________________
८४०
शब्दरत्नमहोदधिः।
[धर्मन्ना-वर्षणि
धर्मना त्रि. (चर्ममये कवचादौ मनति अभ्यस्यति | चर्य त्रि. (चर्+यत्) आयरवा योग्य, अवश्य ४२व।
म्ना+क) यामार्नु पातर ५३२वा वगैरेनी है। ___enis. (न.) अवश्य उत्तव्य, अमन, मक्ष, वर्तन, અભ્યાસ કર્યો હોય તે.
ધમચરણ. चर्मपष्टि स्त्री. (चर्ममयी यष्टिरिव) १२७, या चर्या स्त्री. (चर्+क्यप्+टाप्) मायार . आसां चर्मरङ्ग पुं. ब. व. ते नामनी मे. शि.
महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम्-मनु० ६।३२, चर्मरक्षा स्त्री. (चर्मणे रङ्गोऽस्याः) सोनामुमो नमन
-वनवासस्य शूरस्य मम चर्या हि रोचते-रामा० વનસ્પતિ, આવળનું ઝાડ, તે નામનો દેશ - २१२९।१५ । समन, ति, लक्ष, नियमनी दिशिपश्चिमोत्तरस्याम्-वेणुमती फल्गुलुका गुरुहा अपरित्या, (है. ६.) य[समिति, साधुओ मरुकुच्चर्म-रङ्गाख्याःबृहत्संहिता १४।२३।
વ્રતાનુષ્ઠાનમાં નિયમનો ત્યાગ નહીં કરવો તે, વિહાર चर्मरी स्त्री. (चर्म राति रा+क+ङीष्) . जो
१२वो, भिक्षा, गोयरी. aa.
चर्व (चुरा. उभय. स. सेट-चर्वयति, चर्वयते । भ्वा. चरु पुं. (चर्म राति रा+कु) यमा२, भोथी..
पर. स. सेट-चर्वति) भक्षा ७२j, यावj. चर्मवत् पुं. तनमन शकुनिनो पुत्र. (त्रि चर्मन्+अस्त्यर्थ | चर्वण न. (चर्व+भावे ल्युट) यावj - चर्वणं मिलनं मतुप्) यामवाणु, यमाथी i3.
चापि कासितं श्वासितं तथा-हारिते १. अ० । जा, चर्मवसन पु. (चर्म गजासुरचर्म वसनमस्य) शिव,
| २सनो स्वाद देवो. भाव. (त्रि. चर्मणो वसनमस्य) यामान वस्त्र ५.२॥२. (न. चर्मणो वसनम्) यामार्नु वस्त्र.
| चर्वणा स्री. (च+युच्) यqj, २सनो मास्वा सेवा,
पावं. चर्मवृक्ष पुं. (चर्मप्रधानः चर्मतुल्यवल्कलप्रधानो वृक्षः)
चर्वणीय त्रि. (चर्व+अनीयर) यावा योग्य, स्वाह ભોજપત્રનું વૃક્ષ. चर्मसंभवा स्त्री. (धर्मणि त्वचि सम्भवति सम्+भू+अच्)
લેવા યોગ્ય, ભક્ષણ કરવા યોગ્ય. भोट मलया.
चर्वत् स्री. (चर्च+शतृ) यवतुं, यातुं, uu. धर्मसार, धर्माम्भस् पुं. (चर्मणः सारः/ चर्मणोऽम्भः)
चर्वा स्त्री. (च+अ+टाप्) यावयु, १५315 भा२वी, ખાધેલા અન્નમાંથી તૈયાર થતો રસ.
तमायो भारवी. चार पुं. (चर्म शिल्पसाधनतया ऋच्छति ऋ+अण्)
चर्वित त्रि. (चर्व + कर्मणि क्त) यावर . यभार, भोथी.
अदान्तगोभिर्विशतां तमिस्रं पुनः पुनः चर्वितचर्वणानाम्चर्मावकर्तन न. (चर्मणोऽवकर्त्तनम्) यामाने. ५j,
भाग० ३।५।३०। पाल, याणे. ચામડાને કાતરવું.
चर्वितपात्र चर्वितपात्रक न. (चर्वितस्य ताम्बूलादेस्त्याचर्मावकर्तिन, चर्मावकर्तृ पुं. (धर्म अवकृन्तति स्व- __ गार्थम् पात्रम्) yानु पात्र, यावेडं नजानु पात्र, शिल्पनिर्वाहाय अव+कृतो च्छेदे +णिनि/ चर्मन् पहनी - ताम्बूलं दर्पणं पानपात्रं चर्वितपात्रकम्अव+कृत्+तृच्) यमार, भोथी.
रासलीलायाम् । चर्मिक त्रि. (चर्म धर्ममयं फलकमस्त्यस्य ठन्) हाल चर्वितव्य त्रि. (चर्ष+तव्यच्) यावा योग्य, पाप હાથમાં રાખી યુદ્ધ કરનાર.
યોગ્ય, સ્વાદ લેવા યોગ્ય. चर्मिन् त्रि. (धर्म देहावरकं फलकं वा अस्त्यस्य इनि चळ त्रि. (चर्व+कर्मणि ण्यत् यत् वा) या योग्य टिलोपः) द. रा. ना२ -श्यामं बृहन्तं तरुणं -चूष्य-पेय लेह्यचरतितृप्ति दिने दिने- ब्रह्मवैवर्ते । धर्मिणामुत्तमं रणे । नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न ખાવા યોગ્ય, સ્વાદ લેવા યોગ્ય. वर्धते ।। -महा० ३।२७।३१। दासवाणु, यामवाणु, | चर्षणि पुं. (कर्षयतीति कृष्+अनि आदेश्च च) मनुष्य छM. (पं. धर्माणि वल्कलानि अस्यां सन्ति वा -स चर्षणीनामुदगाच्छुचो मृजन्-भाग० । मनुष्य जाति, इनि) लापत्र जाउ, गर्नु जाउ, मुंगरी नाममा -अर्यम्नो मातृका पत्नी तयोश्चर्षणयः सुताः - भाग० શિવનો અનુચર.
६।६।३९। इत-मत २..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org