________________
१२३६
नित्यानित्यसंयोगविरोध पुं. (नित्यानित्ययोः संयोगे सम्बन्धे विरोधः) नित्य तथा अनित्यनो खेत्र સંયોગસંબંધ ન થવો તે. नित्याभियुक्त त्रि. (नित्यमभि समंतात् युक्तः योगे व्यापृतः) योगासस्त योगी, डेवण हेडनिर्वाह पूरता અન્નના માટે મહેનત કરતો સર્વત્યાગી, निद न. ( निदि+क बा. नलोपः) और विष (त्रि.) નિન્દા કરનાર.
शब्दरत्नमहोदधिः ।
निदत्त त्रि. (नि+दा + क्त) खायेस, खायी हीधेसुं. निदद्रु त्रि. (निर्नास्ति दद्रुर्यस्य) छाहरना रोगथी रहित (पुं. निदात् विषात् द्राति पलायते, द्रा+कु) मनुष्य,
भाएास..
निदर्शक त्रि. (नि+दृश् + ण्वुल्) हेजाउनार, जतावनार. निदर्शन न. ( नि+दृश् + ल्युट् ) उ६२५- बलिना सह
योद्धव्यमिति नास्ति निदर्शनम् - पञ्च० ३।२३ । ननु प्रभुरेव निदर्शनम् - शकुं० २। - निदर्शनमसाराणां लघुर्बहुतृणं नरः - शकुं० २।५० । दृष्टांत- दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम् - सुश्रुते । स्पष्ट २, हुम्भ, खाज्ञा, खारा, जुसासी, घोराग, हेजवु, विधान. निदर्शना स्त्री. (नि+दृश् + णिच् + ल्यु+टाप्) ते नाभे खेड अर्थालंकार - सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वाऽपि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं फल सुहृदनुग्रहम् - सा० द० १०।७० । अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः- काव्य० t
निदाघ, निदाघकाल पुं. ( नितरां दह्यतेऽत्र दह् + घञ् कुत्वम् / निदाघस्य कालः) ग्रीष्मऋतु, उनाणीनिदाघमिहिरज्वालाशतैः- भामि० | - निदाघकाल: समुपागतः प्रिये - ऋतु ० १ । १ । घाम-परसेवो, ते नामनो ऋषि, उष्ण
निदाघकर पुं. ( निदाघाः उष्णाः कराः किरणानि यस्य) सूर्य, खडडानुं आउ.
निदातृ त्रि. (नि+दो+तृच्) रोडनार, खटावना. निदान न. ( नि निश्चयं दीयतेऽनेन, नि+दा+करणे ल्युट् ) खाधिकारएा- निदानमिक्ष्वाकु कुलस्य संततेः रघु. ३ । १ । भूसार बलमारम्भो निदानं क्षयसंपदः मुञ्च मयि मानमनिदानम् - गीत०५ वाछरडानुं धमला (न. नि+दै शुद्धौ + ल्यु) रोगनिय निदानं पूर्वरूपाणि, रूपाण्युपशयस्तथा । सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्- राजनिर्घण्टः । रोगनो हेतु, शुद्धि.
Jain Education International
[नित्यानित्यसंयोगविरोध- निद्रातृ
निदिग्ध त्रि. (निदिह्यते स्म नि + दिह् + क्त) वृद्धि पाभेल, લીંપણ વગેરેથી વૃદ્ધિ પમાડેલ, લીંપેલું. निदिग्धा स्त्री. (नि+दिह् + क्त+टाप्) खेलयीनो वेसी,
खेसथी.
निदिग्धिका स्त्री. (निदिग्ध + कन्+टाप् अत इत्वम् ) વનસ્પતિ ભોંયરિંગણી. निदिग्धिकाक्वाथ पुं. (निदिग्धिकादीनाम् क्वाथः) वैद्य
પ્રસિદ્ધ એક ઉકાળો જેમાં ભોંયરિંગણી મુખ્ય હોય છે. निदिध्यास पुं, निदिध्यासन न., निदिध्यासु त्रि.
(नि+ध्या + सन् + भावे घञ् / पुनः पुनरतिशयेन वा निध्यायति, नि + ध्यै + सन् + ल्युट् / नि+ ध्या+सन्+उ) શ્રવણ-મનનથી જાણેલ પદાર્થનું એકાગ્રપણે ચિંતન, સજાતીય ચિન્હનપ્રવાહ, શ્રવણ મનનના ફળ રૂપે खात्मचिन्तन- निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं तच्चैकाग्र्येण लभ्यते ।। अपरायत्तबोध अद्वितीयवस्तुनि तदाकाराकारिताया बुद्धेः स्वजातीयपवाहः वेदन्नवतारः । निदिष्ट त्रि. (नि+दिश् + क्त) हुम्भ रेल, उपदेश हरेल.
निदुश (पुं.) खेड भतनुं भाछसुं.
निदेश पुं. (नि+दिश्+घञ्) शासन - वाक्येनेयं स्थापिता स्वे निदेशे - मालवि० ३ | १४ | स्थितं निदेशे पृथगादिदेशे - १४ |१४ । आज्ञा, उहेवु, पासे, पात्र, भाषा, समालोय, वर्शन, वर्तन, निदेशकर, निदेशिन्, निदेष्टृ त्रि. ( निदेशं करोति कृ + अच् / नि+दिश् + णिनि/नि+दिश्+तृच्) नो४२, यार, शिष्य वगेरे, खाज्ञा माननार, आज्ञा ४२नार, उपदेश .
निदेशिनी स्त्री. (नि+दिश् + णिनि + ङीप् ) हिशा, आज्ञा झरनारी, उपदेशिडा.
निद्रा स्त्री. (नि+द्रा+भावे अ) शयन, अंध, तत्त्वनो जोध न थवो, खेड वृत्ति - प्रच्छायसुलभनिद्रा दिवसाःशकुं० १।३ । कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च । परनारीप्रसक्तस्य परद्रव्यहरस्य च - राजवल्लभे । निद्राण त्रि. (नि+द्रा + क्त तस्य नः) निद्रायुक्त, धतुं,
-
अंधवाणुं - लभते कुतः प्रबोधं स जागरित्वेव निद्राण:अर्यास० २६ ।
निद्रातृ त्रि. निद्रायमाण पुं. ( निद्रा + शतृ / निद्रा+यक् शानच्) अंधतुं, सूतुं.
For Private & Personal Use Only
www.jainelibrary.org