SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ १३३० शब्दरत्नमहोदधिः। [परकीया-परनिपात परकीया स्त्री. (परस्येदं छ कुक् स्त्रियां टाप) बानी. स्त्री, | परता स्त्री. परत्व न. (परस्य भावः तल टाप्-त्व) નાયિકાઓનાં ત્રણ મુખ્ય પ્રકારોમાંની એક નાયિકા. બીજાપણું, પારકાપણું, શત્રુપણું, શ્રેષ્ઠપણું, ન્યાયસિદ્ધ परक्रान्तिज्या (स्त्री.) मे योननी या.. કાલકૃત અને દિફત એમ બે પરત્વ. परक्षेत्र न. (परस्य क्षेत्रम्) बी.- अंतर, ५।२.४ी. स्त्री, परतापन (पु.) १९उन पुत्रनु नाम. (त्रि. परं तापयति, 40.21नी भीन- तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य तप्+णिच्, णिचो लुक्+ल्युट) शत्रुने त र , चेह च-मनु० ३।१७५। દુશ્મનને પીડનાર, ત્રાસ આપનાર. परगामिन् त्रि. (परं वाच्यं गच्छति लिङ्गेन समत्वात्) परतोग्राह्य अव्य. (परस्मात् ग्राह्यः) 40%थी. अ. वायलिंग श६. २वा योग्य. परग्रन्थि पुं. (परेण ग्रन्थिर्यत्र) winulil. aat, Alu, परत्र अ. (पर+त्रल्) ५२९ो -परत्रेह च शर्मणे-रघु० सांधा. ११६९। परग्लानि स्त्री. (परस्य शत्रोः ग्लानिः) शत्रुनी. नि., परत्रभीरु त्रि. (परत्र भीरुः) ५२८ थी. ३२ना२, धार्मि: - શત્રુની અવનતિ, શત્રુનું દમન. परत्रभीरुं धर्मिष्ठमुद्युक्तं क्रोधवर्जितम्-मिताक्षरायां परचक्र न. (परस्य शत्रोः चक्रम्) शत्रु सैन्य, शत्रुनो कात्यायनः । देश वगेरे. परदार पुं. ब. (परस्य दाराः) ५८२४ी. स्त्री, ५२स्त्रीपरच्छन्द त्रि. (परस्य छन्दो यत्र) ५२राधान. (पुं. परस्य ___ "परदाररताश्चैव परद्रव्यहराश्च ये । अधोऽधो नरकं छन्दः) बीटानी , पानी अभिलाषा. यान्ति पीड्यन्ते यमकिङ्करैः ।" | परदाराभिमर्ष, परदारिन पं.. परदारोपसेवन न. परच्छिद्र न. (परस्य छिद्रम्) पानी मेम-होष वगैरे छिद्र- नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति (परदारेषु अभिमर्षः / परदाराणां उपसेवनम्) ५२२त्री. गरुडपु० । સાથે વ્યભિચાર કર્મ કરનાર. परज, परजात त्रि. पुं. (परेण जायते जन्+ड/परेण परदुःख न. (परस्य दुःखम्) ak 4-3 -विरलः जातः) ५।२४थी. पहा थयेट, ॥२tथी. पोष.ए. ५॥मनार, परदुःखदुखितो जनः, महदपि परदुःखं शीतलं सम्यगाहु: विक्रम० ४।१३। । કોયલ પક્ષી. परजित त्रि. (परेण जितः) 0%tथ. ताये., ५२०४५ परदेश पुं. (परश्चासौ देशश्च) ५॥२. १२, विश.. परदेशिन् त्रि. (परदेश+णिनि) ५२३२, ५।२४. भुराम પામેલું. २नार. परञ्ज न. (परं जयति, जि जये+ड मुम् च) तर पार्नु परद्वेष पुं. (परस्य द्वेषः) पा२४ द्वष-4021नो द्वष. यन्त्र-घाएको३, ७रीनु पान. (पुं.) इन्द्रनी तलवार. परद्वेषिन् त्रि. (परेभ्यः द्वेष्टि, द्विष्+णिनि) 40.01. परञ्जन पुं. (परां पश्चिमां दिशं जनयति स्वामित्वात्, जन्+ महेमाई 5२नार, पद. अच् पुंवत् मुम् च) २६.. परधर्म पुं. (परस्य धर्मः) ५।२७ धर्म, विध. "-स्वधर्म परञ्जय पुं. (परां पश्चिमां दिशं जयति, जि+अच् पुंवद्भावः निधनं श्रेयः परधर्मो भयावहः-भगवद्गीतायाम् ३।३५ । मुम् च) १२९४१. (त्रि. परं जयति, जि+अच् मुम् च) (पुं. परश्चासौ धर्मश्च) उत्कृष्ट धर्म-श्रेष्ठ धर्म. શત્રુને જીતનાર. परध्यान (परं श्रेष्ठं ध्यानम्) उत्कृष्ट ध्यानविशेष, सोडा परतङ्गण (पुं.) तनामनी हेश. यित्ता -ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् । परतन्त्र त्रि. (परसय तन्त्रमधीनता यत्र) ५२राधान. यत् तद् ध्यानं परं प्रोक्तं मुनिभिानचिन्तकैःपरतन्त्रं कथं हेतुमात्मानमनुपश्यसि । कर्मणां हि गरुडपु० । (न. परस्य ब्रह्मणः ध्यानं यद्वा परेषां ध्यानम्) महाभाग ! सूक्ष्म ह्येतदतीन्द्रियम्-महा० १३।१।१५ । ઈશ્વરનું ચિન્તન, શત્રુતા અનિષ્ટનું ચિત્તન-વિચાર. परतकुंक त्रि. (परः शत्रुस्तकुरिवास्य कप्) शत्रुना | परनिपात (परत्र निपातः उच्चारणम्) योग्यताने. वन ભયવાળું, દુશમનના ભયથી મુક્ત. વિગ્રહવાક્યમાં પહેલા શબ્દને પાછળ મૂકવામાં આવે તે. परतस् अ. (पर+विभक्त्य र्थे तसिल) पा२tथी, 40.81.थी. (स च-दन्तानाम् राजा इति राजदन्तः, पूर्वं भूतम् इति -बुद्धेः परतस्तु सः-भग० ३।४२। शत्रुथी, ५२॥धान. भूतपूर्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy