________________
नलव-नवद्वार]
शब्दरत्नमहोदधिः।
१२०९
नलव पुं. (नल्यते, नल+बा. व) दूरी मापवान, यासो | नवच्छात्र पुं. (नवो नूतनश्छात्रः) नवी विद्याथा, नवो डायन ij भा५- तस्यां सभायां दैत्येन्द्रो
| शिष्य. हिरण्यकशिपुस्तदा । आसीन आसने चित्रे नल्वमात्रे | नवच्छिद्र न. (नव छिद्राणि यत्र) हेड, शरी२. प्रमाणतः-हरिवंशे २२४।१।
नवज त्रि. (नवाज्जायते, जन्+ड) नवथा. 6त्पन. ययेद, नल्ववर्त्मग त्रि. (नल्वपरिमितं वर्त्म गच्छति, गम्+ड) | નવથી પેદા થનાર. ચારસો હાથપ્રમાણ માર્ગે જનાર.
नवज्वर पुं. (नवश्चासौ ज्वरश्च) नको. ताव, त२५८ नल्ववर्त्मगा स्त्री. (नल्वपरिमितं वर्त्म गच्छति, गम्+ड+ टाप) काकाक्षी नामेसो.
नवतक पुं. (नवतय, जै. प्रा.) तनहुँ, वस्त्रविशेष. नव पुं. (नु स्तवने+अप्) स्तुति, स्तोत्र, ती साटोs1 नवत, नवतितम, नवतीतम त्रि. (नु+संख्यापूरणे
वनस्पति, 30 न२ २०%नो मे पुत्र(त्रि. नूयते अतच्/नवति+तमप्/नवति+ङीष् पूरणार्थे तमप्) स्तूयते, नु+अप्) न- चित्तयोनिरभवत् पुनर्नवः- नेवु . (पुं. नूयते स्तूयते, नू+अतच्) थी. ५२ रघु० १९।४६। -क्लेशः फलेन हि पुनर्नवतां विधत्ते- नजवानी भूस. कुमा० ५।८६। -न स्त्रीणामप्रियः कश्चित् प्रियो वापि । नवतन्तु पुं. (यवश्चासौ तन्तुश्च) नवी didel, नवा न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम्- તાંતણાવાળું વસ્ત્ર, તે નામે વિશ્વામિત્રનો એક પુત્ર. हितो० ११२३४। तमु, हुवान.
नवता स्त्री., नवत्व न. (नवस्य भावः/तल्-टाप्-त्व) नवक न. (नवानामवयवः संख्याया वा कन्) नवनी. नवापा, नवाs, नवj, त२५j- 'क्षणे क्षणे
संज्या, नव. (त्रि. नव परिमाणमस्य) नवनी यन्नवतामुपैति तदेव रूपं रमणीयतायाः ।' સંખ્યાવાળું.
नवति स्त्री. (नव दशतः परिमाणमस्याः ) नेवु, ने.नी. नवकारिका स्री. (नवं करोति, कृ+ण्वुल्+टाप् अत संध्या. -नव्ये नवनवतिशता द्रव्यकोटीश्वरास्तेत्वम्) ता® ५२४ी स्त्री, न २नारी स्त्री, नवी. मुद्रा० ३।२७। -इति क्षितीशो नवतिं नवाधिका Rst, नवीनता-नवा.
महाक्रतूनां महनीयहशासनः रघु० ३।६९।। नवकालिका स्त्री. (नवं कलति प्राप्नोति, कल्+ण्वुल+ | नवतिका, नवती स्त्री. (नवतिरेव स्वार्थे क/नवति वा टाप् अत इत्वम्) नवीन २ र्शन लेने थयु डोय. ङीप्) नेवुनी संय, ने. (स्री. नवं तेकते करोति, ते. स्त्री, तरतनी ५२.दा. स्त्री...
तिक्+क+टाप) गवानी पाछी... नवग्रह पुं. ब. व. (नव ग्रहाः) नव शही-सूर्य, चंद्र, नवतिधा अव्य. (नवति+धाच्) नेवु मारे.
भंगल, बुध, २, शुध, शनि, राहु हेतु -सूर्यचन्द्रो नवदण्डक न. (नवो दण्डो नव दण्डा वा यत्र कप) मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः २% मोनु मे तनु छत्र- मनोहरं त्रिकनकदण्डं केतुश्चेति नवग्रहाः ।।
च नवदण्डकम् -युक्तिकल्पतरौ । नवग्व त्रि. (नवभिर्मासैः गच्छति, गम्+ उणा० ड्व) | नवदल न. (नवं च तद् दलं च) न पांडं. નવ મહિને તૈયાર થયેલ. નવીન ગતિવાળું.
नवदश त्रि. (नव च दश च संख्याऽस्य नवचण्डिका स्त्री. ब. (नव चण्डिका) शैलपुत्री, ઓગણીસમો-ઓગણીસની સંખ્યાવાળો.
प्र.यारिए, यन्द्रघ21, दूष्मां31, २७न्माता, | नवदशन् त्रि. (नवाधिका दश) ओगएस., भोगासनी કાત્યાયની, કાલરાત્રી, મહાગૌરી, સિદ્ધિદાત્રી એ संध्या . નવદુગા દેવીઓ.
नवदीधिति पुं. (नव दीधितयो यस्य) भंग अ. नवचत्वारिंश, नवचत्वारिंशत्तम त्रि. (नवचत्वारिंशत्+ नवदुर्गा स्री. ब. (नव संख्यान्विता दुर्गा) नवचण्डिका
पूरणे डट / नवचत्वारिंशत् + पूरणार्थे तमप्) | श६ हुआ. ઓગણપચાસમું.
नवदोला स्त्री. (नवा चासौ दोला च) न ५॥२५j, नवो नवचत्वारिंशत् स्त्री. (नवाधिका चत्त्वारिंशत्) भोग- यो, नव भासने ८६ वानी रोजी. प्रयास.
नवद्वार न. (नव द्वाराणि इव यत्र) हेड, शरी२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org