________________
११३२
शब्दरत्नमहोदधिः।
[द्रावयित्नु-द्रुत
भUउन॥२. (-'दुराधरो द्रावण: शात्रवाणाम्' - इवाज्योऽन्यमभिद्रवन्तः-मृच्छ० ५।२१। आ+द्रुमहाभा० ८।३४।६८ । (न. द्रावि+ल्युट) Husj, आद्रवति -नासी ४, मा0. ४. उप+द्रु-उपद्रवति 2५४, ५२.
-नाश. ७२, पाउ, सम. ४२वी. प्र+द्रु-प्रद्रवति - द्रावयित्नु त्रि. (द्रु+णिच्+इत्नुच्) नसाउनार, भ3॥२, नसी. ४. -रणात् प्रद्रवन्ति बलानि-वेणी० ४। પલાયન કરાવનાર.
वि+द्रु-विद्रवति- भारी नirg, न. ४. द्राविका स्त्री. (द्रावक+टाप् अत इत्वम्) -भुजन २ . (द्रवत्यूर्ध्वं द्रु+बाहु. डु) 3, वृक्ष, u. ५ .
(न. द्रु+डु) माउन.वि.5t२. (स्त्री. द्रु+डु) ४j, द्राविड त्रि. (द्रविडो देशोऽभिजनोऽस्य अण् बहुषु गति, मन. (त्रि. द्रु+डु) द्रवाणु, २सवाणु,
अणो लुक् क्वचिदार्थे न लोपः, द्रविडे देशे भवो | प्रवाडवाणु, प्रवाडी. वा अण्) द्राविड शिम २२नार, द्रविड हेशवासी, | द्रुकिलिम न. (किल् श्वैत्यक्रीडनयोः बाहु. किल् किमच् द्रवि शिम पहा थनार- सात्यकिश्चेकितानश्च द्राविडैः - एषु किलिममिति वा) विहार जाउ -देवदारुद्रुकिलिमं सैनिकैः सह-महाभा० ८।१२।१४ । 'कर्णाटाश्चैव तैलङ्गा सुराव भद्रदारु च- वैद्यकरत्न० । गुर्जराः राष्ट्रवासिनः । आन्ध्राश्च द्राविडाः पञ्च द्रुघण पुं. (द्रुः वृक्षः संसारगतिर्वा हन्यतेऽनेन, विन्ध्यदक्षिणवासिनः' -स्कन्दपु०
द्रु+हन्+करणे अप् घनादेशो णत्वं च) भ६०, द्राविडक न, द्राविडभूतिक पुं. (द्रविडदेशे भवः दुडा, घर -द्रुघणस्त्वायसाङ्गः स्यात् वक्रग्रीवो अण ततः संज्ञायां कन्/द्राविडी भूतिरुत्पत्तिरस्य
बृहच्छिरा:-धनुर्वेदे । सोढानी थी.., . तनो कप) लिए. (पं. द्राविड एव स्वार्थे कन) वेध यंपो, नाव, ५२७हा, 61- द्रुः संसारवृक्षो મુખ્યક, જીયત ષષ્ઠી નામે પ્રસિદ્ધ.
हन्यतेऽनेनेति । (न. द्रूणां घनः समूहो यत्र पूर्वपदा. द्राविडी स्त्री. (द्रविडे भवा द्रविड+अण+ङीप्) सदायथी,
नस्य णः) पुष मेलया. -सूक्ष्मोपकुञ्चिका तुच्छा कारङ्गी द्राविडी । द्रुड् (तुदा. पर. स. सेट-द्रुडति) j, मj. गुटि:-भावप्र० । द्रवि शिनी सपि.
गुण (तुदा. पर. अनि. सेट् अ.-द्रुणति) ai.st द्रावित त्रि. (द्रव्+णिच्+क्त) भी॥णे, २४.३५. ७२८,
अक., म.न. ४२, डिंसा ४२वी, भारी नinj.
सक० । प्रवाडी ४२८, नसाउद.. द्राविन् पुं. (द्रव्+णिच्+णिनि) ४४५२. (त्रि.)
द्रुण न. (द्रुणति हिनस्ति कुटिलीभवति वा द्रुण+क)
धनष, तरवार- 'खडगः' (पं. द्रणति द्रण+क) ઓગળાવનાર, રસરૂપ કરનાર, નસાડનાર. द्राव्य त्रि. (द्रव्+णिच्+यत्) नसावा योग्य, २१.३५
वाछी, ममरी (त्रि. द्रुण्+क) याडी, सुथ्यो,
७.६भास, स, दुष्ट. કરવા યોગ્ય, પાતળું કરવા યોગ્ય.
गुणस त्रि. (द्रुरिव दीर्घा नासिका यस्य नसादेशः अच् द्राह् (भ्वा. आ. अ. सेट-द्राहते) ग.
णत्वं च) ial नवाणु. द्राह्यायण पुं. (द्रहस्यर्षे गोत्रापत्यं युवा यङ् यूनि फक्)
| द्रुणह पुं. (द्रुणं खड्गं हन्ति गच्छतीति, हन् गतौ+ड) સામવેદીઓના “કલ્પસૂત્રનો કર્તા એક ઋષિ.
તરવારનું માન. दु (गतौ भ्वा. पर. स. अनिट-द्रवति) गमन. ४२j,
द्रुणा स्री. (द्रुण्यते कुटिलीक्रियते धनुर्यया, द्रु+घञर्थे होउ, -यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखं
क टाप्) धनुषी हो ' द्रवन्ति-भग० १११२८ । -रक्षांसि भीतानि दिशो द्रवन्ति
द्रुणि, गुणी स्री. (द्रुणति जलादिकम्, द्रुण गतौ+इन्/ -भग० ११३६ । ॐ२, ८५७j -द्रवति हिमरश्मावुद्गते
- द्रुण+इन् वा ङीष्) डोl, नाव, आयमी, आमदूरो, चन्द्रकान्तः-मा० १।२८। (अनुपाते, स्वा. पर. अ. |
પાણી રાખવા માટે કરેલી ધાતુ-પાષાણ વગેરેની ટાંકી अनिट-द्रुणोति) पश्चात्ता५ ४२वो अ., पहे, पाउ
| -'द्रुण्यम्बुद्रोणी कच्छप्योः' - मेदि० । -तं दुद्रावाद्रिणा कपिः-भट्टि० १४।८१ । भारj स.
कापः-भाट्ट० १४।८१ । भारषु स. | द्रुत त्रि. (द्रवति स्म द्रु+क्त) नो पातको २२. थये.दा. अनु+द्रु-अनुद्रवति+मनुसर, y४-५७॥ ४..
છે એવું સુવર્ણ, ઘી વગેરે, શીવ્રતાવાળું, નાસી ગયેલ अभि+द्रु-अभिद्रवति -२j, छुमा ७२वी. -गजा | -जगाह स दूतवराहकुलस्य मार्गम्-रघौ० ९५९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org