________________
परिवादक-परिविह्वलता ]
शब्दरत्नमहोदधिः ।
मालवि० १। खरोप, ह4, (फुं. परि + वद् + करणे घञ्) वीएशा वगाउवानुं साधन.
परिवादक पुं., परिवादिन् त्रि. (परि+वद् + ण्वुल् / परि+वद् ताच्छील्ये घिनुण् ) निन्छ, इरिया६ ४२नार, वाही - साधूनसूयतां ये च ये चापि परिवादिणाम्-महा० ७।७१।२६। आरोप भूडनार.
परिवादिनी स्त्री. (परिवादिन् + स्त्रियां ङीप् ) सात तारवानी वीएगा -कलतया वचसः परिवादिनी स्वरजिता रजितावशमाययुः- शिशु० ६ । ९ । परि (री) वाप पुं., परिवापण न ( परि + वप्+घञ् वा दीर्घः/ परि+वप्+णिच्+ल्युट् ) वयन-भूंडवु, भूंडन, ४सस्थान, उभभत -परिच्छेद शब्द खो परिवापित त्रि. (परि+वप्+ णिच् + कर्मणि क्त) भूस, भमत डरेल. (त्रि. परिवापे नियुक्तः) भूउन કરવામાં યોજેલ, હજામતમાં નિયોજેલ. परि (री) वार पुं. (परिव्रियतेऽनेन, परि + वृ + करणे घञ्) सुटुम्ब वगेरे परिवार 'मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि' - रघु० ६ । १० (पुं. परिव्रियते, परि + वृ + भावे घञ्) तरवारनुं भ्यान, ढांडवानं साधन, घेवु वींटवु, ढांडवु. परिवारक त्रि. ( परि + वृ + ण्वुल्) ढांडनार, वींटनार, घेरनार.
परिवारण न. ( परि + वृ + णिच् + ल्युट् ) वावु, खटाव, निवारा..
परिवारता स्त्री परिवारत्व न. ( परिवारस्य भावः तल्+टाप्-त्व) हुटुप परिवारपशु. परिवारवत् त्रि. (परिवार + अस्त्यर्थे मतुप् मस्य वः) छुटुम्जवाणुं, वस्तारी, जहोगा छुटुम्जयुक्त, (अव्य. परिवारेण तुल्यम्, परिवार + वत्) टुंज वगेरे પરિવારની પેઠે.
परिवारित त्रि. ( परि + वृ + क्त) घेरेसुं, आछाहितढांडे, खटावेसुं, वीटेयुं.
परिवास पुं. ( परि + वस्+घञ्) रहेवानुं ठेडा, वासनिवास,
परिवासन न. ( परि + वस्+ णिच् + ल्युट् ) वसाववु. परिवासित त्रि. (परि+वस्+ णिच् + क्त) वसावेस, શ્રેષ્ઠની સેવામાં પરાયણ. परि(री)वाह पुं. (परि+वह्+घञ् पक्षे उपसर्गस्य दीर्घः) पाशीनुं ५२ - परवाहमिवावलोकयन् स्वशुचः
Jain Education International
१३५१
पौरवधूमुखाश्रुषु रघु० ८ । ७४ । (पुं. पर्य्युह्यते तृणादिकं येन, परि + वह् + घञ्) पालीनो प्रवाह 'पूरोत्पीडे तडागस्य परिवाहः प्रतिक्रिया' उत्तररामचरितम् ।
परिवाहवत् त्रि. ( परिवाह + मतुप् मस्य वः) पाशीना પૂરવાળું, પ્રવાહવાળું જળાશય વગેરે.
परिवाहिन् त्रि. ( परि + वह् + णिनि) प्रवाहवाणुं, वहेतुं, वही सह नार, छलातु. आनन्दपरिवाहिणा चक्षुषा ४
परिविक्रय पुं. ( परि + वि+की+अच्) वेय, जरीहवं. परिविक्रयिन् त्रि. ( परि + वि+क्री + णिनि) वेयाए
ખરીદીનો વ્યાપાર કરનાર. परिवित्त, परिवित्ति, परिविण्णा (विन्न) पुं. ( परि + विद् + क्त न दस्य नः / परि + विद्+क्तिच्) પરણેલા નાના ભાઈનો નહિ પરણેલો મોટો ભાઈ
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः - मनु० ७ । १७१। ज्येष्ठोऽनिर्विष्टे कनीयान् निर्विषन् परिवेत्ता भवति, परिविन्नो, ज्येष्ठः परिवेदनीया कन्या परिदायी दाता, परिकर्ता याजकः ते सर्वे पतिता - उद्वाहतत्त्वे । परिवित्तिता स्त्री, परिवित्तित्व न. (परिवित्तेर्भावः
-
तल् टाप्-त्व) नाना भानुं लग्न उरी भोटालाईन અવિવાહિત રાખવો તે.
परिविद्ध पुं. (परि+व्यध् + क्त) डुजेर (त्रि.) यारे તરફથી વીંધેલ.
पदिविन्दक, परिविन्दत् पुं. ( परि + विद् + ण्वुल् / परित्यज्य अतिक्रम्य ज्येष्ठं विदन्ति, भार्यामग्न्याधानं वा, विद् लाभे + शतृ) भोटो लाई डुंवारी होय छतां परनार नानो लाई. परिवेतृ शब्द दुख. परिविष्ट त्रि. ( परि + विश्, विष् वा + क्त) व्याप्त,
पेहेलु थारी डरेस, हाजस थयेल, प्रवेश उरेल. परिविष्टि स्त्री. (परि + विष्+ क्तिन्) सेवा थारी व्याप्ति, व्यापते.
परिविष्णु अव्य. (परितः विष्णुः) यारे तरई विष्णु परिविहार पुं. ( परि + वि + हृ + घञ्) डीडा, विहार,
रमतगमत.
परिविह्वल त्रि. (परितः विह्वलः) अत्यंत विडूवण, क्षुब्ध, व्याडुज, खत्यन्त गमरायेस.
परिविह्वलता स्त्री, परिविह्वलत्व न. (परिविह्वलस्य भावः तल्+टाप्-त्व) अत्यन्त विवणपशु, गलराट.
For Private & Personal Use Only
www.jainelibrary.org