________________
१३२४
पदाजि पुं., पदात त्रि., पदाति, पदातिक पुं., पदातिन् त्रि., पदानीय पुं. पद्ग (पादाभ्यामजति, अज् गतौ+इण् पदादेशः/पादेनातति, अत् + अच् पादादेशः / पादभ्यामतति गच्छति, पाद् + अन्+इण् पदादेशश्च / पदाति स्वार्थेकन् / पद + अत् + णिनि / पद्भ्यां गच्छति, गम् + ड) पगे चालनार पाळो, पायदळ लश्करगजानश्वान् रथांश्चैव पातयामास पाण्डवः । पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः - महा० १ । १३९ । ३१ । पदाद्यविद् पुं. (पदादिं न वेत्ति, विद्+ क्विप्, पदादेः अविद् वा) पह त्याहिनो उय्यार न भानार ४४ विद्यार्थीभूर्ण विद्यार्थी.
पदानुराग पुं. ( पदे अनुसरणे अनुरागो यस्य) या५२ -सेवई, सैन्य..
शब्दरत्नमहोदधिः ।
पदानुशासन न. ( पदान्यनुशिष्यन्तेऽनेन, अनु +शास्+ करणे ल्युट् ) शब्धानुशासन-व्यारएशशास्त्र. पदानुस्वार (पुं.) नामे खेड साम पदान्त पुं. ( पदस्य अन्तः) पहनो अंत-छेडो, पहनी વિરામ-આગળ અક્ષર રહિતપણું.
पदान्तर न. ( अन्यत् पदम् मयु. स.) भेड परथी दुहु जीभुं यह, जीभुं स्थान, जीभुं पगलु.
पदाम्भोज, पदारविन्द न. ( पदमेवाम्भोजम् / पदमेवारविन्दम्) यरमण, पग-३यी भण पदायत्ता स्त्री. ( पदस्य आयत्ता) पाने खाधीन, याजडी
पाहु..
पदार पुं. (पदात् ऋच्छति ऋ + अच्, पदं ऋच्छति प्राप्नोति ऋ + अण् वा) पगनी २४- धूण, पगनो उपरनो लाग वडाश, नौडा.
पदार्थ पुं. (पदानां घटपटादीनां अर्थ: अभिधेयः) वस्तु
मात्र डोई पए। वस्तु द्रव्य, गुएा, दुर्भ, विशेष, सामान्य, સમવાય અને અભાવ-આ ન્યાયસિદ્ધ સાત પદાર્થ, ગૌતમપ્રણીત પ્રમાણાદિ સોળ પદાર્થ, સાંખ્યમત પ્રમાણે ૨૫ પદાર્થ, પાતંજલમતના ઈશ્વરયુક્ત પ્રકૃતિ વગેરે २७ पार्थ. (पुं. पदस्य अर्थः) पहनी अर्थ. पदालिक पुं. ( पदस्य चरणस्य अलिकमिव) पगनी ઉપરનો ભાગ.
पदावली पुं. (पदानां आवली) शब्दोनो सभूल, शब्दोनो पंडितखोनो अविच्छिन भ- काव्यस्य शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली - काव्या० १ । १० ।, मधुरकोमलकान्तपदावली श्रृणु तदा जयदेवसरस्वतीम्गीत० १ |
Jain Education International
[ पदाजि - प
- पद्मकर
पदासन न. (पदः पादस्य वा आसनम्) पण भूडवानी ४, 'पादपीठ' पगनुं खासन.
पदि त्रि. (पद्यते पद्+कर्मणि इन्) ४वा योग्य गमन કરવા યોગ્ય.
पदिक पुं. त्रि. ( पादेन चरति, पाद + ष्ठन् पदादेशश्च ) पत्रे यासनार-जेपियो, पानो.
पदिन्याय (पुं.) वैमिनिसूत्रमां उडेस न्यायविशेष. पदिहोम पुं. (पदि पादस्थाने होम: अलुक् स.) खेड. પ્રકારનો હોમ.
पदोपहत त्रि. (पादेन उपहतः पदादेशश्च) पाथी भारेलु, લાત મારેલું, પગથી હણેલું.
पद्घोष पुं. ( पादस्य घोषः पदादेशः) पगनो अवार. पद्धति, पद्धती स्त्री. ( पादेन हन्यते गम्यते, हन्
गतौ + आधारे क्तिन् पदादेशश्च / पादेन हन्यते हन् गतौ क्तिन् पदादेशः वा ङीप् ) रस्तो, मार्ग, डार, પંક્તિ, ઉપનામ, કર્મપદ્ધતિ, ગ્રંથના નિકૃષ્ટ અર્થને जतावनार-समभवनार अन्थ - पथः श्रुतेर्दर्शयितार ईश्वराः मलीमसामाददते न पद्धतिम् - रघु० ३।४६ । शत, यास- इयं हि रघुसिंहानां वीरचारित्रपद्धतिः
उत्तर० ५।२२।
पद्धिम न. ( पादस्य हिमम् पद्भावः) पगनो ठंडी स्पर्श. पद्म न. (पद्यते, पद्+मन् यद्वा पद्माऽस्त्यस्मिन् अच्)
४भण- पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् जेरना નવ ભંડારમાંનો એક ભંડાર, કમળના આકારની સમાન સૈન્યની રચના- વ્યૂહવિશેષ, હાથીના મુખમાં કે સૂંઢ વગેરે ઉપરનો બિન્દુનો સમુદાય, તે નામની સંખ્યા, પુષ્કરમૂળ, સીસું, શરીરમાં રહેલું એક નાડીચક્ર, पद्माष्ठ औषधि, पद्मासन, ४गा, स्थान, भाएोड. (पुं. पद्+मन्) ६शरथना पुत्र राम, ते नामनी खेड नाग, रतिबंधविशेष- हस्ताभ्यां च समालिङ्गय नारी पद्मासनोपरि । रमेद् गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः - रतिमञ्जरी । वैनशास्त्र प्रसिद्ध जार यहवर्तीखो पैडी खेड यवर्ती. (पुं. न.) भज पद्मक न. ( पद्ममिव कायति, पद्म+कै+क) पद्म न.
For Private & Personal Use Only
दुखो, पद्म5-ङ्गुष्ठ नामनी औषधि- कर्पूरकः पद्मकं च एतैस्तैलं प्रसाधितम् । प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम्- गारुडपु० १८. अ० । पद्मकर पुं. (पद्मं करेऽस्य) विष्णु (त्रि. पद्मं करे यस्य) भेना हाथमां भजनुं थिल होय ते.
www.jainelibrary.org