________________
१३०४
शब्दरत्नमहोदधिः।
[पञ्चतत्त्व-पञ्चन्
पञ्चतत्त्व पुं. (न. पञ्चानां तत्त्वानां समाहारः) | पञ्चथ त्रि. (पञ्चानां पूरणः पञ्चन्+वेदे थट) पांय ,
पंयमहाभूत-पृथ्वी, २२, ४८, ते४, वायु. पांय. संध्या पूरा ४२॥२. तन्त्रशास्त्र - भय, मांस, मत्स्य, मुद्रा भैथुन: - पञ्चथु (पुं.) यदा, , समय. આ પાંચ મકાર તત્ત્વ, વૈષ્ણવ મત પ્રમાણે ગુરુતત્ત્વ, | पञ्चदक (पुं.) मे शिनु नाम -"कोङ्कणाः पञ्चदकाः મત્રતત્ત્વ, મનસ્તત્ત્વ, દેવતત્ત્વ અને ધ્યાનતત્ત્વ-આ __ वमना ह्यवरास्तथा"- मार्क०पु० । પાંચ મહાતત્ત્વો છે.
पञ्चदश त्रि. (पञ्चदशानां पूरणः डट) पं.६२ . पञ्चतनु स्री. (पंचतणु जै.प्रा.) मौहार Au (वय,
पञ्चदशधा अ. (पञ्चदश+धाच्) ५४२ ॥३. ४स, भ, भाडा२४) पांय शरी२.
पञ्चदशन् त्रि. (बहु. (पञ्चाधिकाः दश) ५६२ ५६२नी पञ्चतन्त्र न. (पञ्चानां तन्त्राणां समाहारः)नास्त्रिना
સંખ્યાવાળું. ते नमानो अंथ - “पञ्चतन्त्रात्तथाऽन्यस्माद्ग्रन्थादाकृष्य पञ्चदशाह पुं. (पञ्चदशगुणितमहः टच् समा०) ५४२ लिख्यते"- हितोपदेशः ।
__ हवस. -“वैश्ये पञ्चदशाहः स्यात्" -मनु० । पञ्चतन्मात्र न. (पञ्चगुणितं तन्मात्राम्) १०६, २५,
पञ्चदशाहिक त्रि. (पञ्चदशाहः साधनकालतयाऽस्त्यस्य રૂપ, રસ અને ગન્ધ-આ પાંચ ભૂતની તન્માત્રાઓ,
ठन्) मे. व्रत ४ ५४२ हिवसे पूरे थाय छे. પંચ સૂક્ષ્મ ભૂત.
पञ्चदशिन् त्रि. (पञ्चदशपरिमाणमस्य डिनि) ५४२ना पञ्चतप, पञ्चतपस पुं. (पञ्चभिस्तेजस्विभिः
____ auj. अग्निचतुष्टय-सूर्यस्तपति, तप+अच्/ अग्न्यादिभिः
पञ्चदशी त्री. (पञ्चदशानां पूरणी डट् +डीप्) हिमा पञ्चभिस्तेजःपदार्थस्तपति, पञ्च+ तप्+असुन्) यारे
અમાવાસ્યા તિથિ, વિદ્યારણ્ય મુનિએ રચેલો વેદાન્તનો બાજુ અગ્નિ અને ઉપર પાંચમો સૂર્ય એમ પાંચ તેજથી
अंथ-"यहशी" તપ કરનાર ઋષિ, પંચાગ્નિ તપ કરનાર તપસ્વી.
पञ्चदिव्य न. (पञ्चदिव्य जै.प्रा.) ता.२॥ ५२९॥ पञ्चतय त्रि. (पञ्च अवयवाः यस्य पञ्च+तयप्) पांयनी. संध्यावा. (न. पञ्चानां अवयवं,
વખતે થતી વસુધારા, સોનામહોરની વૃષ્ટિ, વસ્ત્રની पञ्च+अवयवे तयप) ५iय, पायन संध्या
વૃષ્ટિ, આકાશમાં દેવદુંદુભિ અને અહોદાનું અહોદાન पञ्चता स्त्री., पञ्चत्व न. (पञ्चानां क्षित्यादिभूतानां भावः
એવો ધ્વનિ એ પાંચ દિવ્ય. तद्भावापत्तिः तल टाप्-त्व) माम. पाय भूतान
पञ्चदीर्घ त्रि. न. (पञ्चसु अवयवेषु दीर्घः) टेनi पोताना २५.३. बना, पयप, भ.२५, मृत्यु-धान्ये सदे
Hiम, २. डाय, पेट, us, छldl aiwi. डोय. ते, लवे बाह्ये नातिक्रामति पञ्च ताम्-मनु० ८। १५१। -
सामुदि में सक्षनु नाम -बाहू नेत्रद्वयं कुक्षिद्धेतु “पञ्चधा सन्भृतः कायो यदि पञ्चत्वमागतः । पञ्चभिः
नासे तथैव च । स्तनयोरन्तरं चैव पञ्चदीर्घः स्वशरीरोत्थैस्तत्र का परिदेवना ।"
प्रचक्षते ।। -सामुद्रकम् । पञ्चतिक्त न. (पञ्चगुणितं तिक्तम्) आयुर्वे संमत.
पञ्चदेवता स्त्री. (पञ्च च ताः देवताश्च) 6.स.ममा san ५iय ५६ार्थ - निम्बामृतवृषपटोलनिदग्धिकाः- Au६, सोश, सूर्य, हेवी, शं.२, विष्णु-मे पाय
चक्रपाणिदत्तः । पञ्चतीर्थी स्त्री. (पञ्चानां तीर्थानां समाहारः ङीप्) पञ्चधा अव्य. (पञ्चन्+धाच्) पाय प्र.रे, पांय. शत.
કાશીની પંચકોશીનાં પાંચ તીર્થો જ્ઞાનવાપી વગેરે, -धर्माय यशसेऽर्थाय कामाय स्वजनाय च । पञ्चधा પ્રયાગ, પુષ્કર, નૈમિષ, વિશ્રાંતિ અને સૌકર એ પાંચ विभजन् वित्तमिहामुत्र च मोदते-भाग० ८।१९।३७ । तीनो समुदाय -ज्ञानवापीमुपस्पृश्य नन्दिकेशं पञ्चधात्री स्त्री. (पंचधाई जै.प्रा.) क्षा२त्री, मनततोऽर्चयेत् । तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ધાત્રી, મમ્હનધાત્રી, અંકધાત્રી, કિલાવણધાત્રી-એ પાંચ ततः । ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिकाः- धावमाता. काशीखण्डे १००-३९१४०। मप्रसिद्ध शत्रु ४य, । पञ्चन् त्रि. बहु. (पचि+कनिन् इदित्वानुम्) पाय, पाय गिरनार, भा, सभेत. शिमर भने अष्टा५६. पायनी संन्यावाणु, -'पञ्चाग्नयो धृतव्रताः- भा० १।
हेव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org