________________
१२१० शब्दरत्नमहोदधिः।
[नवधा-नवरत्न नवधा अव्य. (नवन्+धाच्) नव. म.रे. | नवपल्लव न. (नवं च तत् पल्लवं च) न ताएं नवधातु पुं. ब. (नव गुणिता धातवः) नव. 451२.. ___५ . नवी ढूं५५.
धातुम सोनु, वगैरे- हेमतारारनागाश्च ताम्ररङ्गे च नवपद न. (णवपय जै. प्रा.) नव.२ मन्त्र, नम.२७८२ तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः ।।
नवपाठक पुं. (नवश्चासौ पाठकश्च) नवा अध्या५.5, नवन् त्रि. ब. व. (नृ+कनिन् बा. गुणः) नव, नवनी. नवी शिक्ष.
संध्या- नयति नवाधिकाम् रघु० ३।६९। नवप्रसू, नवप्रसूति, नवप्रसूतिका स्त्री. (नवं प्रसूते, नवनवक त्रि. (नवगुणितं नवकम्) 'क्षसहितu'vi ___ सू+क्विप्/नवा प्रसूतिः यस्याः/नवा प्रसूतिः ।। डेस. .२०. ५६र्थ..
कप्+टाप्) नवसू स्त्री. १०६ (ो. do वियायेदी नवनवत, नवनवतितम त्रि. (नवनवति+पूरणे डट्/ | ___ ये वगेरे, ता सुवावडा स्त्री... नवनवति+पूरणार्थे तमप्) नवuje.
नवप्राशन न. (नवस्य प्राशनम्) नवा मन- मो.न. नवनवति स्त्री. (नवाधिका नवतिः) नवा नवानी. | नवफलिका स्री. (नवं फलं यस्याः, कप्+टाप् अत संध्या .
___ इत्वम्) प्रथम. २०६शनवाणी स्त्री, प्रथम सत्माये... नवनवमिका स्त्री. (नवनवमीया जै. प्रा.) ८१.हिवसोमi स्त्री, न, नवीन.
थती-४०५. हतनी भिक्षुपउिमा-अमिडविशेष. नवभाग पुं. (नवमः भागः) नवमी (मा, शिनी नवनाडीचक्र न. (नवनक्षत्रयुक्तं नाडीचक्रम्) मे ___ नमो भार
જાતનું ચક્ર, જ્યોતિષ પ્રસિદ્ધ નવ નક્ષત્રયુક્ત ત્રણ नवम् (अव्य.) डालानु, तमु, सार्नु. રેખાવાળું ચક્ર.
नवम त्रि. (नवानां पुरणः डट्) नवमुं. नवनिधान्न (न.) नव. u.t२र्नु अन्न-५, मut, us, नवमल्लिका, नवमल्ली, नवमालिका स्त्री. (नवा
मालियां, 5ढी, 2280., रायतुं, मिष्टान, 120. त्याहि. स्तुत्या मल्लिका/नवा चासौ मल्ली च/नवा स्तुत्या नवनिधि पुं. ब. व. (नव+निधयः) दुखना नव मालिका) नवी. भासती, नवी 42 भोगरी, यभेदीनिघा-1- उदिते स्युर्यदंशेऽपि सन्निधौ निधयो रम्यं हर्म्यतलं नवाः सुनयना गुञ्जद्विरेफा लताः नवपरमज्योतिः-पञ्चविंशतिका-१ । -महापद्मश्च पद्मश्च प्रोन्मीलनवमल्लिकाः सुरभयो वाताः सचन्द्रा निशाःशङ्खो मकरकच्छपौ मुकुन्दकुन्दनीलश्च खर्वश्च निधयो प्रबोधचन्द्रोदये १।१२। नव ।
नवमी स्त्री. (नवम+डीप्) नाम तिथि, नवभ.. नवनी स्त्री., नवनीत, नवनीतक न. (नवं नीयते, नवमीका स्री. (नवमिया जै. प्रा.) रु. पर्वत ५२
नी+ड+ङीष्/नवं नीयते स्म, नी+क्त/नवनीत+स्वार्थे રહેનારી આઠ દિશાકુમારીમાંથી છઠી, સૌધર્મેન્દ્રની कन्) भाम, परिष्कृत भाजप, घी- अहो ! ત્રીજી અઝમહિષી, સત્પષેન્દ્રની બીજી અઝમહિષી. नवनीतकल्पहृदय ! आर्यपुत्र ! -मालवि० ३, । | नवयज्ञ पुं. (नवाननिमित्तो यज्ञः) नवा धान्य. निमित्त नवनीतज न. (नवनीताज्जायते, जन्+ड) घ..
थतो यश. नवनीतधेनु स्त्री. (नवनीतेन कृता धेनुः) हानार्थे. जनावदा. | नवयोनिन्यास (पु.) तंत्र॥स्त्र प्रसिद्ध न्यासविशेष.
भuuul. Pun -नवनीतमयीं धेनुं शृणु राजन् ! नवयौवन न. (नवं यौवनम्) नतुं यौवन, नवी. दुवानी.. प्रयत्नतः-वराहपु० ।
नवयौवना स्त्री. (नवं यौवनं यस्याः) नव यौवनवाणी नवपञ्चम पुं. (नव वा नवमं च पञ्चमं च यत्र योगे) स्त्री..
વરકન્યાના વિવાહના અંગરૂપ એક રાશિફૂટ. नवरम् अव्य. (अवरम् जै. प्रा.) ५९, माटो, विशेष, नवपत्रिका स्त्री. (नवमिता पत्रिका) ३. वगैरे नव सन्त२.
वृक्षनो समूड- कदली दाडिमी धान्यं, हरिद्रा मानक नवरत्न न. (नवानां रत्नानां समाहारः) नव. २i
कचु । बिल्वाशोको जयन्ती च, विज्ञेया नवपत्रिका ।। । २त्नी- मुक्तामाणिक्यवैडूर्यगोमेदान् वज्रविद्रुमौ । नवपद (न.) . नामनो. भात्रावृत्त' में ७६. पद्मरागं मरकतं नीलं चेति यथाक्रमम् ।। न. रत्न,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org