________________
१२२०
शब्दरत्नमहोदधिः।
[नाडीकलापक-नाद नाडीकलापक पुं. (नाडीनां नालानां कलापः समूहो | नाणक न. (अणचि शब्दायते ण्वुल्, न अणक) मनिंध,
यत्र कप्) सपक्षिा. नामनोवेटो. (न. नाडीनां कलापः) ખરાબ નહિ તે, જેના ઉપર મહોર હોય તેવું નાણું સિક્કો नीमोनो समूह
वगेरे- एषा नाणकमोषिका मकशिका-मच्छ० १।२३। नाडीकूट न. (नाड्या रेखाभेदेन कूटं नक्षत्रकूट ज्ञाप्यं - तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च
यत्र) विवाड वगेरेन॥ ३५. नाहीय.5थी. सूयित. व्यवहर्ता यः स दाप्यो दण्डमुत्तमम्-मिताक्षरा । नक्षत्र-समूड.
नाणकपरीक्षा स्त्री. (नाणकस्य परीक्षा) नयन. परीक्षा, नाडीच पुं. (नाड्या चीयते, ची. बा. ड) मे. तनु નાણું પરખવું તે. शा.
नात्र न. (नम्यते, नम्+ट्रन् बा. अन्तलोपः आत्वं च) नाडीचक्र न. (नाडीनां चक्रमिव) नामिभंडसम आवेदु ___प्र.स., quun, समुत, वियत्र. (पुं. नम्+ष्ट्रन्
ચક્ર જેવું નાડીઓનું એક બંધનસ્થાન, જ્યોતિષ પ્રસિદ્ધ बा. अन्तलोपः आत्वं च) शिव, प्र. नाहीय.
नाथ, नाध् (भ्वा. प. स. से. - नाति/भ्वा. आ. नाडीचरण पुं. (नाडीवच्चरणौ यस्य) ५क्षी..
स. से. - नाथते) माशीव पवा- नाथसे किमु नाडीचरणी स्त्री. (नाडीचरण+स्त्रियां ङीष्) ५क्षिए.. पतिं न भूभृतः-किरा० १३।५९। संता५ ४२वो, नाडीजङ्घ पुं. (नाडीवत् जङ्गा यस्य) गडी, अगली, मैश्वर्यवान, थकुं, यायना २वी, wing- नाथ ! में मुनि.
नाथामि ते दयाम-दीनाक्रन्दनम् । नाडीतरङ्ग पुं. (नाड्यां नालायां तरङ्गो यत्र) 55ोसी. नाथ पुं. (नाथति ईश्वरो भवति नाथ्+ऐश्ये अच्)
वनस्पति, व्यमियारी, २, मे तनुविष, नेश.. स्वामी, घी, मासि, श्व२- स हि नाथो जनस्यास्य नाडीतिक्त पुं. (नाड्या तिक्तः) .5 तन. दो- स गतिः स परायण:-रामा० २०४८।१७। -नाथे नेपालनिम्ब
कुतः त्वय्यशुभं प्रजानाम्-रघु० ५।१३। नाडीदेह, नाडीविग्रह, नाडीस्नेह पुं. (नाडीसारो देहो | नाथता स्त्री., नाथत्व न. (नाथस्य भावः) ३९५,
यस्य/नाडीसारो विग्रहो यस्य/नाड्यामेव स्नेहो यस्य) स्वामी५j, माली. તે નામનો શિવનો દ્વારપાળ, અનુચર.
नाथवत त्रि. (नाथो विद्यतेऽस्य मतप) uj. नाडीनक्षत्र न. (नाडीस्थितं नक्षत्रम्) योतिष. प्रसिद्ध स्वामीवाणु- नाथवांश्च शुनःशेफो यज्ञश्चाविनितो भवेत्अमु नक्षत्र.
रामा० १६२।१२। -नाथवन्तस्त्वया लोकास्त्व-मनाथा नाडीपरीक्षा स्त्री. (नाड्याः परीक्षा) ना. ओवी, नी. विपत्स्यसे-उत्तर० १४३। तपासनी.
नाथहरि पुं. (नाथं हरति स्थानान्तरं नयति ह+इन्) नाडीयन्त्र न. (नाडीव नालीव यन्त्रम्) वैध प्रसिद्ध પશુ, નાઘેલ બળદ વગેરે. मे. यंत्र, वैवीय ओ२.
नाथहार त्रि. (नाथं हरति, ह+अण्) पीने. सई नाडीवलय न. (नाड्याः घटिकायाः ज्ञानार्थं वलयं ना२. __ तद्वत् यन्त्रम्) योतिष प्रसिद्ध .3 olu5t२ नाथिन् त्रि. (नाथ अस्त्यर्थे णिनि) नथवाणु, gluj. यन्त्र.
नाद पुं. (नद् शब्दे+भावे घञ्) या स्वरनो सवाल, नाडीव्रण पुं. न. (नाडीसंलग्नो व्रणः) वैध प्रसिद्ध શબ્દ, અનુસ્વાર પેઠે ઉચ્ચારાતો એક અર્ધચન્દ્રકાર
એક ત્રણ લોહી-પરુ હંમેશા જેમાં વહ્યા કરે તેવું અક્ષર, બ્રહ્મનાદ, વ્યાકરણ પ્રસિદ્ધ એક બાહ્ય પ્રયત્ન प्र..
गर्छन.. (त्रि. नद्+घञ्) शवाणु- "न नादेन नाडीशाक पु. (नाडीप्रधानः शाकः) मे तनुं - विना गीतं न न देन विना स्वरः । न नादेन विना भगवी.
रागः तस्मान्नादात्मक्तं जगत् ।" संगीतदामो० । नाडीशोषणतैल (न.) वैas प्रसिद्ध मे तेल.
स्तति ४२॥२. - नकार प्राणनामानं दकारमनलं नाडीस्वरसञ्चार (पुं.) अभु नीमi. वायुनी गति. विदुः । जातः प्राणाग्निसंयोगात् तेन नादोऽभिधीयतेनाडीहिगु पुं. (नाडीप्रधानो हिङ्गः) . तनी हठयोगप्रदीपिकायाम् [विभान्ति ते देववराः ससाध्याः । डी.
प्रध्मातशङ्खस्वनसिंहनादाः-हरिवंशे २३ ५।५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org