SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ शुद्धि. ११३० शब्दरत्नमहोदधिः। [द्रव्यनिक्षेप-द्रष्टह्व (पुं. द्रव्याणां गुणाः) द्रव्योन। गुu. (पुं. द्रव्यस्य | द्रव्यसंग्रह पुं.(द्रव्याणां जीवाजीवादिद्रव्याणां संग्रहः तत्स्व गुणः प्रतिपाद्यतयाऽत्र) द्रव्यनो पुस ४५वना२ मे. -रूपप्रतिपाद्यतया यत्रास्ति) ®व, म®4.47 द्रव्योनi अंथ. स्व३५ जतावना२ ते नामे में ग्रंथ. द्रव्यसंग्रह, द्रव्यनिक्षेप (पुं.) भूत भने भविष्यमा पयायने. वर्तमान | तत्त्वार्थ । (पुं. द्रव्याणां संग्रहः) द्रव्योनी संग्रह Mi 53,. - "नामस्थापनाद्रव्यभावतस्तन्न्यासः" ७२- "मुष्टौ किं द्रव्यस्य संग्रहः"-सिद्धांत० । - तत्त्वाथे० । द्रव्यसंवर पुं. (द्रव्यकर्मणां संवरः आस्रवनिरोधः) भावता द्रव्यनिर्जरा स्त्री. (द्रव्यकर्मणामेकदेशसंक्षयलक्षणा निर्जरा) मान पुकान. 34i -"आस्रवनिरोधः संवरःદ્રવ્યકર્મોનો એક દેશથી થયેલો ક્ષય-નાશ. तत्त्वा०, -“दव्वासवरोहणे अण्णो''-द्रव्यसं० । द्रव्यपति पुं. (द्रव्याणां पतिः) हा हा द्रव्योना स्वामी, द्रव्यसंस्कार पुं. (द्रव्याणां संस्कारः) यशीय वस्तुमानी મેષ વગેરે રાશિ. द्रव्यपर्याय पुं. (द्रव्याणां पर्यायाः) द्रव्योना पयायो. | द्रव्यहलिका स्त्री. (जै. प्रा. दव्वहलिया) वनस्पति विशष. द्रव्यबन्ध पुं. (द्रव्यकर्मणां बन्धः) मात्भाना साथे दूधमा | द्रव्यानुयोग पुं. (जै. प्रा. दवियाणुयोग) पहा विया२, રહેલ પાણીની પેઠે કર્મનો સંબંધ. वस्तुनी मीमांस "-लोकालोकविभक्तेः युगपरिवृत्तेश्चतुद्रव्यमनस् न. (जे. प्रा. दव्वमण) अययोनी सायथी | __ गतीनां च द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते''. જીવે ગ્રહણ કરેલ ચિન્તા-વિચારણામાં પ્રવૃત્તિ કરાવનાર रत्न० । મનોવર્મણારૂપ દ્રવ્યનો સમૂહ. द्रव्यात्मन् पुं. (जै. प्रा. दवियात) सात्मद्रव्य, द्रव्यात्मा. द्रव्यमय त्रि. (द्रव्य+प्राचुर्ये मयट) ५०४॥ द्रव्यवाणु, द्रव्यार्थिक पुं. (जै. प्रा. दवठ्यि ) छैनशास्त्र प्रसिद्ध द्रव्ययुत, भौति.. દ્રવ્યાર્થિકનય, દ્રવ્યની અપેક્ષાએ વિચાર કરવો તે - द्रव्यमोक्ष पुं. (द्रव्यकर्मणां मोक्षः आत्मना पृथक्त्वम्) "सर्वे पदार्था द्रव्यार्थिकनयापेक्षया नित्याः"-स्याद्वाद० । द्रव्य मोनु मामाथी न॥