SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ द्रवन्ती-द्रव्यगण] शब्दरत्नमहोदधिः। ११२९ द्रवन्ती स्री. (द्रु+शतृ+डीप्) 43ता नही, ४२.51 | भवानेव द्रविणोदास्ततो भव-वराहपुराणे । यित्रान नामनी वनस्पति. - "मूषिकपर्णी" द्रवयुत. स्त्री.. | 3. (त्रि.) घनत. द्रवरस पुं. (द्रवयुक्तो रसो यस्य) प्रवासी २सवाणु, द्रवित्नु त्रि. (द्रु गतौ+ इत्नु) ४वाना स्वभाववाणु, પાતળો પ્રવાહી જેનો રસ હોય તે. गतिशील. द्रवरसा स्त्री. (द्रवयुक्तो रसो यस्याः) m. द्रवीकरण न. (द्रव+च्चि+कृ+ल्युट) पातj ga द्रवस् (कण्ड्वा पर. स. सेट-द्रवस्यति) 64भो ४२वी. જેવું કરવું, ગાળવા વગેરેની ક્રિયાથી રસરૂપે કરવું. द्रवाधार पुं. (द्रवाणां द्रव्याणामाधारः) तो प्रवाही द्रवीभूत त्रि. (द्रव+च्चि+भू+क्त) पातj थयेj, २२.३५ પદાર્થ રાખવાનો આધાર પાત્ર વગેરે, ચુલુક, ચાંગળું, थयो, - "द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण जोल इव" उत्तर० च० ३।१३। - द्रवीभूतं मन्ये पतति द्रवाय्य त्रि. (द्रु+आय्य) तावणियु, ५६२. जलरूपेण गगनम्-मृच्छ० ५।२५।। द्रवि त्रि. (द्रावयति अन्तर्भतण्यर्थे द्र+डन) सोनवणे३ | द्रव्य न. (द्रोर्विकारः द्रोरिति यत्) द्रव्य, धन - तत् ___ णनार सोनी कोरे. तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनःद्रविक त्रि. (जै. प्रा. दविअ) संयभवा. संयमयत. उत्तर० २।११। वस्तु, पार्थ - एकमेव दहत्यग्निर्नरं द्रविड (पु.) ते. नामनो मे १२- अस्ति द्रविडेषु दुरुपसर्पिणम् । कुलं दहति राजाग्निः काञ्ची नाम नगरी - दश० १३०। - जरद्रविड सपशुद्रव्यसञ्चयम्-मनु० ७।९। थी. मात्र सत्त्व, धार्मिकस्येच्छयानिःसृष्टः-का० २२९। પૃથ્વી, જલ-તેલ-વાયુ અને આકાશ વગેરે નવમાંથી द्रविडी स्त्री. (द्रविड+ङीष्) ते. नामनी मे. २Duel. प्रत्ये -पृथिव्यप्तेजो-वाय्वाकाश-काल-दिगात्मद्रविण, द्रविणक न. (द्रवति गच्छति द्रूयते प्राप्यते मनांसि । पित्त, औषध, ६41, Gun, विनय, ८३, वेति द्रु+इनन् द्रविण स्वार्थक) धन - द्रविणं विलेपन. (न. द्रवति गच्छति तांस्तान् पर्यायान् परिमितममितव्ययिनं जनमाकलीकरुते-कश्चित । सोनं प्राप्नोति) 9व, पुदगल, धर्म, अधर्म, अश अने. मण, ५२८, dilwd. (पुं.) द्रु+इनन्) पृथु २०%ानी કાળ આ છ દ્રવ્યો, અન્વયી વસ્તુ, ગુણ અને પર્યાયનો તે નામનો એક પુત્ર, તે નામનો એક પર્વત, ક્રોંચદ્વીપમાં साधारभूत ५४ार्थ, भ६५ - "गुणपर्यायवद्रव्यम्' - तत्त्वार्थे । - "दवियदि गच्छदि ताई ताई २२ से. वर्षपुरुष-तिविशेष. (पुं. द्रविण+ सब्भावपज्जिया यं जं दविअं तं भण्णते" - कै+क) वसुसुताननी मे. पुत्र. द्रविणनाशन पुं. (नाशयति, नश्+णिच्+ल्यु, द्रविणानां पञ्चास्तिकाये (त्रि. जे. प्रा. द्रविअ) रागद्वेषयी રહિત, વીતરાગ, ગૌણ, અપ્રધાન, ભૂત અથવા नाशनः) स.२वान 3. द्रविणप्रद त्रि. (द्रविणं प्रददाति प्र+दा+क) ભવિષ્યનું કારણ, બાહ્ય, મુક્તિને યોગ્ય, સુન્દર, શુદ્ધ, धन (त्रि. द्रोर्विकारः यत्) जाउनु, म संबंधी, साउनी આપનાર, સોનું આપનાર, બળ આપનાર, પરાક્રમ वि.२. सायना२. (पुं.) विष् - "सुधन्वा खण्डपरशुर्दारुणो द्रव्यक त्रि. (द्रव्यं हरति वहति आवहति वा, द्रव्य+कन्) द्रविणप्रदः" - वि. स. ना.। દ્રવ્ય હરી જનાર, દ્રવ્ય લઈ જનાર. द्रविणवत् त्रि. द्रविण+मतुप्) धनवाणु, ५२४भवाणु, द्रव्यकर्म (न.) una२५/4 भान पुरानो - जवाणु "द्रव्यभावभेदात् कर्म द्विविधं, तत्र पौद्गलिकज्ञानाद्रविणस्, द्रविणस्यु त्रि. (द्रविगमिच्छति लालसायां वरणाद्यात्मकं द्रव्यकर्म" - अष्टस० । क्यचि+सुक -द्रविणस्यति ततः भावे क्विप् द्रव्यकल्क पुं. (द्रव्याणां कल्कः) . तनो 5es - द्रविणमात्मनो लालसयेच्छति क्यचि सुक् + “द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं रसस्तथा । द्रविणस्य + उन्) धननी ६२७।वाणु, सोनानी तैलमष्टिः क्रमाज्ञयं यथोत्तरगुणं प्रिये ।" ઇચ્છાવાળું, પરાક્રમ-બળની ઇચ્છાવાળું. द्रव्यगण पुं. (द्रव्याणां गणः समूहः) द्रव्योनो समूह, द्रविणोदस् पुं. (द्रविणस्+दस्) भग्नि - द्रविणं ‘સુશ્રુત’ નામના વૈદ્યકગ્રન્થમાં બતાવેલ દ્રવ્યોનો સમૂહ बलमित्युक्तं धनं च द्रविणं ततः । ददाति तद् अन मेवा साउजी.स. २न द्रव्योना मेह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy