SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ निस्तेजस्- निहा] शब्दरत्नमहोदधिः । १२७५ निस्तेजस् त्रि. (निर्गतं तेजो यस्मात्) ते४ रहित | निस्पृहा (स्त्री.) अग्निशिखा वृक्ष- अमूला निस्पृहा चापि मालिनी विष्णुवल्लभा - शब्दचन्द्रिका । निस्फिटित त्रि. ( णिप्फिडिअ जै. प्रा.) निर्गत, जहार निस्ते४. - कृष्णपन्यस्तदा मार्गे चौराभीरैश्च लुण्टिताः । धनं सर्वं गृहीतं च निस्तेजाश्चार्जुनोऽभवत्- देवीभाग० २।८।१२ । न भेतव्यं भृशं चैते मात्रा निस्तेजसः कृताः' - मार्कण्डपु० । नीडजेस निस्तोद पुं., निस्तोदन न. ( निस्+तुद्+भावे घञ्/ निस् + तुद्+भावे ल्युट् ) अत्यंत व्यथा दुरवी, अतिशय पीडवु. निस्त्रिंश पुं. (निर्गतस्त्रिंशद्भ्योऽङ्गुलिभ्यः डच् समा० ) तरवार हे निस्त्रिँश ! विमुक्तकण्ठकरुणं तावत् सखी रोदितु अमरुशतके ५ मन्त्र विशेष (त्रि.) निर्धय- २. निस्त्रिंशधारिन्, निस्त्रिंशिन् त्रि. (निस्त्रिंश+ धृ + णिनि / निस्त्रिंशः धार्य्यत्वेनाऽस्त्यस्य इनि) तलवार धारण २नार. निस्त्रिंशपत्रिका स्त्री. (निस्त्रिंशः खड्ग इव पत्रमस्याः कप् कापि अत इत्वम्) थोरनुं आउ. निस्त्रैगुण्य त्रि. (निष्कान्तः त्रैगुण्यात्) सत्त्व- २४स्તમસ્ એ ત્રણ ગુણથી રહિત, સંસારથી મુક્ત થયેલ'गुण्यविषया वेदाः निस्त्रैगुण्यो भवार्जुन !' भाग० । निस्त्रेणपुष्पी स्त्री. (निर्गतं स्त्रैणं स्त्रीरागादि यस्मात्, निस्त्रैणं पुष्पमस्याः ङीष्) भेड भतनो घंतूरी.. निस्नाव पुं. (नि+स्नु+घञ्) भरमां वेयतां जाडी રહેલ કોઈ વસ્તુ. निस्नेह त्रि. (निर्गतः स्नेहः प्रेम तैलादिकं वा यस्य ) प्रेम वगरनुं, तेल वगरनुं (पुं. निर्गतः स्नेहात् ) मंत्रविशेष. निस्स्नेहफला स्त्री. (निस्नेहं तैलहीनं फलं यस्याः ) ધોળી ભોરિંગણી. निस्पन्द पुं., निस्पन्दिन् त्रि. (नि + स्पन्द् + भावे घञ् / नि + स्पन्द् + णिनि ) ई२५-घडवु (त्रि. निवृत्तः स्पन्दश्चक्षुपलकादिस्पन्दनं यस्मात्) जना इ२डाव रहित- कर्णाटीचीनपीनस्तनवसनद शान्दोलनिस्पन्दमन्दः-राक्षसपद्यम् । धउड्या वगरनं येष्टा वगरनुं- 'सूक्ष्मे घने नैषधकेशपाशे निपत्य निस्पन्दतरी भवद्भ्याम्' - नैषधे० ८ | १३ | निस्पृह त्रि. (निर्गता स्पृहा यस्य) स्पृहा रहित, ४२छा वगरनुं- 'निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा' -गीतायाम् ६।१ । (अव्य. स्पृहाया अभावः ) ६२छानो सलाव. Jain Education International निस्फुर पुं. (णिप्फुर, जै. प्रा.) प्रत्मा, ते४, अन्ति. निस्फेट पुं. (णिप्फेड. जै. प्रा.) जहार नीउजवुं निस्फेटित त्रि. (णिप्फेडिय, जै. प्रा.) नसोडेल, लगावेल. निस्यन्द पुं. (नि+स्यनद् क्षरणे + भावे घञ्) ए अरबु, जरवु, 245g - माकन्दरसनिस्यन्दसुन्दरोद्गारकारिणौ-प्रसन्नराघवे । (त्रि. निस्यन्द् + कर्तरि अच्) राशवाणुं, जरतुं, 245तुं तदङ्गनिस्यन्दजलेन लोचने- रघु० ३ | ४१ | निस्यन्दिन् त्रि. (नि+स्यन्द् णिनि) अरनार, 24 नार निस्रव, निस्राव पुं. (नि+सु + अप्/ निस्राव्यते, नि + सु + णिच् + घञ्) ભાતનું ઓસામણ. (पुं. निस्र+भावे अप् घञ् वा) अवु, 245वु धातुनिस्रावदिग्धाङ्गं सानुप्रसवभूषितम्- हरिवंशे ९६ । ३ । निस्स्व त्रि. (निर्गतं स्वमस्य) निर्धन-हरिद्र. निस्वन, निस्वान पुं.. (नि+स्वन्+अप्/नि+स्वन् पक्षे घञ्) श७६, खवा४- त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैव निस्वनः - महा० ७।२६ । ३ । निस्सत्त्व त्रि. (निर्गतः सत्त्वात्) निर्माण, नपुंस, नीय, प्राशरहित. निस्सीम, निस्सीमन् त्रि. (निष्क्रान्ता सीमा यस्मात्) બેહદ, પુષ્કળ, હદ ઉપરાંત -' अहह महतां निःसीमानश्चरित्रविभूतयः ' भर्तृ० । निह त्रि. (निहन्ति, नि+हन् +ड) उगनार, वध ४२नार, ( त्रि. णिह, जै. प्रा.) मायावी, डीघ खाहिथी पीडित, આઘાતનું સ્થાન. निहत त्रि. (नि+हन्+क्त) होसुं-भारेसुं. निहनन न. ( नि + न् + ल्युट् ) वध ४२वो, एरावु, भारी नांजवु. निहन्तृ त्रि. ( हन् + तृच्) वध ४२नार, अनार, भारी नांजनार - निहन्ता वैरकाराणां सतां बहुकरः सदाभट्टि० । (पुं.) महादेव, उद्दात्त स्वर. निहन्यमान त्रि. (नि+हन् + यक् + शानच्) गातुं, वध रा. निहव (नि+ह्वे+अप् सम्प्रसारणम्) जोसावदु. निहा स्त्री. (णिहा, जै. प्रा.) भाया 542. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy