________________
परिधिस्थ-परिपाक शब्दरत्नमहोदधिः।
१३४५ परिधिस्थ त्रि. (परिधौ तिष्ठति, परिधि+ स्था+क) | परिनिष्ठित त्रि. (परि +नि + स्था+ कर्मणि क्त)
परिचारक श०६ हुभो, युद्ध वगेरेमाथी २थी. योद्धान કલાકૌશલ્ય વગેરે જ્ઞાનમાં કુશલ, વિદ્વાન - રક્ષણ માટે ચોતરફ ગોઠવાયેલ સૈન્ય વગેરે.
अपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम्-मालवि० १। परिधिपतिखेचर (पुं.) महावि...
(त्रि. परिनिट्ठिय, जै. प्रा.) ५९ थये, निष्ठा पामे. परिधूपन न. (परि+धूप+ ल्युट) धूप. हेवो, सुवासित. परिपक्व त्रि. (परि + पच् + क्त) अत्यन्त ५ , ३२.
પરિપાકવાળું, અત્યન્ત પ્રૌઢ દશામાં આવેલ, પરિણામ परिधूपित त्रि. (परि+धुप्+कर्मणि क्त) ५५. हा j, ५.j, ५रित- प्रफुल्ललोध्रः परिपक्वशालिः-ऋतु० સુવાસિત કરેલું.
४।१। परिधूमन न. (परि+धुम्+ल्युट्) तृषातुर भासने । परिपक्वता स्त्री., परिपक्वत्व न. (परिपक्वस्य भावः આવતા ઓડકારરૂપ ઉપદ્રવ
तल्+टाप्-त्व) uuurj, परिम. पामेलाप. परिधूमायन (न.) वैध मत प्रा. मो.35॥२विशेष. परिपण, परिपन न. (परिपण्यते व्यवहियतेऽनेन, परिधूसर त्रि. (परितः धूसरः) अत्यन्त भूप, धूवाणु परि+पण्+ घ/परिपन्यतेऽनेन, परि+पन्+घञ्) भूख ___ -वसने परिधूसरे वसाना-शकुं० ७।२१।
धन, पूंछ, भू.. परिधेय त्रि. (परिधातुं शक्यम्, परि+धा+यत् आत् । परिपति त्रि. (परि+पत्+इन्) सर्वव्यापी, सघणे व्या५..
ईत् गुणः) पडे२वा वाय धारा ४२वा योग्य (पुं. परि+पत्+ ईन्) मविपति, स्वामी.. वस्त्र- न तु स्वभोग्यतयाऽपि प्राप्ते परिधेयादौ । | परिपतित त्रि. (परिवडिअ, जै. प्रा.) ५.31 गये, स्मृतेरदृष्टार्थत्वापत्तेः-विवादचिन्तामणिः । (त्रि.) अधःपतन पास. પરિધિમાં થનાર વૈશ્વદેવ વગેરે.
परिपन्थ पुं. (पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति परिध्वंस पुं. (परि+ध्वंस्+घञ्) सम्पूर नाश, मधानो. ___ पथि+अच्) भान छोडवनार, भा[ २. ना.
परिपन्थक पुं., परिपन्थिन् त्रि., परिपरिन् पुं. परिध्वंसिन् त्रि. (परिध्वंस+अस्त्यर्थे णिनि) समाना (परिपन्थयति दोषादिकं प्राप्नोति, परि+पथि गतौ+ નાશ કરનાર, સર્વથા નાશ કરનાર.
ण्वुल/परि सर्वतोभावेन दोषाख्यानं पन्थयितुं शीलमस्य, परिनन्दन त्रि. (परि+नन्द+णिच+ल्य न णत्वम) संतोष परि+पन्थ्+णिनि) वैश.विपरीत आय२५.४२aluj,
२नार, तृप्ति. ५माउन२. (न. परि+नन्द् भावे ल्युट) 1231वना२, रोना, शत्र, दुश्मन- 'इन्द्रियस्येन्द्रियસંતોષ પમાડવો, તૃપ્ત કરવું.
स्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् परिनिर्वपण न. (परि+निर्+वप्+ल्युट) वडेय, uj,
तौ ह्यस्य परिपन्थिनौ' . गीतायाम् ३३४। -
अर्थपरिपन्थी महानरातिः-मुद्रा० ५। - नाभविष्यमहं परिनिर्वपसा स्त्री. (परि+निर्+वप्+सन्+अ+टाप) तत्र यदि तत्परिपन्थिनी -मा० ९।५०। વહેંચવાની ઇચ્છા, આપવાની ઇચ્છા.
परिपर्यन्त पुं. (परिपेरन्त, जै. प्रा.) यारे . परिनिर्वपसु त्रि. (परि+निर्+वप्+ सन्+उ) हेवा परिपवन पुं. (परिपूयतेऽनेन, परि+पू+करणे ल्युट) ઇચ્છનાર, આપવા ચાહનાર.
यावए. परिनिर्वाण पुं. (परिनिव्वाण, जै. प्रा.) दुनो सर्वथा परिपशव्य त्रि. (परि व्याप्तः, पशोरिदं यत्, प्रा. स.) नाश, मोक्ष.
સર્વ પશુ સંબંધી. परिनिर्वाणमार्ग पुं. (परिनिव्वाणमग्ग, जै. प्रा.) Panta परिपाक, परीपाक पुं. (परि+पच्+घञ्) तैयार २२5, भा, भोक्षनो मा.
श्रेष्ठ ५४, ५रिएम- प्रपन्नानां मूर्तः सुकृतपरिपाको परिनष्ट त्रि. (परिनट्ठ, जै. प्रा.) नाश पामे... जनिमताम् -महावी० ७।३१। ४३८ भनु, ३० वगेरे, परिनिष्ठा स्त्री. (परि+नि+स्था+भावे अ+टाप्) - वीक्ष्य तस्य विनये परिपाकं, पाकशासनपदं
पर्यवसान, सन्त, छौ, संपू[ शान, छेदी स्थिति. स्पृशतोऽपि' -नैषधे० ५ सर्गे । डोशियारी, यतुराई.
देव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org