिक पुं. (चेदि + स्वार्थे क) येहि देश. चेदिनगरी स्त्री येहि देशनी राभ्धानीनुं शडेर. चेदिप, चेदिराज पुं उपरियर नामनी खेड वसु शिशुपाल
चेदिपति पुं. (चेदिषु राजते राज् + क्विप् चेदीनां राजा टच्) थे हेशनो राभ -इन्द्रप्रीत्यैश्चेदिपतिश्चकारेन्द्रमह च सः । - तदीशितारं चेदीनां भवांस्तमवमंस्त मा शिशु० २।९५ स वै पश्येद् यथा धर्मं न तथा चेदिराजयम् - महा० २ । ३८।३१ ।
चेय त्रि. (चि + यत्) वीएशवा योग्य, खेडहुँ ४२वा योग्य. चेरु पुं. (चि+रु) गमनशील, वीशवाना स्वभाववाणुं. चेल् (भ्वा. स. अ. पर सेट्-चेलति) गर्व ४२वो,
संयणता रवी, ययण थवु, ४.
चेल पुं. (चिल् आच्छादने कर्मणि घञ्) वस्त्र-डायर -कुसुम्भारुणं चारुचेलं वसाना- जगन्नाथः (त्रि. चिल् लौल्ये + अच्) अधम, उबडु, नीथ -भार्याचेलम् અધમ પત્ની.
चेलगङ्गा स्त्री. (चेलमिव गङ्गा) गोडएर्शनी पासे खावेली खेड नही.
चेलक पुं. जहरो, जोडडी.. चेलप्रक्षालक पुं. (चेलं वस्त्रं प्रक्षालयति) वस्त्र धोनार घोजी.
चेलान पुं. (चेल+आनच्) इसप्रधान खेड भतनो वेलो.
चेलाल पुं. (चेलमिवालति अल्+अच्) भेड भतनुं
इ.स.
चेलाशक पुं. (चेल + अश+ण्वुल्) खेड भतनुं प्रेत. चेलिका स्त्री. (चिल्यते परिधीयतेऽसौ चिल्+इन+कन्+ टाप्) योणी, अंगणी, डायडु, पोलडुं -रक्तचेलिकया छन्ना शातकुम्भघनस्तनी - पा पातालखण्डे ।
Jain Education International
[चेतोमत्-चैकिर्षित
चेलुक पुं. (चेल + उक) जुद्धभिक्षुडनो शिष्य. चेल्ल (भ्वा. पर. स. सेट् चेल्लति) यास, धुं. चेल्लणा स्त्री. (जै. द ) श्रेशिद्ध राभनी राशीनुं नाम. चेवी स्त्री. ते नामनी रोड राजश्री.
चेष्ट् (भ्वा. आत्म. अ. सेट् चेष्टते) येष्टा ४२वी, यदा स देवो जागर्ति तदेदं चेष्टते जगत् मनु० १/५२ थाना ४२वा यथेष्टं चेष्टन्ते स्फुटकुचतटाः पश्य कुलटाः उद्भटः ।
चेष्ट न. येष्टा, शारीरिङ व्यापार, थाना चेष्टक त्रि. (चेष्ट् + ण्वुल्) येष्टयवाणुं, याणावाणुं. (पुं.) ते नामनो खेड भतनो रतिबंध -पादमेकं हृदि न्यस्य इतरेणैव चेष्टयेत् । कान्तः क्रोडे स्थितां नारी बन्धोऽयं चेष्टको मतः । स्मरदीपिकायाम् । चेष्टन न, चेष्टा स्त्री. (चेष्ट् + ल्युट् / चेष्ट्+अङ्)
अयि व्यापार, येष्टा - आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् - मनु० ७ /६७ । चेष्टया भाषणेन च नेत्र- वक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः मनु०
-
८।२६ |
चेष्टमान त्रि. (चेष्ट्+ शानच् ) अयि व्यापारवाणु, येष्टा अस्तु, थाणा रतु.
चेष्टयितृ त्रि. (चेष्ट् + तृच्) येष्टा ४२नार, शारीरिङ
વ્યાપાર કરનાર.
चेष्टानाश पुं. (चेष्टायाः नाशोऽत्र ) प्रसयाण चेष्टाबल न. भ्योतिषशास्त्र प्रसिद्ध ग्रहीतुं जज. चेष्टावत् त्रि. ( चेष्टा + मतुप्) येष्टावाणु, रंगम चेष्टित त्रि. (चेष्ट् + कर्त्तरि क्त) येष्टावानुं.
(न. चेष्ट+भावे क्त) येष्टा, गति, शारीरिङ व्यापार - तत्तत् कामस्य चेष्टितम् - मनु० २।४ । वर्तन, खयर - मूर्खस्तु न विजानति मोहितो भावचेष्टितैः । - देवीभाग० १।१५।१८ । - कपोलपाटलादेशि बभूव रघुचेष्टितम् - रघु० ४।६८ ।
चैकित्य पुं. (चेकितस्य गोत्रापत्यम् यङ् ) यैडित ऋषिनो गोत्र.
चैकित्सित्य पुं. (चिकित्सितर्षेरपत्यम् +यञ्) (यद्वित्सित ઋષિનો પુત્ર.
चैकिर्षित त्रि. ( चिकीर्षत एव प्रज्ञा. अण् ) ईच्छेस, ४२वा धारेल.
For Private & Personal Use Only
કરવા
www.jainelibrary.org