________________
१२३०
निकर पुं. (निकरोति व्याप्नोति नि+कृ+ अच्) सभू-पपात स्वेदाम्बुप्रस इव हर्षाश्रुनिकरः - गीत० ११ । 'निष्य न्दिनीरनिकरेण कृताभिषेका' - शिशु० । गृह्णाति कनकनिकरं नृत्यंस्तन्मनोरथैः पापः- कलाविलासे २ । १६ । सार, न्यायथी खापेद्धुं धन, निधि, भंडार. निकरण न. (णिकरण, जै. प्रा.) निश्चय, निएर्शय, निहार, दुःख उत्पन्न ४२नार.
निकरित त्रि. (णिकरिय, जै. प्रा. ) ६२५ रीते शोधन रेसुं.
वो.
निकर्तक त्रि. ( णिकिंतय, जै. प्रा.) अयी नाजनार निकर्ष पुं. ( णिगास, जै. प्रा.) खेड श्रीभनी साथै भेडवु, भेगु वु, भेजा निकर्षण न. (निर्नास्ति कर्षणं यत्र ) नहि जेडेली જમીન, નગ૨ની બહાર કે નગ૨માં આવેલી विहारभूमि, विश्रामभूमि. निकष, निकस पुं. त्रि. (नि+कष् +अच् निकषत्यनेन करणे घो वा/नि+कस्+करणे घ) उसोटीनो पथ्थर - निकषे हेमरेखेव - रघु० १७ । ४६ । कनकनिकषरुचिशुचिवसनेन श्वसिति न सा हरिजनहसनेन - गीत० ७ । उस ४२वो, उसवुं, सभ्वानी सराएा. (त्रि.) परीक्षा भाटे सवायोग्य सोनुं वगेरे - नन्वेष दर्पनिकषस्तव चन्द्रकेतुः -उत्तर० ५।१०। निकषा अव्य. (नि+कष् बा. आ) निडट, पासे, वय्ये, मध्ये- निकषा सौधभित्तिम् दश० ।- विलङ्घ्य लङ्कां निकषा हनिष्यति - शिशु० ११६८ । (स्त्री. निकषति हिनस्ति, कष् +अच्+टाप्) राक्षसोनी भाता. निकषात्मज पुं. (निकषाया आत्मजः ) राक्षस. निकषोपल, निकषग्रावन् पुं. (निकषस्य उपल:
ग्रावा) सोटी ४२वानो पथ्थर तत्प्रेमहेमनिकषोपलतां तनोति - गीत० १९ । - तत्त्वनिकषग्रावा तु तेषां विपद्हितो० १।२१० । सराए. निकाचना स्त्री. (निकायणा, जै. प्रा.) बंधन साहि
આઠમાંનું કોઈ પણ કરણ પ્રવર્તી ન શકે એવી અવસ્થામાં કર્મને સ્થાપવાં તે. निकाचित त्रि. (निकाइय, जै. प्रा.) हेतु - उछाहरशाहि દ્વારા વ્યવસ્થાપિત કરેલ, ઉપરનો અર્થ. निकाम न. ( नि+कम्+घञ् अभिधानाद् क्लीबता) अत्यन्त, अतिशय, जेहह, जेसुमार, पर्याप्तनिकामजलां स्रोतोवहाम् - शकुं० ६ । १६ । -रात्रौ निकामं शयितव्यमपि नास्ति शकुं० २।
Jain Education International
शब्दरत्नमहोदधिः ।
[निकर-निकुम्भ
निकामन् त्रि. (नि+कम् + बा. मनिन्) अत्यन्त अभी, અતિશય ઇચ્છાવાળું.
निकाय पुं. (नि+चि+घञ् कुत्वम्) निवास-रडेठा - निवासस्थलकशीनिकायः । - तथा देवनिकायानां सेन्द्राणां च दिवौकसाम्-महा० १ । १२३ । ४५ । पोतानी भतना प्रशीनो समुद्दाय, लक्ष्य, परमात्मा. निकाय्य पुं. (नि+चि + ण्यत् कुत्वम् ) ६२ - न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति भट्टिः ६ / ६६ / निकार पुं. (नि+कृ+वा भावे घञ्) भार, सामापशुविरुद्धता, भ ४२वी तीर्णो निकारार्णवः वेणी सं० ६।४२। तिरस्५२, अपहार, धान्य वगेरे उद्यान, ञटडाववुं जलीद्वार-निन्- 'निकारोऽग्रे पश्चाद्धनमहह ! भोस्तद्धि निधनम् ।'
निकारण न., निकारणा स्त्री. (न+कृ+ णिच् + ल्युट् / निकारण+ स्त्रियां टाप्) भारवु, वध दुवो ते, तिरस्डार,
अपमान.
निकाल्य त्रि. (नि+कल् + ण्यत्) लाववा योग्य, डांवा योग्य, दूर रखा योग्य.
निकाश, निकास पुं. (नि+काश्+घञ्/नि+कास् दीप्तौ +घञ्) प्राश, सभीप, समान. निकाष पुं. (नि+कष् + भावे घञ्) भेउवु, घसवुं. निकुञ्चन (पुं.) खेड भतनुं तोस, तोबा जराजर भाप. निकुच्यकणि अव्य. (निकुच्यौ संकुचौ कर्णौ यत्र इच् समा० ) डान संयवापूर्व. निकुञ्चक पुं. (नि+कुञ्च् + ण्वुल्) खेड भतनुं भाप,
કુંડવનો ચતુર્થાંશ, જળમાં થતું એક જાતનું નેતર - निकुञ्चकपरिव्याधो नादेयो जलवेतसः- भावप्र० । निकुञ्ज पुं. न. ( नितरां कौ पृथिव्यां जायते, जन्+ड पृषो. मुमागमश्च) बतागृह, सतामंडप, पर्शशानायमुनातीरवानीरनिकुजे मन्दमास्थितम्-गीत० ४।२। - रचिते निकुञ्जपत्रैभिक्षुकपात्रे ददाति सावज्ञम्आर्यास० ४९३ । निकुञ्जिकाम्ला स्त्री. (निकुञ्जिका कुञ्जोद्भवा अम्ला) खेड भतनो वेली - कुंजवल्लरी नो गुए। श्री इज જેવો હોય છે.
निकुम्भ पुं. (नि+कुभि + अच्) छत्तीवृक्ष, डुलडए राक्षसनो खेड पुत्र- स कुम्भनिकुम्भश्च कुम्भकर्णात्मजावुभौ - रामा० ६ । ७५/४६ । ते नामनो छानव असाहनी पुत्र, हर्यश्व रामनो पुत्र, ते नाभे विश्वहेव, કુમારનો અનુચર, શિવનો અનુચર.
For Private & Personal Use Only
www.jainelibrary.org