________________
१२२१
नादबिन्दु-नान्दीक
शब्दरत्नमहोदधिः। नादबिन्दु (पुं.) ते. ना. .5 64नि.५६, मे.. तनो । ३५laj, ३४ी- नानारूपैर्विरूपास्ते वृक्षरशुभदर्शना:
सक्ष२- अग्निज्वालासमं नाद-बिन्दु-रेखा-समन्वितम्- गौः रामायणे ३।१।२१।। ऋषिमण्डले १. ।
नानान्द्र पुं. (ननान्दुः अपत्यम् अञ्) नहनो छो.४२.. नादमुद्रा स्त्री. (नादयुक्ता मुद्रा) तंत्रशास्त्र प्रसिद्ध मुद्रा नानारङ्ग पुं. (नाना रङ्गा यस्मिन्) हो हो २०॥ ४i नादवत् त्रि. (नाद+अस्त्यर्थे मतुप्) शवाणु, ना६ डोय. (पुं. नाना रङ्गः) ही. ही तनो २०1. નામના બાહ્ય પ્રયત્નવાળું.
नानारस पुं. (नाना रसः) भने तनो. २१, विविध नादिन् त्रि. (नद्+णिनि) २०६ ७२४२, गर्छन २२, रेयिवाणु (त्रि. नानाविधाः रसाः यस्मिन्) हा हा
नाम नम: Gu६ प्रयत्नवाणु -अम्बुदवृन्दनादी रथ:- २सवाणु. रघु० ३५९।
नानार्थ पुं. (नानाविधः अर्थः) अने प्रा२नो अर्थ, नादेय त्रि. (नद्या नदस्य वा इदं तत्र भवं वा नदी- (त्रि. नानाविधः अर्थो यस्य) अने: .5२॥ अर्थवाj.
नद्+ढक्) नहीन, नही सम्मान्धी ४ ३, नहीमा | नानावर्ण पं. (नानाविधो वर्णः) मने. 1२नी. २०, थना२- नादेयं नादेयं शरदि वसन्ते च नादेयम् । ___sule ने 4gl. (त्रि. नानाविधाः वर्णः यस्य) पानीयं पानीयं शरदि वसन्ते च पानीयम-वैद्यकरा- અનેક પ્રકારના રંગવાળું, બ્રાહ્મણાદિ અનેક વર્ણવાળું. जवल्लभीयद्रव्यगुणे (न. नद्या नदस्य वा इदं तत्र | नानाविध त्रि. (नाना विधाः प्रकाराः यस्य) भने। भवं वा) समुदन भी, सैन्धव, मे. तर्नु न, ___.२नु- नानाविधैर्पुष्पैर्वद्यैर्वीरक्रयाहुतैः - हरिभक्तिसौवी२i०४न, समोथ. (पुं. नद्यां भवः नदी+ढक्) विलासे १६ विलासे । उसो घास, नेतरन आउ. (त्रि. न आदेयं अदेयं | नानुष्ठेय त्रि. (न अनुष्ठेयम्) नहि आय२वा योग्य. वा) नाहिसेवा योग्य. साह- सौगन्ध्यहीनं नादेयं नान्तरीयक न. (न अन्तराविनाभवः छ अव्ययस्य टि
पुष्पं कान्तमपि क्वचित् -हेवा योग्य, मा५वा योग्य. लोपः स्वार्थक) तेना समावमi, तेना समाव३५ नादेयिका, नादेयी स्त्री. (नादेयी+स्वार्थे क+टाप् | વ્યાપ્તિવાળું, જે અલગ ન કરી શકાય, અનિવાર્યરૂપે
पूर्वहस्वश्च/नादेय+स्त्रियां ङीष्) भोय. Hindi, જોડાયેલું પાણીમાં પેદા થનાર નેતર, ભોંય જાંબુ-શુદ્ર જાંબુ, नान्त त्रि. (न अन्तो यस्य) सन्त विनानु, ४६ विनान, વૈજ્યન્તિક-અરણી નામે વનસ્પતિ, કાકજંબુ વૃક્ષ, अनंत. नारान वक्ष, मनमथ- अग्निमन्थो जयः स नान्त्र न. (नमत्यनेन, नम्+ष्ट्रन् वृद्धिश्च) स्तोत्र, स्तुति, स्याच्छ्रीपर्णी गणिकारिका । जया जयन्ती तर्कारी प्रशंसा. नादेयी वैजयन्तिका-भावप्र० ।।
नान्दिकर, नान्दीकर पुं. (कृ+अच्, नान्द्या: करः नादेश्वर (न.) शाम सावन शिवलिंग
बा. हूस्व/नान्दी करोति कृ+ट) 1125 मारमा नाद्य त्रि. (नद्यां भवः, ड्यण्) नहीमा थना२.
મંગલાર્થે સ્તુતિ કરનાર સૂત્રધાર, સ્તુતિ કરનાર, नाना अव्य. (न+नाञ् वृद्धिः) विन, सिवाय, मने, ___ia 188, Mial वाह..
२४ त२४- नाना फलैः फलति कल्पलतैव नान्दिघोष, नान्दीघोष पं. (नान्द्यै घोषः बा. हस्वः) भूमिः-भर्तृ० २।४६। - न नाना शम्भुना रामात् ભેરી વગેરે વારિત્રનો શબ્દ. वषेणाधोक्षजो वरः-मुग्धबोधे । समय.
नान्दी स्री. (नन्दन्त्यनया, नन्द्+घञ् नि. दीर्धः, ततो नानाकन्द पुं. (नाना कन्दोऽस्य) घोj, Puj. ङीप्) समृद्धि, 123 आरममा भंगा राती
(त्रि. नाना बहवो कन्दाः यस्य) भने भूमियiauj. स्तुति, भंगणवयन. - आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् नानाकारम् (अव्य.) भने ५.१२. .
प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता ।। नानाध्वनि पुं. (नाना ध्वनियंत्र) sg-dleu वगेरे - यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं જુદા જુદા વારિત્રનો શબ્દ.
कर्तव्या नान्दी विघ्नप्रशान्तये-भरतवाक्यम् । नानाजातीय, नानारूप न. (नाना जातीयम्/नानारूपम् नान्दीक पं. (नान्द्यै नान्द्यर्थं कायति, के+क) २५२तम,
नानाविधानि रूपाणि यस्य) ही बुद्दी तर्नु, विभिन्न नभुज श्राद्ध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org