________________
१३५०
परि (री)रम्भ पुं., परिरम्भण न. (परि+रभ्+घञ् मुम् | च/ परि + रभ् + ल्युट् मुम् च) भेटवु, खसिंगन, जोणाभां बेवु. द्रुतपरिरम्भमनिपीडनक्षमत्वम्- शिशु० १।७४ । - भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति - गीत० ५।७। परिराटक परिराटिन् त्रि. (परि+र+ताच्छील्ये वुञ् / परिरट् + ताच्छील्ये घिनुण् ) योतरइथी पोअरनार, जूम पाउनार, खरउनार-जराउनार. परिरप्स्यमान त्रि. ( परि + रभ्+सन् + यक् + शानच् ) આલિંગન કરાવવા ઇચ્છતું, ભેટાવા ચાહતું. परिरोध पुं. ( परि + रुध्+घञ्) योतरस्थी घेरो, यारे બાજુથી રોકાણ.
परिल त्रि. (परितो लाति, ला+न) यारे तरइथी श्र
४२नार.
शब्दरत्नमहोदधिः ।
परिलघु त्रि. (प्रा० स०) जडु ४ सहुँ, सही पायन थना - क्षीणं क्षीणं परिलघु पयः स्त्रोतसां चोपभुज्यमेघ० १३। जडु नानु.
परिलुप्त त्रि. ( परि + लुप् + क्त) सोप पाभेल, जीडी गयेस, नाश पाभेल..
परिलुप्तसंज्ञ त्रि. (परिलुप्ता संज्ञा यस्य) येतन विनानुं, નાશ પામેલી સંજ્ઞાવાળું, બેભાન. परिलेख पुं. (परिलिखत्यनेन, परि + लिख् + करणे घञ्)
ચારે તરફ લખવાનું સાધન દ્રવ્ય.
परिलेखन न. ( परि + लिख + भावे ल्युट् ) यज्ञस्थान વગેરે ઉપર ચારે તરફ રેખા કાઢવી તે. परिवत्सर (पुं.) पांय संवत्सर पैडी खेड संवत्सर वर्ष, वर्षनुं आवर्तन - देव्या शून्यस्य जगतो द्वादशः परिवत्सरः- उत्तर० ३ । ३३ ।
परिवदन न. ( परि + वद् + ल्युट् ) निंधयुं, गाणी हेवी - परिरटन शब्द दुख..
परिवर्ज पुं., परिवर्जन न. ( परि + वृज्+घञ् / परि + वृज् + भावे ल्युट् ) त्यागवुं, छोउवुं ते यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवाः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् -चाणक्यम् । - ' गोप्यो न दोषो मथुराङ्गनानां धूर्त्तस्य कृष्णस्य हि रीतिरेषा । विपर्ययो येन कृतः स्वपित्रोः तस्योपपत्नीपरिवर्जनं किम्'- उद्भटे ।
परिवर्जक त्रि. ( परि + वृज् + ण्वुल् ) छोडनार, त्याग
डरना२.
Jain Education International
[परि (री) रम्भ-परि (री) वाद
परिवर्जन न. ( परिवर्ज्यतेऽसुभिरनेन, वृज् + णिच्+ल्युट) भारा, भारी नांजवु.
परिवर्जित त्रि. ( परि + वर्ज् + क्त) तभेस, छोडेस परि (री) वर्त्त पुं. ( परि + वृत् + भावे घञ्/पक्षे उपसर्गस्य दीर्घः परि + वृत्+आधारे घञ् / परि + वृत् + कर्तरि अच् ) ચક્રના આકારમાં ફરવું, પરિક્રમણ, અદલો-બદલો કરવો तदीदृशो जीवलोकस्य परिवर्तः उत्तर०३ । આવૃત્તિ, રાશિચક્રનું ફરવું, ગ્રન્થનો વિભાગ, યુગના अंतनो समय, अजगति- युगशतपरिवर्तान्-शकुं ०७।३४। डूर्म, मृत्युना पुत्रहुःसाध्यनो पुत्र, પરિવૃત્તિવાળું ધન વગેરે. परिवर्त्तक, परिवर्तिन् त्रि. (परि + वृत् + ण्वुल् / परि +
वृत् + णिनि) असोजछलो डरनार, ईरझर डरनार, वारंवार आवृत्तिवाणु, यडाडारे इरनार परिवर्तिनि संसारे मृतः को वा न जायते' पञ्च० १।२७। ચક્રાકારે ફરનાર, વારંવાર આવૃત્તિવાળું, અદલોબદલો डरनार, वारंवार ४न्मनार, ३२झर पामनार. परिवर्तन न. (पुं. (परि + वृत् + ल्युट् / परि + वृत् + णिच् + ल्युट् ) संयोजहसो वेषपरिवर्तनं विधाय - पञ्च० ३। ई२\२, 4डाडारे इ. परिवर्तिका (स्त्री.) पुरुषना सिंगमां थतो खेड रोग, લિંગની આગળની ત્વચાનું સંકોચાઈ જવું. परिवर्तिनी स्त्री. (परि + वृत् + णिनि + स्त्रियां ङीप् ) त्रिवृत् સ્તોમની વિદ્યુતિ.
परिवर्द्धक त्रि. ( परि + वृद्ध + ण्वुल् ) वधारनार परिवर्धित त्रि. (परिवड्ढिय, जै.प्रा.) वघेल, वृद्धि पाभेल. परिवर्द्धन (न. ( परि + वृद्ध् + ल्युट् ) वधवं ते, वधारो. परिवसथ पुं. (परि+वस् + अथच्) गाम, गाम. परिवह पुं. ( परि + वह् + अच्) सात वायु पैडी ते नामनो
છઠ્ઠો વાયુ, આ માર્ગોથી સપ્તર્ષિ ઘૂમે છે, તથા खाश गंगा वहे छे सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । अतिहास विशे शकुन्तलानाटक भां रेसा वर्शन साथै सरणावी - त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिम्त मस्कं वायोरियं परिवहस्य वदन्ति मार्गम्-शकुं - ७।६।
परि (री) वाद पुं. (परि+वद्+घञ् वा दीर्घः) अपवाह, सोअपवाह - मा भूत् परीवादनवावतारः - रघु० ५।२४। निन्धा, गाज -अयमेव मयि प्रथमं परिवादरतः
For Private & Personal Use Only
-
www.jainelibrary.org