________________
१२३८
निनयन न. ( नि+नद्+नी+ ल्युट् ) निष्पाहन, डरोह डार्थमां साग्या रहेवुं, सीयवु, छांट. निनर्त्तशत्रु पुं. ( निनर्त शत्रुरस्य) उद्धवनी पुत्र. निनर्द पुं. ( नि + न + भावे घञ्) वेहना शब्हनं उय्याराઆલાપ સાથે વેદોચ્ચાર કરવો. निनादवत्, निनादिन् त्रि. (निनाद + मतुप् / निनाद + अस्त्यर्थे इनि) शब्दवाणु, गर्भनावाणुं. निनाह्य पुं. ( नीचैः नाह्यः, नि+नह् + कर्मणि पृथ्वीमां अडु जोहवु, भोटो घडी, मशिदु. निनित्सु पुं. (निन्दितुमिच्छुः निन्दि + सन् + उ वेदे नि.) નિન્દા કરવા ઇચ્છનાર.
ण्यत् )
निनीषत् त्रि. (नेतुमिच्छति, नी+सन्+शतृ) ६ वा ઇચ્છતું, દોરવા ઇચ્છતું.
निनीषु त्रि. (नेतुमिच्छुः नी+सन्+उ) सेवानी ईच्छा ક૨ના૨, દોરવા ઇચ્છનાર.
निन्द् (भ्वा पर. स. सेट् - निन्दति ) निंधा ४२वी - निनिन्द रूपं हृदयेन पार्वती - कुमा० ५।१। लंड लगाउवु, તિરસ્કાર કરવો.
निन्दक त्रि. (निन्द् + वुञ् ) निन्हा ४२नार. निन्दत् त्रि. (निन्द् + शतृ) निन्हतुं, निन्दा डरतुं -सा
निन्दन्ती स्वानि भाग्यानि बाला - शकुं० ५।३० । निन्दतल त्रि. ( निन्दं निन्दार्हं तलं हस्ततलं यस्य) જેનો હાથ નિન્દવા યોગ્ય હોય તે.
निन्द्य त्रि. (निन्दितुं योग्यः) निन्हा ४२वा साय, तिरस्कार
उरवा साय.
शब्दरत्नमहोदधिः ।
निन्दन न, निन्दा स्त्री. (निदि+भावे ल्युट् / निदि भावे+अ+टाप्) निन्हवुं निन्हा ४२वी - व्याजस्तुतिर्मुखे निन्दा - काव्य० १० । गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते मनु० २।२०० | निन्दार्थवाद पुं. ( निन्दारूपोऽर्थवादः) भीमांसाशास्त्र પ્રસિદ્ધ તે નામનો એક અર્થવાદ. निन्दास्तुति स्त्री. ( निन्दया स्तुतिः) निन्हापूर्वः स्तुति -निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोःसा० द० । निन्दाद्वारा स्तुति.
निन्दित त्रि. ( निन्दाऽस्य जाता इतच् ) निन्देयुं, घिझारेसुं.
- मधु पश्यति मूढात्मा प्रपातं नैव पश्यति । करोति निन्दितं कर्म नरकान्न बिभेति च देवीभाग० ४ । ७ । ४९ । निन्दु स्त्री. (निन्द्यतेऽप्रजस्त्वेनासौ, निन्द् + कर्मणि उ) મરી ગયેલ છોકરાવાળી સ્ત્રી.
Jain Education International
[निनयन - निपातन
निप पुं. न. ( नितरां पीयतेऽनेन, नि+पा+करणे घञर्थे क) उणेश, सोटो, घडी. (पुं. नीप पृषो.) जनुं
13.
निपक्षति स्त्री. (निचा पक्षतिः) घोडाना मला पडणामां રહેલ તેર હાડકાં પૈકી બીજું હાડકું.
निपठ, निपाठ पुं. (नि+पठ् + भावे अप्/नि+पठ् पक्षे+ घञ्) पाठ, लावु ते.
निपठित त्रि. (नि+पठ् भावे क्त) पाठ रेसुं, भगेसुं. निपठितिन त्रि. (निपठितमनेन कर्तरि इनि) भेो पाठ કરેલો હોય તે.
निपतत् त्रि. (नि+पत्+शतृ) पडतुं, नीचे पडतुं, नमतुं, નીચે નમતું.
निपतन न., निपात पुं. (नि+पत् ल्युट् / नि+पत्+भावे घञ्) पडवु, नीचे पडवु, नीये अतरदुं क्व च निशितनिपाता वज्रसारा शरास्ते - शाकुन्तलम् १ | १० | पयोधरोत्सेधनिपातचूर्णिता - कुमा० ५। २४ । नमवु, મરણ, મૃત્યુ, વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ નિયમ વિરુદ્ધ शब्दोनी सिद्धि ४२वी ते खनियमित- 'प्रागीश्वरान्निपाताः ।' 'चादयोऽसत्त्वे' वगेरे सूत्र दुख. निपतित त्रि. (नि+पत् क्त) पडेल, नीचे पडेल, नभेल. निपत्य अव्य. (नि+पत् + ल्युप्) पडीने नभीने, नीथे पडीने.
-
निपत्यरोहिणी (स्त्री.) सास रंगनी स्त्री. निपत्या स्त्री. (निपतत्यस्यां नि+पत् + आधारे क्यप्
नि.) थी एशी भूमि, अहववाणी मीन. निपरण न. ( निषिद्धं परणं प्रीतिः, नि+पृ प्रीतौ + भावे
ल्युट् ) प्रीतिनो अभाव, अत्यन्त प्रसन्न थj. निपलाश त्रि. (निपतितानि पलाशानि यस्य) नां પાંદડાં ખરી પડ્યાં હોય તેવું ઝાડ.
निपाक पुं. ( नियमेन पचनं, नि+पच्+घञ्) अतिशय पाड, रसोई, रांधवुं.
निपातन न. ( निपात्यतेऽनेन, नि+पत् + णिच् + ल्युट्) पाउवु, नीये पाउवु, नीचे उतरावयुं नीचे खाशकं, મારણ, મારી નાખવું, વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ નિયમ विरुद्ध, शब्दोनी सिद्धि ४२वी ते- 'यल्लक्षणेनानुत्पन्नं, तत्सर्वं निपातनात् सिद्धम्' महाभाष्यम्, वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तं ( निपातनम् ) प्राञ्चः ।
For Private & Personal Use Only
www.jainelibrary.org