________________
पञ्चकोशी–पञ्चतक्षन्]
બનાવે છે. અને આનન્દમય વગેરે શરીરના પાંચ शेष - कोषैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बुवापीस्थम्”विवेकचूडामणी ।
शब्दरत्नमहोदधिः ।
पञ्चकोशी स्त्री. (पञ्चानां क्रोशानां समाहारः ) अशी તીર્થની આસપાસની પાંચ ગાઉ જમીન જે તીર્થ રૂપ शाय छे, ते अशीक्षेत्रनुं तीर्थ. पञ्चक्षारगण पुं. ( पञ्चानां क्षाराणां गणः) वैद्यमां વર્ણવેલા પાંચ ક્ષાર કાચ લવણ, સિન્ધવ, સમુદ્ર सवरा, मिडूलवश, संयल वगेरे क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः । काचसैन्धवसामुद्रविट्सौवर्चलकैः समैः । स्यात् पञ्चलवणं तञ्च सज्जापेतं षडाह्वयम्"- राजनिघण्ट० । पञ्चखट्व न. ( पञ्चानां खट्वानां समाहारः) पांथ
जाटला.
-
पञ्चगङ्गः अव्य. (पञ्चानां गङ्गानां नदीनां समाहारः ) કાશીમાં આવેલું પંચનદ તીર્થ, પાંચ નદીનો મેળાપ. पञ्चगण पुं. (पञ्चानां गणो यत्र) वैद्य मते पांथ ઔષધિનો સમૂહ.
पञ्चगव न. (पञ्चानां गवां समाहारः टच्) पांथ ગાયોનો જથ્થો, પાંચ બળદનો સમૂહ. पञ्चगवधन त्रि. (पञ्च गावो धनं यस्य टच्) पांथ ગાય એ જ જેનું ધન છે તે. पञ्चगव्य न. (गोर्विकारो यत्, पञ्चगुणितं गव्यम्) ગાયનાં દૂધ, દહી, ઘી, મૂત્ર અને છાણ એ પાંચ क्षीरं दधि तथा चाज्यं मूत्रं गोमयमेव च । भक्ष्य भोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यविशोधनम् - मनु० ११ । १६५ । पञ्चगव्यघृत (न.) 'सुश्रुत' प्रशीत पंथगव्यथी तैयार डरेस घी, खेड पडव घी.
पञ्चगु त्रि. (पञ्चभिर्गोभिः क्रीतः ठक् तस्य लुक् ह्रस्वः) पांय गाय खायी जरीहेब, पांय जगह खायी सीधेस.
Jain Education International
पञ्चगुण पुं. (पञ्चगुणितो गुणः) शब्द, स्पर्श, ३५, रस अने गन्ध से पांय गुण (त्रि. पञ्चभिः गुणः ) पांग, पांयथी गुरोटस, पांच भतनुं. पञ्चगुणा स्त्री. (पञ्च गुणा यस्याः) पृथ्वी. पञ्चगुप्त पुं. (करचरणयोश्चतुष्कं शिरश्चेति पञ्च गुप्तानि यस्य) अयजो. (न. पञ्चानां पदार्थानां गुप्तं गोपनं
१३०३
यत्र यद्वा पञ्चानां इन्द्रियाणां चापल्यं गुप्तं यत्र ) भाव दर्शन, अयजो- करौ चरणौ शिरश्चेति पञ्चाङ्गानि गुप्तानि अस्य । पञ्चगुप्तिरसा स्त्री. (पञ्चधा गुप्तौ रसोऽस्याः) स्पृछाકપૂરી નામે વનસ્પતિ.
पञ्चगुप्ती स्त्री. (पञ्च गुप्तानि यस्याः, पञ्चगुप्त + स्त्रियां ङीप् ) अयजी.
पञ्चचामर न. ( पञ्च चामरमस्मिन्) नारायछंह, सोज अक्षरना यरशवाजी छं६ “प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ।"-छन्दोमञ्जरी । पञ्चचितिक पुं. (पञ्च चितयः प्रस्तारा यस्मिन्) યજ્ઞનો એક જાતનો અગ્નિ.
पञ्चचीर पुं. (पञ्च चीराण्यस्य) भंदुघोष, जौद्धधर्भावसंजी पुरुष.
पञ्चचूडा स्त्री. (पञ्चसंख्यकाः चूडाः शिरोरत्नानि यस्याः )
अप्सरानुं नाम उर्वशी मेनका रम्भा पञ्चचूडा तिलोत्तमा रामा० ६ । ९२ । ७९ । पञ्चजन पुं. (पञ्चभिर्भूतैर्जन्यते, जन्+घञ् न वृद्धिः ) મનુષ્ય, માણસના પ્રાણ વગેરે, મનુષ્ય તુલ્ય દેવ વગેરે, મનુષ્ય વિશેષ બ્રાહ્મણ વગેરે, તે નામનો અસુર, સંજય રાજાનો પુત્ર-જે અંશુમાન રાજાનો બાપ હતો, खेड अभयतिनुं नाम, संड्रानो पुत्र संड्रादस्य कृतिर्भार्याऽसूत पञ्चजनं ततः भाग० ६ । १८ । १० । पञ्चजनी स्त्री. (पञ्चजन + स्त्रियां ङीप् ) विश्वावसुनी
हीडरी, ठे भरतनी पत्नी हती.
पञ्चजनीन पुं. (पञ्चसु जनेषु व्यापृतः ख) विदूषक, भांडे, पांथ भाासनो भुजी, भरपुरो. पञ्चजीरकगुड (पुं.) वैध प्रसिद्ध रु वगेरेमां पड़वेस गोज.
पञ्चज्ञान पुं. (पञ्चानां पदार्थानां ज्ञानमस्य) जुद्ध, પાશુપત દર્શન જાણનાર પુરુષ.
पञ्चत् पुं. (पञ्च परिमाणमस्य वर्गस्य पञ्चन् नि०) પાંચની સંખ્યાવાળો વર્ગ.
पञ्चतक्षन् न, पञ्चतक्षी स्त्री. (पञ्चानां तणां
समाहारः / पञ्चनां समाहारः अनन्त्वात् न लोपे वा ङीप्) पांथ सुधारनो समूह, पांय सुधारनी स्त्रीखोनो समूह.
For Private & Personal Use Only
www.jainelibrary.org