________________
१२७६
निहाका स्त्री. (नियतं जहाति भुवं, नि+हा+कन् टाप्) भगरमच्छ, घो नामनुं प्राणी. निहार पुं. ( नितरां ह्रियन्ते पदार्था येन, नि+हृ+घञ्) 'नीहार' शब्द दुखी. हिम, जरई, आज- 'निहारमग्नो दिनपूर्वभागः ' रघु० । (पुं. णिहार, जै. प्रा.) शौय डिया..
शब्दरत्नमहोदधिः ।
निहित त्रि. (नि+था+क्त हिरादेशः ) भूडेल- स्थापेस, नाजेस, थापाश भूस, अनामत भूल- 'धर्मस्य तत्त्वं निहितं गुहायाम्' महाभारते । ३ । ३१२ । १६२ | निहिंसन न. ( नि + हिंस + भावे ल्युट् ) भारवु-हार भारवु. निहीन त्रि. ( नितरां हीनः ) नीथ, पाभर- निहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मां कथम् - महा० ३।१२।१११। हुलहुँ. निहुस्थिभगा स्त्री. ( निहुत्थिभगा, जै. प्रा.) ते नामनी वनस्पति.
निह्नव पुं. (निनूयते सत्यवाक्यमनेन, नि+हुनु+अप्) शहपशुं-नीयता, सुय्यार्ध, गुप्त राजवुं छुपाव - निवे भावितो दद्याद् धनं राज्ञे च तत्समम्-याज्ञ० २ । ११ । - न निह्नवं मन्त्रगतस्य गच्छेत् महा० ५|३७|३०| निह्नववादिन्, निह्नावक त्रि. (निह्नव+वद् + णिनि / णिण्हवग, जै. प्रा.) शहता उरी सुय्याथी जोसनार, પોતે માહિતગાર હોવા છતાં વાત ગુપ્ત રાખી ખોટું जोसनार, बड़वाह ४२नार, छुपावनार. निह्नविका स्त्री. ( णिण्हइया, जै. प्रा.) सिपिनुं नाम. निह्नवोत्तर न. ( निह्नवयुतः उत्तरः ) जरी वात छुपावी ખોટો આપેલો ઉત્તર.
निह्नुत त्रि. (नि+हनु + क्त) गुप्त राजेयुं, छुपावेसुं. निह्नुति स्त्री. (नि+हुनु+ क्तिन्) गुप्त राजवुं छुपाववु. निहाद पुं. ( नि + हृद्+घञ्) खवा, शब्६- 'सारसैः
कलनिहादैः क्वचिदुन्नमिताननौ' -रघु० १।४१। नी त्रि. ( नयति, नी+कर्तरि क्विप्) पहींयाउनार, छोरनार, લઈ જનાર.
नीक पुं. ( नीयते, नी+कक्) खेड भतनुं वृक्ष. नीका स्त्री. (णीका, जै. प्रा.) नानी नहीं, नहेर. नीकार पुं. (नि+कृ+ भावे घञ् वा दीर्घः) तिरस्सार,
अपमान, पराभव.
नीकाश पुं. (नि+काश्+घञ्) उपमान, निश्चय. (त्रि. नितरां काशते, नि+काश् + अच्) तुल्य, सदृश, सरजुं- आकाशनीकाशतटां तीरवानीरसङ्कुलाम्
महा० ३ । १८२ । १३ ।
Jain Education International
[ निहाका - नीचभोज्य
|नीकुलक पुं. (निकुल, कै+क) ते नामे खेड प्रवर. नीक्षण न. (नीक्ष्यतेऽनेन, नि+ईक्ष करणे ल्युट् ) ४३छी,
પાક વગેરેની પરીક્ષાનું સાધન. नीच, नीचक त्रि. (निकृष्टो मां लक्ष्मी शोभां चिनोति, चि+ड / नीच + स्वार्थे कन् ) अधम-नीय प्रारभ्यते न खलु विघ्नभयेन नीचैः - भर्तृ० २।२७ । बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् - शान्तिपर्व । निंध, स- 'प्रायो नीचानपि मेदिनीभूतः ' - शिशु० । नायुं - नीयाशवाणुं, हींगाशुं (पुं.) चोल नाभे खेड
गन्धद्रव्य.
नीचकदम्ब पुं. ( नीचः कदम्बो यस्मात् ) मण्डीर श७६ दुखो..
नीचका स्त्री. (निकृष्टामीं शोभां चकते प्रतिहन्ति, चक्+अच् +टाप्) श्रेष्ठ गाय नीचकिन् (त्रि. ) निकृष्टामीं शोभां चकते, चक्+इन्)
अय्य
नीचकैस् अव्य. ( नीचैस् अव्ययस्य टेः पूर्वमकच्) नीचे, नीयुं, इसड़ेथी, धीमेथी.
नीचग त्रि. (नीचं निम्नदेशं गच्छति, गम् +ड) नीचे
જનાર, પોતાના નીચ સ્થાનમાં રહેલ ગ્રહ વગેરે, सडाने पामनार. (न. नीचं निम्नं गच्छति, गम् +ड) पाए.
नीचगा स्त्री. (नीचं निम्नं गच्छति, गम् + ड+टाप्) नीथ भतना पुरुष साथै संबन्ध डरनारी स्त्री -नीचगामङ्गनां प्राप्य चन्दनैर्मण्डलं लिखेत् भूतडामरतन्त्रे । नही 'संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम्' - हितोपदेशे । नीचगृह न. (नीचं स्वोच्चात् सप्तमं गृहम् ) सूर्य वगेरे
ગ્રહોની પોતપોતાના ઉચ્ચ સ્થાનથી સાતમી રાશિ જેમકે-સૂર્યની ઉચ્ચ મેષ રાશિથી સાતમી તુલારાશિ, ચન્દ્રની નીચ રાશિ વૃશ્વિક, મંગળની કર્ક, બુધની भीन, गुरुनी भडर, शुडुनी उन्या, शनिनी भेष वगेरे. नीचगोत्र न. (नीयागोय जै. प्रा.) उस डुण, गोत्रर्मनी खेड प्रद्धति.
नीचता स्त्री, नीचत्व न. (नीचस्य भावः तल्+टाप्त्व) नीथपासुं, इसाई.
नीचभोज्य पुं. त्रि. ( नीचैर्भोज्यः) डुंगणी. (त्रि.) नाथહલકા લોકોનું ખાણું.
For Private & Personal Use Only
-
www.jainelibrary.org