________________
१३४४
[परित्यागिन् –परिधि
परित्यागिन् त्रि. (परि+त्यज् + णिनि) सर्व त्याग डरनार, बघु छोडनार, अत्यन्त त्यागी.
परिदेविन् त्रि. (परि + दिव् + ताच्छील्ये इनि) शोई डरनार, विसाय डरनार, २उनार.
परित्याज्य त्रि. (परि+त्यज् + ण्यत्) त्याग ४२वा साय છોડવા લાયક, અત્યન્ત તજવા યોગ્ય. परित्रस्त त्रि. (परि + स् + कर्मणि क्त) त्रास पाभेलु, परिद्वीप (पुं.) ते नामनो गुरुउनी खेड पुत्र.
परिद्रष्टृ त्रि. (परि+दृश् + तृच्) यारे तरई भेनार, सर्व ત૨ફથી જોનાર.
ભયભીત બનેલું.
परिधर्षण ग. ( परि + धृष् + ल्युट् ) तिरस्डार, निन्हा, પરસ્ત્રીને બલાત્કારથી ભોગવવી તે.
परित्राण न. ( परित्रायते, परि + + ल्युट् ) रक्षा जयाव - परित्राणाय साधूनां विनाशाय च दुष्कृताम्' -भग० ૪ ।૮ । અનિષ્ટ કરનાર માણસને વારવું તેरामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार - रघु० ५।४९ ।
परित्रातृ त्रि. ( परि + + तृच् ) रक्षण ४२नार, जयावनार, અનિષ્ટ કરનાર માણસને વા૨ના૨.
परित्रास पुं. (परि + स् + घञ्) अत्यन्त भय, घशी जी.ड. परित्रासिन् त्रि. (परित्रास + अस्त्यर्थे इनि) अत्यन्त लयलीत, जीवाणुं.
परिदर पुं. (परिगतो दरो यस्मात्) भेड भतनो रोग. परिदंशित त्रि. (परिदंशो जातोऽस्य तार० इतच् ) भेो બખ્તર પહેરેલું હોય તે.
परिदहन न. ( परि + दह् + ल्युट् ) यारे तरईथी जाणवु આગ લગાડવી.
परिदान न. ( परिदीयते, परि + दा+भावे ल्युट् ) ३२३२ वो, सहसोजहलो ४२वी.
परिदाय पुं. ( परि + दा+घञ्) सुगन्ध खापनार-सुगन्धी, खुशजी.
परिदायिन् पुं. (परित्यज्य शास्त्रधर्मं ददाति, परि + दा + णिनि) भेनो भोटो लाई डुंवारो होय तेवा नाना ભાઈને કન્યા આપનાર પુરુષ.
परि (री) दाह पुं. (परि + दह् + भावे घञ् दीर्घः) सर्व तरइथी जगतरा, योतरइनी पीडा, छाड परिदेवक त्रि. ( परि + दिव् + ण्वुल् ) शो ४२नार, विसाप
शब्दरत्नमहोदधिः ।
डरनार.
परिदेवन न. ( परि + दिव् + ल्युट् ) शो, विसाय, रडवु, द्दीलगीरी- ‘परिदेवनं च पाञ्चाल्याः वासुदेवस्य सन्निधौ' महाभारते १।२ । १४६ । परिदेवना स्त्री. (परि+दिव्+ णिच्+युच्+टाप्) शोतत्र का परिदेवना - याज्ञ० ३।९। विसाय, खार्तनाह'अव्यक्तनिधनान्येव तत्र का परिदेवना' -गीतायां. श्रीधरः ।
Jain Education International
परि (री) धान न. ( परि + धा+भावे ल्युट्) वस्त्र वगेरेनुं पडे, धारा ४२वु. (न. परि + धा+कर्मणि ल्युट् ) અર્ધા વસ્ત્ર-નાભિ નીચે પહેરેલું વસ્ત્રआत्तचित्र परिधानविभूषाः किरा० ९।१ । - तृणानि शय्या परिधानवल्कलम् । न बन्धुमध्ये धनहीनजीवितम्' - पञ्चतन्त्रे ५।२३।
परिधानीय त्रि. ( परि + धा+कर्मणि अनीयर् ) पलेरवा योग्य, धारा ४२वा योग्य.
परिधानीया स्त्री. ( परि + धा + अनीयर्+टाप्) शस्त्र વગેરેમાં રહેલી ઉત્તમ ઋચા-વેદની કડી.
परिधाय पुं. परिधीयतेऽत्र, परि + धा + आधारे घञ्) નિતમ્બ પ્રદેશ, પાણીનું સ્થાન અથવા જનસ્થાન 'परिधायो जनस्थाने परिच्छेदनितम्बयोः ' - मेदनी । (पुं. परि + धा भावे घञ्) पहेरवु, वस्त्र वगेरे धारा २. (पुं. परि + धा कर्मणि घञ्) परिच्छेद २७६ तुम अव्य. ( परि + धा + ल्यप्) पडेरीने, धारा झरीने..
परिधारण न. ( परि + धृ + णिच् + ल्युट् ) पडेवु, धारण
-
5.
परिधाविन् पुं. (परि + धाव् + णिनि ) साठ संवत्सर पैडी छेतालीस संवत्सर- 'परिधावी प्रमादी च ह्यानन्दो राक्षसो नलः ' -ज्योतिःसारे ।
परिधि पुं. (परिधीयतेऽनेन, परि + धा + कि) यन्द्र अने સૂર્યની આગળ થતું ગોળ કુંડાળું-જે મેઘ વગેરેની પાસેથી थाय छे - शशिपरिधिरिवोच्चैर्मण्डलस्तेन तेने - नैष० ૨૦૮ । યજ્ઞના પશુને બાંધવા માટે ખાખરાની શાખાની खूंटी - सप्तस्यासन् परिधयः त्रिः सप्तः समिधः कृताःऋक्० १०।१०।१५ । गोज भंडजनो यारे तरइनो गोज घेराव, नानुं डुंडाणुं- 'अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः' - रघुवंशे ८।३० । (न. परि+था+ कर्मणि कि) परवानुं वस्त्र.
For Private & Personal Use Only
www.jainelibrary.org