SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ नप्त-नभि शब्दरत्नमहोदधिः। १२०१ नप्त पुं. (न पतन्ति पितरो येन, पत्+तृच निपातनात् । नभन्य त्रि. (नभसि भवं कनिन्, नभि हिंसायां साधु साधः) पत्रनी पत्र, हीरीनो हीरो, पत्र- कथं यल पृषो.) शमां थनार, सिड. शुक्रस्य नप्तारं देवयोन्याः सुतं प्रभो ! ज्येष्ठ नभश्चक्षुस् न. (नभसश्चक्षुरिव) सूर्य.. यदुमतिक्रम्य राज्यं पूरोः प्रदक्षस्यति-महा० १८५।२०। नभश्चमस पुं. (नभसश्चमस इव) यन्द्र, पूर, ईन्द्र , नप्तृका स्त्री. (नप्तृ+संज्ञायां कन्+टाप्) .5 तनी. थित्रा५५. औषय, गो, मे. तनुं ५क्षा.. नभश्चर त्रि. (नभसि चरति, चर्+ट) स मां नप्त्री स्त्री. (नप्तृ+स्त्रियां ङीप्) पुत्री, ही.४२, पुत्रीनी. यासना२. -निकामतप्ता विविधेन वह्निना पुत्री.. नभश्चरेणेन्धनसंभृतेन सा -कुमा० ५।२३। (पुं.) .., नभ (भ्वा. अ. स. से.-नम्भते) डिंसा ४२वी, 6॥२ सिद्ध, गन्धर्व, वि. वगेरे. -नभश्चरैर्गीतयशाः स लेभे भार. नभस्तलं श्यामतनुं तनूजम् रघु० १८।६। नभ त्रि. (नभ+अच) डिस.3, 61२ भा२ना२. | नभस न नभस्तल पं न (नहाते मेघैः नह असन (न. नभ्+अच्) माश, वायुमंडल, मेघ, बाष्य, भश्चान्तादेशः/नभसः तलम्) 0.5२- नेक्षेतोद्यन्त४७, भ.२, सि., 20-L. (पुं. नभ्+अच्) श्राव मादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं भास.- प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी न मध्यं नभसो गतम्-मनु० ४।३७। - कषायपाषाण मेघ० ४। सप्तर्षि विशेष, स्वाशयिष भनुनो मे इव नभस्तलं-नैषधे २०६९। (पुं. नभति हिनस्ति पुत्र, २मना वंशन मे २०%. कीटादीन्, नभ्+असुन्) श्रावास मास, मेघ, ५५, नभःक्रान्त, नभःक्रान्तिन पं. (नभः क्रान्तमनेन/नभः ધ્રાણ- સૂંઘવું તે, વર્ષ, પડતો ગ્રહ, લગ્નથી દશમું क्रान्तमनेन इनि) सिंह, शने दांघना२. स्थान, पणियाuj श्वेत. मस्त.. नभःकेतन, नभःपान्थ पुं. (नभसः केतन इव/नभसः नभस न. पुं. (नभते व्याप्नोति, नभ्+असच्) ., पान्थ इव) सूर्य, 053lk ॐ3. नभ प्राण, नभःश्वास पं. (नभसः प्राण इव/नभसः ६शमा मन्वन्तरन। सप्तर्षिी - अङ्गिरा नभसः सत्यं सप्तैव परमर्षयः-हरिवंशे ७।६७। श्वास इव) वायु, ५वन. नभःसद्, नभस्सत् पुं. (नभसि सीदति; सद्+विप्) नभसङ्गम पुं. (नभसं गच्छति, गम्+खच्+मुम्) ५क्षी.. नभसङ्गमी स्री. (नभसं गच्छति, गम्+खच्+मुम् डीए) व, ५क्ष.. नभःसरित्, नभस्सरित् स्री. (नभसः सरित्) पक्षिी . माश, diu नही. नभस्मय पुं. (नभो मयते, मय् गतौ+अच्) ॥हित्य. नभःस्थ त्रि. (नभसि तिष्ठति, स्था+क) शमi. नभस्य पुं. (नभसे मेघाय साधुः यत्) मा६२वो. मालिन. રહેનાર. -नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा नभःस्थल पुं. (नभः स्थलमिव यस्य) मडाव... तोयदवृन्दकीर्णम्: - हरिवंशे १५२।१। (त्रि. नभसि नभःस्थित, नभस्थित पुं. (नभस्+स्था+क) मे भवः यत्) सशम थनार. न२.७नु नाम.. (त्रि. नभसि स्थितः वा विसर्गलोपः) | नभस्वत् पुं. (नभः उत्पत्तिकारणत्वेनास्त्यस्य, मतुप्) આકાશમાં રહેલ. वायु, ५वन, al- आददे नाति शीतोष्णो नभस्वानिव नभःस्पृश, नभस्पृश् त्रि. (नभःस्पृशति, स्पृश्+क्विप्) दक्षिणः - रघु० ४।८। આકાશને અડકનાર, આકાશનો સ્પર્શ કરનાર. नभस्वती स्त्री. (नभस्वत्+स्त्रियां ङीप्) सन्ताननी नभग त्रि. (नभे गच्छति, गम्+ड) Autशम ४८२. पत्नी .. (त्रि. नास्ति भगो यस्य) भाग्यहीन, नसीप विनानु.. नभसूर पुं. (णभसूर जै. प्रा.) राहु. (पुं.) वैवस्वत मनुनो मे. पुत्र.. नभाक पुं. न. (न भाति, भा+आक) मार, नभनु त्रि. (नभ् हिंसायां वा अनु) सि.. (पुं. नभ्+अनु) संधा. (पु.) राई अड. श६ ४२ना२ us. (स्त्री.) नही.. | नभि (पुं.) पैडं, य, या53. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy