________________
निःश्वासपर - निकट ]
निःश्वासपर त्रि. (निःश्वासाय परः) परा उपरी निसासा नामतुं, शोडाङ्कुल, अइसीस भरे. निःषम अव्य. (निर्गतं समम् यत्र अव्ययीभावत्वं षत्वम् च) निन्हा खने धिडारमां वपरातो अव्यय. निःषन्धि त्रि. (निष्कान्तः सन्धेः सुश्लिष्टत्वात् षत्वम्) सांधा वगरनुं, दृढ, भजूत, सांधाथी छूट पडेलुं निःषामन् त्रि. (निष्क्रान्तः साम्नः निरा० सुषामा० षत्वम्) सामरहित.
शब्दरत्नमहोदधिः ।
निःष्ठः त्रि. ( निर् + स्था + क षत्वम् ष्टुत्वं च) अतिशय સ્થિતિવાળું, સ્થાયી રહેવાવાળું, રહેનાર. निःसन्दिग्ध, निःसन्देह, निःसंशय त्रि. (निर्गतः सन्दिग्धात् / निर्नास्ति सन्देहो यत्र / निर्गतः संशयो यस्मात् ) संशय रहित, संशय विनानो. निःसम्पात पुं. (निर्गतः सम्पातो यत्र ) मध्य रात्रि, खडधी रात (त्रि. निर्नास्ति संपातो गमनागमनं
यत्र) गतिशून्य, गति वगरनुं, खवर४वर वगरनुं. निःसङ्ग त्रि. (निर्नास्ति सङ्गो यत्र) संगरहितनिःसङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः - विष्णु पु० ४।२।५१। हुं पयुं, जेहरड़ार. निःसरण न. (निर् + सृ+भावे ल्युट् ) नीsng - गर्भावासे
महद्दुःखं दशमासनिवासनम् । तथा निःसरणे दुःखं यो नियन्त्रेऽतिदारुणे - देवीभाग० ४।२।२८ । (न. निर्+ सृ+करणे ल्युट् ) मृत्यु, भोक्ष, उपाय, निर्वाश, घर વગેરેનું મુખ.
निःसह त्रि. (निर् + सह + अच्) न सहन थाय तेवु, સહેવાને અશક્ય, અસહનશીલ. निःसहता स्त्री, निःसहत्व (निःसहस्य भावः तल् टाप् -त्व) असहनशील. असहनशीलप
निःसाध्वस त्रि. (निर् नास्ति साध्वसो यत्र ) जडाहुर, निर्भय, निउर.
निःसार पुं. (निर्गतः सारो यस्मात् ) शाखोटक वृक्ष,
श्योना वृक्ष (त्रि. निर्गतः सारो यस्मात्) २२ वग२नुं -जगत् सर्वं तु निस्सारमनित्यं दुःखभाजनम् । उत्पद्यते क्षणादेतत् क्षणादेतद् विपद्यते -कालिकापु० २७. अ०) तत्त्व विनानुं, झेगर. निःसारण न. ( निर्+सृ+ णिच् + भावे ल्युट्) जहार अढवु, हांडी डाढवु.
निःसारा स्त्री. (निर्नास्ति सारो यस्याः ) डेजनुं गाउ निः सिङ्गित न. ( निस्सिघिय, जे. प्रा.) वा संयरवो, वाछूट.
Jain Education International
१२२९
निःसारित, निःसृत त्रि. (निर् + सृ + णिच् + क्त / निर्+ सृ + क्त) जहार अढेस, हांडी अढेस. निःसीम, निःसीमन् त्रि. (निर्गता सीमा यस्मात् ) सीमा विनानुं, अवधि वगरनुं, मेहह, अतिशय, भर्यादा वगरनुं- 'अहह महतां निःसीमानश्चरित्रविभूतयः ' - भर्तृहरिः ।
निःसुख त्रि. (निर्गतं सुखं यस्मात्) सुज वगरनुं, छुःखी.
निःस्नेह त्रि (निर्नास्ति स्नेहो यस्य) स्नेह वगरनुंशिरसा विधृता नित्यं स्नेहेन परिपालिता । केशा अपि विरज्यन्ते निःस्नेहा किं न सेवकाः पञ्च० १।९४ । तेस विनानुं, यी नहि ते.
निःस्नेहा स्त्री. (निर्गतः स्नेहो यस्याः) खणसी, स्नेह विनानी स्त्री- यदर्थे स्वकुलं त्यक्तं जीवितार्धं च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः पञ्च० ४ । ४७ ।
निःस्नेहफला स्त्री. (निःस्नेहं फलं यस्याः ) धोनी ભોરિંગણી.
निःस्पृह त्रि. (निर्गता स्पृहा यस्य) कोई भतनी खाशा वगरनुं, विरागी, भीड नहि ते, मेहरडार, परवा वगरनुं.
निःस्रव पुं. (निर् + सु + अप् भावे घञ् वा) अवशेष, जाडी, जयत, व्यय.
निस्स्राव पुं. (निःस्रवति, निर् + सु + ण) (भातनुं खोसामा. निःस्व त्रि. (निर्नास्ति स्वं धनं ज्ञातिर्वा यस्य) निर्धन,
हरिद्री, ज्ञातिरहित 'निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः ।' सुभाषित० ।
निःस्वता स्त्री, निःस्वत्व न. ( निःस्वस्य भावः तल् टाप्-त्व) निर्धनता, हरिद्रय, ज्ञातिरहितप. निःस्वभाव त्रि. (निर्गतः स्वभावो यस्य) स्वभावशून्य, સ્વભાવ વિનાનું.
निःस्वादु (त्रि.) स्वाह वगरनुं, जेस्वाह. निकक्ष अव्य. (कक्षस्य समीपम्, सामीप्येऽव्ययी) घासनी
ગંજી પાસે, પશ્ચિમ અને દક્ષિણની સંધિ પાસેનું. निकट त्रि. (नि समीपे कटति, नि+कट्+अच्) पासेनुं -दिवसरजनीकुलच्छेदैः पतद्भिरनारतम् । वहति निकटे कालः स्रोतः समस्तभयावहम् शान्तिशतके ३।२। पडोशनुं, लागतुं-वजगतुं, संबद्ध.
For Private & Personal Use Only
www.jainelibrary.org