________________
नितम्बिन-नित्यानित्यवस्तुविवेक शब्दरत्नमहोदधिः।
१२३५ नितम्बरुचिरम् (गिरम्) -किरा० ५।२७। -सेव्या | नित्यक्षौर न. (नित्यं सदातनं क्षौरम्) alu सिवाय नितम्बाः किमु भूधराणां किं वा स्मर- स्मेरविला- | કેશાદિ છેદન, મરજી મુજબ હજામત કરવી તે.
सिनीनाम्-भर्तृ० १।१९। माटु, टिमात्र. | नित्यगति, नित्यगमन पुं. (नित्यं गतिः-गमनमस्य नितम्बिन्, नितम्बवत् त्रि. (नितम्ब+अस्त्यर्थे इनि/ वा) वायु, पवन -यथा वायुर्नित्यगतिर्जलदान् नितम्ब+मतुप्) नितनवाणु, सुं४२ म.२वाj, uuj, शतशोऽम्बरे-महा० ७।४५।२२। मध्यप्रदेशवाणु- चारु चुचुम्ब नितम्बवती दयितम्- नित्यत्व न., नित्यता स्त्री. (नित्यस्य भावः तल् टाप्गीत० १। -नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे त्व) नित्य५i. स्वयं ग्राहनिषिक्तबाहम-कुमा० ३७।
नित्यदा अव्य. (नित्य+दाच्) २, सर्वहा -पुण्यं नितम्बिनी स्त्री. (नितम्ब प्राशस्त्ये इति ङीप्) सुंदर ___मधुवनं तत्र सांनिध्यं नित्यदा हरे:-भाग० ४. स्कन्धे । नित-मुवाणी स्त्री. -'नितम्बिनीमिच्छसि मुक्त- नित्यदान न. (नित्यं दैनिन्दिनं दानम्) मे हान. लज्जाम्' -कुमारसंभवम् ७।६८।
आपवानी जिय.. नितम्भू (पु.) ते. नामनी मे. षि.
नित्यप्रलय पुं. (नित्यः प्रलयः) सुषुप्ति. २४.वस्था, uel.नो नितराम् अव्य. (नि+तरप्+आमु) अतिशय, अत्यंत. દરરોજ જે નાશ થાય છે તે.
-प्राणांस्त्यजामि नितरां तदवाप्तिहेतोः- चौर० ४१। नित्यमुक्त पुं. (नित्यं यथा तथा मुक्तः) anti __-तुदन्ति चेतो नितरां प्रवासिनाम्-ऋतु० २।४।। પણ બંધન રહિત પરમાત્મા. नितल न. (निकृष्टं तलं अधोभागः) सात. तर नित्ययज्ञ (नित्यं यज्ञः) इणयोग विना वि.
50 अर्थ પૈકી ત્રીજું પાતાળ.
કરેલ અગ્નિહોત્રાદિ યજ્ઞ. नितान्त न. (निताम्यति स्म नि+तम्+क्त) डान्त, | नित्ययौवन त्रि. (नित्यं यौवनं यस्य) स६८tu
सत्यंत -नितान्तकठिनं रुजं मम न वेद सा मानसीम्- युवावस्थावाणु, स्थिर यौवन. विक्रम० २।२। अतिशय -'नितान्तदीर्घर्जनिता तपोभिः' नित्ययौवना स्त्री. (नित्यं यौवनमस्याः) द्रौपट्टी-पायाl. - कुमारसं० ३।४।
नित्यवैकुण्ठ पुं. (नित्यः सनातनो वैकुण्ठः) सत्यतामा नितुडित त्रि. (णितुडित, जै. प्रा.) तूट गये, ४ाये.. २४ो, विष्णु से स्थान- ऊर्ध्वं नभसि संविष्टो नित्य त्रि. न. (नियमेन नियतं वा भवं नि+त्यप्) नित्यवैकुण्ठ एव च-ब्रह्मवैवर्ते १५. अ० ।
डंभेशन -यदि नित्यमनित्येन लभ्येत-हितो० १।४८। । नित्यशस् अव्य. (नित्य+शस्) सहा, उमेश. - नित्यज्योत्स्ना प्रतिहततमो वृत्तिरम्याः प्रदोषाः- नित्यसत्त्वस्थ त्रि. (नित्यं सत्त्वे धैर्ये गुणभेदे वा तिष्ठति, मेघ० । सतत, २श्वत-विनाशी, यम. २उन स्था+क) मे. सत्त्वगुराम स्थिति ४२८२, नित्य. હંમેશા કરવા રૂપે શાસ્ત્ર જણાવેલું, અવિચ્છિન્ન | धैर्यवान. ५२५२॥uj, यमन, ३१ समi. २९ना - | नित्यसम (पुं.) गौतमसूत्रोऽत. मे. ति. 'नित्योऽनित्यानां चेतनोऽचेतनानाम् -उपनिषद् ।' | नित्यसमास पुं. (नित्यश्चासौ समासश्च) व्य15२९५ प्रसिद्ध શાસ્ત્રોક્ત હંમેશા કરવાનું વંદનાદિ કર્મ, પંચ યજ્ઞાદિકર્મ એક સમાસ-જેના વિગ્રહવાક્યમાં સમાસ પામતાં दमो दान क्षमा बोद्ध हितिस्तेनउत्तमम, नित्यान्यासन પદમાંનું કોઈ પણ પદ હોતું નથી. महासत्त्वे शान्तनौ पुरुषर्षभे-महा० ११००।२ (पुं. नित्यहोम पुं. (नित्यं कर्त्तव्यो होमः) ह. भ. नियतं भवम् त्यप्) समुद्र, सागर.
२वानो होम. नित्यकर्मन् नित्यनैमित्तिक, नित्यकृत्य न., नित्यक्रिया नित्या स्त्री. (नित्य+टाप्) हेवीन. शति, मनसावी..
स्त्री. (नित्यं च तत् कर्म कृत्यं च/नित्यं च नैमित्तिकं नित्यानध्याय पुं. (नित्यं सर्वथा अनध्यायः) पोते. च/नित्या चासौ क्रिया च) नित्य तथा नैमित्ति અપવિત્ર હોય ત્યારે તથા અશુદ્ધ ભૂમિ ઉપર સર્વથા भने नित्यनैमित्त:- नित्यं नैमिक्तिकं चेति | નહિ કરવા યોગ્ય વેદપાઠનો સમય વગેરે. नित्यनैमित्तिकं तथा-मार्कण्डेयपु० । म प्रमाणे | नित्यानित्यवस्तुविवेक पुं. (नित्यानित्यवस्तुनोः विवेकः) गृस्थन. .. . .डी. से, -श्राद्ध कोरे स्थनु । नित्य तथा मनित्य वस्तुनो विया२- ब्रह्मैव नित्यं इतव्य.
वस्त ततोऽन्यदखिलमनित्यमिति-वेदान्तसारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org