________________
परन्तप-परभृत् शब्दरत्नमहोदधिः।
१३३१ परन्तप त्रि. (परान् शत्रून् तापयति, खच् मुम् हुस्वः) शत्रुने । परपूर्वापति पुं. (परपूर्वायाः पतिः) शथी. ठेनो विवाह
ता५ ५माउन॥२, शत्रुझाने. पी.उन८२ -"अभून्नृपो थयो. डोय. मेवी. स्त्रीनो पति. विबुधसखः परन्तपः । श्रुतान्वितो दशरश इत्युदाहृतः" | परपोरवतन्तव (पुं.) विश्वामित्रो. मे. पुत्र. - भट्टिः १।१ -राजा प्रजारजनलब्धवर्णः परंतपो नाम | परप्रतिनप्त, परप्रपौत्र पुं. (प्रतिनप्तुः प्रपौत्रात् परः
यथार्थनामा-रघौ ६।२१। (पुं.) तामस मनुनो . पुत्र. ___ अनन्तरः बा. परनिपा.) हीराना ही नहीशन परपद न. (परं श्रेष्ठं पदम्) श्रेष्ठ स्थान. (न. परस्य | हीरो-बद्ध प्रपौत्र.
परेषां वा पदं स्थानम) भोक्ष -पाथेयं यन्ममक्षोः परप्रेष्य पं. (परस्य प्रेष्यः) गुलाम-या७२, हास.. सपदि परपदप्राप्तये प्रस्थितस्य- महानाटकम् ।) परप्रेष्यता स्री., परप्रेष्यत्व न. (परप्रेष्यस्य भावः तल् શત્રુનું સ્થાન, પારકું સ્થાન.
टाप्-त्व) हस५j, हासत्व, नो, यारी. परपरिग्रह पुं. (परः परस्य वा परिग्रहः) ५२ कुटुंब, परप्रेष्या स्त्री. (परप्रेष्य+स्त्रियां टाप्) 15२७, गुलामी.
બીજાનો પરિવાર, શ્રેષ્ઠ પરિવાર, શત્રુનું કુટુમ્બ. परब्रह्मन् न. (परं ब्रह्म) [ मन निधि 46L, परपाकनिवृत्त पुं. (परार्थात् पाकान्निवृत्तः) स्थना તે પરબ્રહ્મને પ્રતિપાદન કરનાર ઉપનિષવિશેષ. પંચસૂના દોષની નિવૃત્તિ માટે પંચમહાયજ્ઞ કરી બીજાનું परभाग पुं. (परस्य उत्कृष्टस्य भागः भावः) गुनी અન્ન નહિ લેતાં પોતાના જ ઘરમાં ભોજન કરનારો श्रेष्ठता, Yus -दुरधिगमः परभागो यावत् पुरुषेण વિપ્ર, ગૃહસ્થ નિત્ય કરવાનાં પંચમહાયજ્ઞ ન કરનાર. पौरुषं न कृतम् - पञ्च० १।३३० । - आभाति परपाकरत पुं. (परस्य पाके रतः) गृहस्थाश्रमी नित्य लब्धपरभागतयाऽधरोष्ठे-रघु० ५७०। (पुं. परः भागः
કરવાના પાંચ યજ્ઞો કરીને પારકા અન્ન ઉપર જીવનાર. परस्य भागो वा) छेवटनी. भास, पारो मारा, शत्रुनो -"पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति । सततं ભાગ, સુસમ્પતું સુદેવ, અન્વયાંશ, શેષઅંશ. ઊંચાઈ
प्रातरुत्थाय परपाकरतस्तु सः"-मिताक्षरायाम् ।। -स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिपरपिण्ड पुं. (परस्य पिण्डः) ५२र्नु, अन -परपिण्डरता रङ्गपरभागम्-गीत० १०। मनुष्याः -भर्तृहरिः ।
परभागता स्त्री., परभागत्व न. (परभागस्य भावः परपिण्डाद -२-त्रि. (५२स्य पिएमन्नमत्ति, म+मा) तल् टाप्-त्व) उत्कृष्ट५५, श्रेष्ठता, शु ता -
બીજાનું અન્ન ખાઈ જીવનાર, પરાયા અન્નથી જીવન आभाति लब्धपरभागतयाधरोष्ठे-रघु० ५७९। ચલાવનાર.
परभाषा स्त्री. (परा चासौ भाषा च) संस्कृत सिवाय परपुरुष पुं. (परश्चासौ पुरुषश्च) उत्कृष्ट पुरुष-५२मे श्व२. २05 , ५४२.४ी. भाषा, उत्कृष्ट भाषा.
(पुं. परोऽन्यः पुरुषः) अन्य पुरुष, उपनायड, पोताना परभुक्त त्रि. (परेण भुक्तः) 40. भोगवेj,40ो પતિ સિવાય અન્ય પુરુષ.
सेवेडं. परपुष्ट पुं. (परया काक्या पुष्टः पालितः) डोयल परभुक्ता स्त्री. (परेण भुक्ता) ॥२.८ पुरुषे. भोगवे. स्त्री.
५६. (त्रि. परेण पुष्टः) जीथी. पोष ४३व- ___ "-परभुक्तं च कान्तां च यो भुङ्क्ते स नराधमः । स પારકાએ પાળેલું.
पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ' -ब्रह्मपु० । परपुष्टमहोत्सव . (परपुष्टानां कोकिलानां महोत्सवो | परभूमि स्त्री. (परस्य भूमिः) शत्रुनी भीन, ५॥२... मीन. ___ यत्र) arial.
परभूषण न. (परस्य परं वा भूषमण्) ॥२ भूष, परपुष्टा स्त्री. (परेण परपुरुषेण पुष्टा पालिता) वेश्या स्त्री. शत्रुनु भूष.९, उत्तम. म.t२, ५२यो हानी. परपूर्वा स्त्री. (परः अन्यः पूर्वो भर्ता यस्याः) पोन | परभृत् पुं. (परान् कोकिलान् विभीति, भृ+क्विप् હયાત પતિને છોડી બીજા પુરુષ સાથે ફરી પરણનારી तुक् च) 5. (त्रि. परान् बिभर्ति भृ+क्विप् स्त्री-पतिं हित्वाऽपकुष्टं स्वमुत्कुष्ट या निषेवते । तुक्) 40.न पोष९॥ ४२८२ -चीराणि किं पथि न निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते-मानवे ५. सन्ति दिशन्ति भिक्षाम् । नैवाध्रिपाः परभृतः । अ० । ३री ५२५८0 विधवा.
सरितोऽप्यशुष्यन्-भाग० २।२।५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org