SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ निपातित-निभूत ] निपातित त्रि. (नि+पत् + णिच् + क्त) पाउस, नीचे પાડેલ, મારી નાખેલ, વ્યાકરણ પ્રસિદ્ધ નિયમ વિરુદ્ધ સિદ્ધ કરેલું-અનિયમિત. निपातिन् त्रि. (नि+पत् + णिच् + णिनि) नीथे पाउनार, મારી નાંખનાર. निपाद त्रि. ( निकृष्टो न्यग्भूतो वा पादो यत्र) निम्न પ્રદેશ-નીચાણવાળો પ્રદેશ. निपान न. ( निपीयतेऽस्मिन् नि+पा+आधारे ल्युट् ) डूवा अथवा वाव पासेनुं ४णाशय- गाहन्तां महिषा निपानसलिलं शृङ्गेर्मुहुस्ताडितम् - श० २।६। परनिपानेषु न स्नानमाचरेत् -विष्णुसंहितायाम् ६४ । १ । हवाओ, झुंड वगेरे (न. नि+पा+करणे ल्युट) दूध होवानुं पात्र, जाडो, जाई वगेरे. (नि+पा+भावे ल्युट) संपूर्ण पीठ, पी. शब्दरत्नमहोदधिः । निपानवत् त्रि. (निपान + मतुप् मस्य वः) डूवा पासे ઢોરને પાણી માટે બનાવેલો હવાડો, કુંડ વગેરેવાળો प्रदेश. निपीडन न. ( नि + पीड् + ल्युट् ) अत्यंत पीडवु, नीयोव, खालिंगन, योजवु, छाजवु. निपीडना स्त्री. (नि+पीड्+युच्+टाप्) पीडा, हु:ज. निपीडित त्रि. (नि+पीड् + क्त) अत्यन्त पीडेल, दुःख हीधेस, नीयोवेस, लेटेस, आलिंगन अरेस निपीड्य अव्य. (नि+पीड्+ल्यप्) अत्यन्त पीडीने, नीथोवीने, भेटीने. निपीत त्रि. (नि+पा+क्त) अत्यन्त पीधे, संपूर्ण पीधेसुं. निपीयमान त्रि. (नि+पा+यक् + शानच् ) अत्यन्त पीवा. निपुण त्रि. (नि+पुण्+क) प्रवीश, होशियार, डुराण कुशल वयस्य ! निसर्गनिपुणाः स्त्रियः मालवि० ३ । यतुर, अह्युं, सूक्ष्म, जारी- निपुणमन्विष्यन्नुपलब्धवान्दश० ५९। - न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणः - देवीभाग० १/५1481 निपुणता स्त्री, निपुणत्व न. ( निपुणस्य भावः तल् टाप् -त्व) यतुरार्ध, उडापा, सूक्ष्मता जारीज्या. निपुर पुं. (निकृष्टं पूर्य्यते, पृ+कर्मणि क्विप्) सिंग, हेड, सूक्ष्म शरीर. निफला स्त्री. (निवृत्तं फलं यस्याः ) ज्योतिष्मती માલકાંકણીનો વેલો. निफालन (न.) भेवुं, हेजवं. Jain Education International १२३९ निबद्ध त्रि. (नि+बन्ध् + क्त) जांघेल, ६ उरेल छाजमा राजेस. निबन्ध न. ( नितरां बन्धः बन्धनं यत्र ) गायन, गान. (पुं.) नि+बन्ध+घञ्) अमुद्ध आजे आपवाने उजूलेल वस्तुनुं अनुधान- भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा-याज्ञ० २।१२१ । बंधन, जांध रोड संग्रहअन्थ, રોધ-અટકાવવું, પેશાબનો જેમાં અવરોધ થાય તેવો खेड रोग, निबंध नाभे ग्रन्थ-२यना - द्धृतिप्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिनिबन्धं चक्रे - वासव० । (पुं. निबध्नानि कोष्ठम् अच्) बींजडानुं आउ. निबन्धन न. ( निबन्धतेऽनेनात्र वा नि+बन्ध् + ल्युट् ) हेतु, आरए, महछ, बांध -आशानिबन्धनं जाता जीवलोकस्य उत्तर० ३ । यस्त्वमिव मामकीनस्य मनसो द्वितीयं निबन्धनम् मा० ३। डा. निबन्ध, ग्रन्थ, आधार भूण -पायो वाक्प्रतिष्ठानिबन्धनानि देहिनां व्यवहारतन्त्राणि मा० ४ । वीज्ञाना तार जांधवानी खूंटी, वाड्यरचना, बेडी सांडण. (निबन्ध + भावे ल्युट् ) बंधन-बांधवं ते. निबन्धनी स्त्री. ( निबध्यतेऽनया, नि+बन्ध+करणे ल्युट् +ङीप् ) जांघवानुं साधन, जेडी, सांड. निबन्धित त्रि. (निबन्धोऽस्य जातः, तारका इतच् ) - जांघेल, रयेस. निबन्धिन्, निबन्छ त्रि. (निबन्ध अस्त्यर्थे णिनि / निबर्हण न. ( नि+बर्ह + ल्युट् ) भारवु, हार अर्खु, नाश नि+बन्ध+तृच्) धनार, स्यनार ४२वो- युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम्-मार्कण्डेय पुं० ९२।२२। निबिड, निबिडिष, निबिरीस त्रि. ( नितरां बिडति, बिड्+क) ६ढ, मजूत, घट्ट निभ त्रि. (नि+भा+क) अत्यन्त प्राशतुं, सदृश, समान, तुल्य, भ- चन्द्रनिभानना- 'प्रफुल्लतापिच्छनिभैरभीषुभिः ' - शिशु० । उद्बुद्धमुग्धकनकाब्जनिभं वहति - मा० १४० १ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् - रघु० १०।९। निभालन नं. (नि+भल् + णिच् + भावे ल्युट् ) ६र्शन, भेवु देखते. निभीम त्रि. ( नितरां भीमः) अत्यन्त भयं४२. निभूत त्रि. (नि+भू+क्त) वीती गयेसुं-थ गयेलु, અત્યંત ભય પામેલું, સ્તબ્ધ થયેલું. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy