________________
१२६२
निवाप पुं. ( नितरामुप्यते, नि+वप्+घञ्) छान, श्राद्ध समये ४- एको निवापसलिलं पिबसीत्ययुक्तम्मा० ९।४० । पितृ वगेरेने उद्देशाने पातुं छाननिवापाञ्जलयः पितॄणाम् - रघु० ५।८ । -निवापदत्तिभिःरघु० ८।८६ । क्षेत्र..
निवापक त्रि. (नि+वप् + ण्वुल्) वावनार. निवार पुं. (नि+ वृ + कर्मणि घञ्) खेड भतनुं धान्य. (पुं. नि+ वृ + भावे घञ ) निवारा शेडवु - देशनिवारणैश्च - रघु० 0141 निवारक त्रि. (नि+ वृ + ण्वुल् ) वारनार, खडावा. निवारण न. ( नि+ वृ + णिच् + भावे ल्युट् ) वावु, खटावÎ 'कण्डूयनैर्दशनिवारणैश्च रघु० २।५। निवारणीय, निवारितव्य त्रि. (नि+ वृ + णिच् + अनीयर् / नि+वृ+णिच्+तव्यच्) वारवा योग्य, खटाववा
शब्दरत्नमहोदधिः ।
योग्य.
निवारयत् त्रि. (नि+ वृ + णिच् + शतृ) वास्तु, खटावतुं. निवारित त्रि. (नि+ वृ + णिच् + क्त) वारेल, खटावेल - निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः- नैषधे १ । ११ ।
निवास पुं. (नि+वस् + आधारे घञ्) ६२- श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ' शिशु० १।१ । - निवासश्चिन्तायाः मृच्छ० ३।२३। (पुं. नि+वस् + भावे घञ) वास-रडेठा निवासक त्रि. ( निवासस्य समीपे चतु कः) घरनी पासेनुं. निवासिन् त्रि. (नि+वस् + णिनि) वास ४२नार -धन्याः कालीनदीतीरे कान्यकुब्जनिवासिनः काव्योदये । रहेर -‘अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम्' - रघु० । घरवाणुं.
निविड त्रि. ( नितरां बिडति. नि+बिड् +क) ६७, गाऊ, प्रवेश न थाय तेवुं- कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः- रघु० ९/५८ | जीयोजीय- 'गुरुनिबिडनितम्बबिम्ब भारा' - शिशु० । (त्रि. निनता नासा यस्य, नि+नासायाः बिडच्) वांडा नाडवाणुं, नहटुं.
निविडा स्त्री. ( निबिड + स्त्रियां टाप्) वारुं नाऊ, वांडी नासिडा.
निविद् स्त्री. (नि+विद् + करणे क्विप्) वाशी.. निविद्वान न. (नविद् न्यूङ्खो घीयतेऽस्मिन् धा आधारे डालिङ यज्ञ.
ल्युट)
Jain Education International
[ निवाप - निवृत्तसंताप
निविरीस त्रि. (नि नता नासा यस्य, नि+नासायाः विरीसच्) नभेला नाहवाणुं, गाढ, हेढ, प्रवेश न थाय तेवुं- 'उरुनिविरीसनितम्बभारखेदि' -शिशु० ७।२० | जीयोजीय.
निविरीसा स्त्री. (नि नता नासायाः विरीसच् टाप् )
नभेसुं ना, नटुं ना.
निविशेष त्रि. (निवृतो विशेषो यस्य) अमिन, समान. निविवृत्सत् त्रि. (नि+वृत्+सन्+शतृ) पार्छु इ२वा ઇચ્છતું, અટકાવવા ઇચ્છતું.
निविष्ट त्रि. (नि+ विश् + क्त) खेडा, वित्तना अभिनिवेशवाणु- भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः- कुमार० ५ । ६१ । पेहेलो, रहेलो- 'परसदननिविष्टः को लघुत्वं न याति ' उद्भटः ।
निवीत त्रि. (निवीयते स्म नि+व्ये आच्छादने क्त सम्प्रसारणम्) खोढेसुं वस्त्र (न. नि+अज् + क्त व्यादेशः) मां घालेली ४नोध- निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानाम् - जै० न्याय० । -उपवीतं भवेन्नित्यं निवीतं कण्ठसञ्जनम् कुर्म्मपु० । निवीतिन् त्रि. (निवीतमस्त्यस्य, निवीत + इनि) हमा
सरडती ४ नोवामुं- 'उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः । सव्ये तु प्राचीनावीती निवीती कण्ठसंजने' - मनु० ।
निवृत् (स्त्री.) 5 छंछनुं नाम (निवृत्छंछ) निवृत न. ( नि+ वृ + क्त) उत्तरीय वस्त्र, आच्छाहन
वस्त्र (त्रि. निव्रियते आच्छाद्यते स्म नि+वृ+क्त) ધારણ કરેલ, ઓઢેલ વસ્ત્ર વગેરે.
निवृति स्त्री. (नि + वृ + क्तिन्) खरछाहन-सोढेल, ढांडला. निवृत्त न. (नि+वृत् + भावे क्त) निवृत्ति, मननुं विषयोथी
उपशम पाभवु, शांत थधुं निवृत्ततर्षेरुपगीयमानाद् भवौषधाच्छोत्रमनोऽभिरामात् भाग० १०।१।४ । सभाव निवृत्तिपूर्व अर्भ (त्रि. नि+वृत् + क्त) निवृत्त पामेसुं, विषयोथी दूर थयेला मनवाणु, शान्त, येष्टारहित. निवृत्तकरण त्रि. (निवृत्तानि करणानि यस्य) विषय
પ્રપંચથી રહિત થયેલ મન વગેરે ઇંદ્રિયવાળું. निवृत्तवृत्ति त्रि. (निवृत्ता वृत्तिर्येन) व्यापार धंधो भेजे
છોડી દીધો હોય તે.
निवृत्तसंताप, निवृत्तसंतापन त्रि. (निवृत्तः सन्तापो यस्य/निवृत्तं संतापनं यस्य) दूर थयेला संतापवाणुं, છોડેલા સંતાપવાળું.
For Private & Personal Use Only
-
www.jainelibrary.org