२॥ ५ ते “दव्वविमोक्खो द्रव्यास्रव पुं. (द्रव्यकर्मणामास्रवः) द्रव्यमान भाव य कम्मपुधभा ''- द्रव्यसंग्रहे । ते- “णाणावरणादीणं जोग्गं जंपुग्गलं समासवदि । द्रव्यलिङ्ग न. (जै. प्रा. दव्यलिंग) दृश्य व्यवहार, दव्वासवो स णेयो'"-द्रव्यसं० । महानो वेष. . द्रव्यास्तिक पुं. (जीवाजीवादि वस्तु अस्ति इति द्रव्यलेश्या स्त्री. (जै. प्रा. दव्वलेस्सा) द्रव्य वेश्या, इue मतिरस्येति आस्तिकः द्रव्य आस्तिकः) द्रव्यार्थि. છ લશ્યાના દ્રવ્યો, શરીર આદિ પૌગલિક વસ્તુનો નય, દ્રવ્યાસ્તિક નયની અપેક્ષાએ વિચાર કરવો તે. ३५रंग. द्रव्येन्द्र पुं. (जै. प्रा. दव्विद) ले शरीर भविष्यमा द्रव्यलोक पुं. (जै. प्रा. दव्वलोग-दव्यलोय) धमस्ति ઇન્દ્રનું સામર્થ્ય મેળવનાર છે અથવા ભૂતકાળમાં કાય આદિ છ દ્રવ્યરૂપ લોક. મેળવ્યું છે અને વર્તમાનકાળમાં ઇન્દ્રભાવ રહિત છે द्रव्यवत् त्रि. (द्रव्य+मतुप्) द्रव्यवाणु. તે શરીર જૈનાગમની અપેક્ષાએ દ્રવ્ય' કહેવાય द्रव्यविशेष पुं. (द्रव्याणां विशेषः) 'सुश्रुत' नामना छ. (पुं जै प्रा. दव्विदिय) डान, 13, ज ह વૈદ્યક ગ્રંથમાં બતાવેલ અમુક ધર્મોથી દ્રવ્યોનો વિશેષ | નિવૃત્તિ અને ઉપકરણરૂ૫ દ્રવ્યન્દ્રિય-સ્થલ ઇન્દ્રિય ભેદ, નૈયાયિકોએ માનેલું વિશેષ નામકદ્રવ્ય જે “निर्वृत्त्युपकरणे द्रव्येन्द्रियम्'-तत्त्वार्थे० ।। ५२माशुमोमा भिन्नता मतावे.छे - “नित्यद्रव्यवृत्तयो | द्रष्टव्य त्रि. (द्रष्टुं योग्यः दृश्+तव्यच्) वा योग्य, शन व्यावर्त्तका विशेषाः ।" ७२६८ योग्य - 'द्रष्टव्या गुरवो नित्यं द्रष्टव्याश्च द्रव्यशुद्धि स्री. (द्रव्यरूपा शुद्धिः) मा शुद्धि. (स्त्री हिताहितम्।' - त्वया द्रष्टव्यानां परं दृष्टम्-श० २। द्रव्याणां प्रक्षालनादिना शुद्धिः) द्रव्योन. साई ७२ द्रष्टुकाम, द्रष्टुमनस् त्रि. (द्रष्टुं कामः/यस्य द्रष्टुं मनः यस्य) भवाने ईच्छना२. द्रव्यस्तव पुं. द्रव्यस्तुति स्त्री. (जै. प्रा. दव्वत्थव/द्रव्या | द्रष्ट्र त्रि. (दृश्+तृच्) होना२, तास ४२।२, साक्षuct२ चासौ स्तुतिश्च) द्रव्यस्तव-स्तुति, स्तुतिन. (6प्यारमात्र २॥२, प्रत्यक्ष ४२॥२ -ऋषयो मन्त्रदृष्टारः । USA.S, ४२वो त. અવિદ્યા અને વિદ્યાસૃષ્ટિને તટસ્થ રહી જોવા સાથે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy