________________
निलय-निवान्यवत्सा] शब्दरत्नमहोदधिः।
१२६१ निलय पुं. (निलीयतेऽस्मिन्, नि+ली+आधारे अच्) | निवर्त्तक त्रि. (नि+वृत्+णिच्+ण्वुल्) पार्छ बावन॥२,
घ२ - संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय __ छु ३२२, ५श्चात्ता५. १२ना२. गन्तुम्' -रघु० २।१५। २३वानुं स्थ, संपू. वय, | निवर्तन न. (नि+वृत्+णिच्+ भावे ल्युट) निवार, महशन.
40. ang -इह हि पततां नास्त्यालम्बो न चापि निलयन न. (नि+ली+आधारे ल्युट) ५२, भागो व३ । निवर्तनम्-शा० ३।२। ५श्ता५. १२वो..
माश्रयस्थान. (न. नि+ली+भावे ल्युट) मे.zj, | निवर्हण न. (नि+वर्ह + ल्युट) 41 3२वी, मा. नing. આલિંગન દેવું તે.
निवर्हित त्रि. (नि+व+क्त) व ४३८, १२ मारेल. निलायिन त्रि. (नि+ली+णिनि) २४ना२, वान थना२, ।
| निवसत् त्रि. (नि+वस्+शतृ) वसतुं, २४तुं, ५३२तुं. वासना२.
| निवसति सी. निवसन न. (निवसत्यत्र, नि+वस निलायिता स्त्री., निलायित्व न. (निलायिनः भावः | आधारे अतिच्/न्युष्यतेऽत्र, नि+वस्+आधारे ल्युट) तल्+टाप्-त्व) २३ , २४।२५
घर, २७४९. निलिम्प पुं. (निलिम्पति, नि+लिप्+कर्तरि श) हेव.. | निवसथ पं. (निवसत्यत्र नि+वस्+आधारे अथच) -निलिम्पैर्मुक्तानपि च निरयान्तनिपतितान्-गङ्गा० १५। ।
म., नगर. -'जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरीविलोलवीचिवल्लरी-निवसनन (नि+वस आच्छादने+ल्यट) aa. ५३२d. विराजमानमूर्धनि' -शिवताण्डवस्तोत्रम् ।
-चीरस्याकुशला देवी सम्यग्निवसने शुभा- गोः निलिम्पा, निलिम्पिका स्त्री. (नि+लिप्+श+स्त्रियां टाप्/ |
रामायणे २॥३७। ___ इत्वं च/निलिम्पा+ स्वार्थे कन् कापि इत्वम्) य..
निवह पुं. (नितरामुह्यते, नि+व+घ) समूड-मई निलीन त्रि. (निःशेषेण लीनं संलग्नं. नि+ली+क्त) ।
थj -आढ्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाःઅત્યન્ત સંબંધવાળું, સંબદ્ધ, આલિંગન કરેલું, પીગળેલું,
पञ्चतन्त्रे ५।८। -'भाग्ये शवरपुलिन्दप्रध्वंससारी रात बीन. थयेडं -वनानि तोयानि च नेत्रकल्पैः
करोऽम्बुनिवहमोक्षाय' -बृ० सं० । (पुं. नितरांवहति, पुष्पैः सरोजैश्च निलीनभृङ्ग:-भट्टि० २।५। ३५ान्तर
नि+व+अच्) सात वायु, पै.निवड नामनो वायु. थये.
निवाकु त्रि. (नि+वच् बा. घुण) निरन्त२. पासवान। निलीनक त्रि. (निलीनस्य समीपे चतु. कः) सत्यंत.
સ્વભાવવાળું. સંબન્ધવાળાની સમીપનો પ્રદેશ.
निवात पुं. (निवृतो निरुद्वो वा वातोऽस्मात्) मसूत. निलेतृ त्रि. (णिलीइर्, जै. प्रा.) संबन्ध ४२॥२, भेटन॥२.
मातर- 'निवातनिष्कम्पतया विभाति' -रघु० । निवचन न. (निरन्तरं वचनम्) निरन्तर क्यन, वारंवार
(त्रि. नितरां वाति गच्छत्यत्र, नि+वा+अधिकरणे क्यन. (अव्य. वचनानामभावः) क्यननो मभाव,
क्त) आश्रय-२३४५L. (त्रि. निवृत्तो वातो यस्मिन्) भौन. निवचने अव्य. (वचनानामभावः निपातनात् सिद्धम)
वायु, वरनो प्रदेश वगैरे. -'निवातपद्मस्तिमितेन वयनन. नियम. (auslciu) -निवेचनेकृत्य अथवा
चक्षुषा' -रघु० १९।४२। -निवात निष्कम्पमिव प्रदीपम्निवेचनेकृत्व अथवा निवेचने कृत्वा ।
कुमा० ३।४८। तरवाj. निवत् त्रि. (नि+'उपसर्गाच्छन्दसि०' स्वार्थे वत्) नाये.
निवातकवच पुं. (निवातः कवचो यस्य) Bि२५ शिपुन। __गयेद, नीये. थये. .
पुत्र प्रदाह हैत्यनो में पुत्र. (पुं. निवातमभेद्यं निवपन न. (नि+वप्+भावे ल्युट) पित, वगै३२. 6देशान.
कवचं येषाम्) बहु० हैत्यनी में त- निवातकवचा हान. वर्ग३- कोनः कुले निवपनानि नियच्छतीति
नाम दानवा देवशत्रवः-महा० ३१६८।७१। श० ६।२४।
निवान्यवत्सा, निवान्या स्त्री. (निवःपाता अन्यस्या निवर त्रि. (नि+अन्तर्भूतण्यर्थे वृ+कर्तरि अच्)
वत्सः अन्यवत्सो यस्याः/नितरां वाति गच्छति નિવારનાર, અટકાવનાર.
पातृत्वेन, नि+वा+क निवः पाता अन्यः परकीयो निवरा स्त्री. (नितरां वियते, वृ+कर्मणि अप्+टाप्)
वत्सो यस्याः) .२ ७२30 पवावी होडवाती અવિવાહિતા, કુંવારી કન્યા.
મરણ પામેલા વાછરડાવાળી ગાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org