________________
पक्षी.
___jol.
१२०२ शब्दरत्नमहोदधिः।
[नभोग-नमत् नभोग त्रि. (नभसि गच्छति) 51शम २९, शमi | नभ्य त्रि. (नभस्येदं ष्यञ्, नाभये हितं अर्हति वा
४॥२. (पुं. नभसि दशमस्थाने गच्छति, गम्+ड) नभादेशः) 20.50संबन्धी.. २५ वगेरेन पै.in લગ્નથી દશમા ભાવમાં રહેલ (ગ્રહ વગેરે.) ५शन. ति:२. अथवा तने. योग्य तय करे. (पुं.) नभोगज पुं. (नभसि गजः इव) मेघ.
पुं. अक्ष श०६ ओ. (न. नाभये हितम् यत् नभादेशः) नभोगति स्त्री. (नभसि गतिर्गमनम्) ALशम गमन । રથનાં પૈડાને અનુકૂળ આંજણ-પૈડાં વગેરેમાં ચોપડવાનો -प्रडीनोड्डीनसण्डीनडयनानि नभोगतौ- हेमचन्द्रः-४/
हीस. ३८४ । (त्रि. नभसि गतिर्यस्य) शम तिवाणु
नभ्राज् पुं. (न भ्राजते, भ्राज्+क्विप् नञः प्रकृतिभावः)
मेघ. नभोगमा स्त्री. (णभोगमा जे. प्रा.) शामिनी | नम् (भ्वा. पर. अ. स० नमति, नमते, नतः, प्रेर० विधा.
नमयति) नमी. ५j, नम२७८२ १२वी, अभिवादन नभोद (.) विश्ववनी मेह, में विश्ववि..
२. -इयं नमति, वः सर्वान् त्रिलोचनवधूरितिनभोदुह, नभोद्वीप, नभोधूम पुं. (नभसः दोग्धि. दुह्
कुमा० ६।८९। साधीन थj, २ स्वी२वी- अशक्तः प्रपूरणे+क/नभसि द्वीप इव/नभसि धूम इव) मेघ,
सन्धिमान् नमेत्-काम० ५५। अभ्युद्+नम्-6614j,
उन्नत 4. अव+नम् -न.भी. ५3j, न थ, नाये an. नभोनदी स्त्री. (नभसः नदी) माju, स्व०
जी. ५3j, नभाव, 42514j -त्वय्यादातुं जलमवनतेमेघ० ४५। उद्+नम्-उन्नम्योन्नम्य लीयन्ते दरिद्राणां
मनोरथाः-पञ्च० २।९१। 4.2sj, न नभोध्वज पुं. (नभसि ध्वज इव) भेध, भोथ वनस्पति..
थj .
उन्नमत्यकालदुर्दिनम्-मृच्छ० ५। ६५ थवी, यउ, नभोमणि पुं. (नभसो मणिरिव) सूर्य, 4053ानु, .
वि.स. थवी- उन्नमति नमति वर्षति गर्जति मेघःनभोमण्डल न. (नभो मण्डलमिव) 0. 3- नेदं
मृच्छ० ५।२६। उप+नम् -204j, सावी. पोय, नभोमण्डलमम्बुराशिः-सा० द० १०।
सावी. ४j -कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो नभोमण्डलदीप पुं. (नभोमण्डले दीप इव प्रकाशकत्वात्
वा-मेघ० १०९। -यदेवोपनतं दुःखात् सुखं तद् यन्द्र- नभोमण्डलदीपाय शिरोरत्नाय धूर्जटे
रसवत्तरम्-विक्रम० ३।२१। उपस्थित ४२j, , तिथ्यादितत्त्वे । पूर.
२४ ७२j -परलोकोपनतं जलाञ्जलिम्-रघु० ८।६८। नभोऽम्बुप पं. (नभसः अम्बु पिबति, पा+क) यात
परि+तम् - नये. जी. ५.j, भू:- वप्रक्रीडापक्षी, अपैया.
परिणतगजप्रेक्षणीयं ददर्श-मेघ० २। विश्वे नागः नभोऽम्बुपी स्त्री. (नभोऽम्बुप+ङीप्) यात ५क्षिण.
पर्यणंसीत् स्व एव-शिशु० १८।२७, परिवर्तित थ, नभोरजस् न. (नभसो रज इव) ध.१२.
34तर पामवं. 34 धा२९ २७ - लताभावेन नभोरूप त्रि. (नभसो रूपमिव रूपमस्य) Aशन परिणतमस्या रूपम्-विक्रम० ४।२८। -क्षीरं जलं જેવા રંગવાળું.
वा स्वयमेव दधि हिमभावेन परिणमते-शारी० । - नभोरेणु स्त्री. (नभसि रेणुरिव) 30, डीम, धुमस. परिणतप्रज्ञस्य वाणीम्-उत्तर० ७।२०। वि+नम् पोतानी नभोलय पुं. (नभसि लीयते, ली+अच्) धूमाउ. (त्रि.) तने नमावी, न. २, विनीत बनाj. -विनमन्ति આકાશમાં લીન.
चास्य तरवः प्रचये-किरा० ६।३४। -विपरि+नम् नभोलिह त्रि. (नभो लेढि, लिह+क्विप्) आमi बहल, बहीन. पराल थj. सम्+नम् -j,
પહોંચાડનાર, ઘણું જ ઊંચું, આકાશને અડકનાર. नीया थ, मुडाव. थो. -सन्नताङ्गी-कुमा० १।३४ । नभोवीथी स्त्री. (नभसि वीथीव) Hशम २३८ पर्वसु सन्नता-विक्रम० ४।२६। न. य, विनीत વીથીરૂપ માર્ગ, આકાશમાર્ગ.
बन - सन्नतामरीणाम्-रघु० १८३४। नभौकस् त्रि. (नभः आकाशम् ओकः स्थानमस्य) | नमत् त्रि. (नम्+शतृ) नमतुं, न.भी. ५७तु, विनीत આકાશમાં વિચરનાર પક્ષી વગેરે.
डो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org